सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> अमेरिकी डॉलरस्य विनिमयदरस्य उतार-चढावस्य अन्तर्गतं रसदविषये एकः नूतनः दृष्टिकोणः

अमेरिकी-डॉलर-विनिमय-दरस्य उतार-चढावस्य अन्तर्गतं रसद-विषये एकः नूतनः दृष्टिकोणः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिकक्रियाकलापानाम् महत्त्वपूर्णसमर्थनरूपेण रसद-उद्योगस्य विकासः स्थूल-आर्थिक-स्थित्या सह निकटतया सम्बद्धः अस्ति । विनिमयदरस्य उतार-चढावस्य सन्दर्भे रसदव्ययः, परिवहनविधिचयनं, विपण्यमागधा च सर्वे नूतनानां आव्हानानां अवसरानां च सम्मुखीभवन्ति

विमानयानं उदाहरणरूपेण गृह्यताम् यद्यपि विमानयानं द्रुतगतिः भवति तथा च उच्चसेवागुणवत्ता अस्ति तथापि तस्य तुल्यकालिकरूपेण अधिकव्ययः विनिमयदरस्य उतार-चढावस्य प्रति अधिकं संवेदनशीलः भवति । विनिमयदरेषु परिवर्तनेन ईंधनस्य मूल्येषु वृद्धिः, विमानपट्टिकाव्ययः इत्यादिषु वृद्धिः भवितुम् अर्हति, येन विमानपरिवहनकम्पनीषु परिचालनदबावः वर्धते

परन्तु अपरपक्षे विनिमयदरस्य उतार-चढावः रसदकम्पनीनां कृते अपि केचन अवसराः आनेतुं शक्नुवन्ति । यथा, आयातककम्पनीनां कृते आरएमबी-अवमूल्यनेन आयातव्ययस्य वृद्धिः भवितुम् अर्हति, येन ते आपूर्तिशृङ्खलानां अनुकूलनं, रसददक्षतायाः सुधारणं च अधिकं ध्यानं दातुं प्रेरयन्ति एतेन कुशल-रसद-सेवानां, विशेषतः वायु-एक्सप्रेस्-सेवानां, माङ्गल्यं वर्धयितुं शक्यते, यतः ते अल्पतम-समये एव व्यवसायानां तात्कालिक-आवश्यकतानां पूर्तिं कर्तुं शक्नुवन्ति

तस्मिन् एव काले विनिमयदरेषु उतार-चढावः रसदकम्पनीनां अन्तर्राष्ट्रीयविन्यासं निवेशनिर्णयं च प्रभावितं कर्तुं शक्नोति । केचन कम्पनयः व्ययस्य जोखिमस्य च न्यूनीकरणाय तुल्यकालिकरूपेण अनुकूलविनिमयदरेषु क्षेत्रेषु गोदामस्य वितरणकेन्द्राणां स्थापनां कर्तुं विचारयितुं शक्नुवन्ति । अस्मिन् सन्दर्भे रसदकम्पनीभिः विनिमयदरप्रवृत्तिषु निकटतया ध्यानं दत्त्वा व्यावसायिकरणनीतयः लचीलेन समायोजितुं आवश्यकाः सन्ति ।

तदतिरिक्तं विज्ञानस्य प्रौद्योगिक्याः च विकासः रसद-उद्योगस्य प्रतिमानं निरन्तरं परिवर्तयति । अन्तर्जालस्य, बृहत् आँकडा, कृत्रिमबुद्धिः इत्यादीनां प्रौद्योगिकीनां व्यापकप्रयोगेन रसदकम्पनयः अधिकसटीकरूपेण विपण्यमाङ्गस्य पूर्वानुमानं कर्तुं, परिवहनमार्गाणां अनुकूलनं कर्तुं, सूचीप्रबन्धनं च कर्तुं समर्थाः सन्ति विनिमयदरस्य उतार-चढावस्य सन्दर्भे एतेषां प्रौद्योगिकीनां प्रयोगः अधिकं महत्त्वपूर्णः भविष्यति, येन उद्यमानाम् व्ययस्य न्यूनीकरणे, कार्यक्षमतायाः उन्नयनस्य, प्रतिस्पर्धायाः वर्धनस्य च सहायता भविष्यति

उपभोक्तृणां कृते विनिमयदरस्य उतार-चढावः तेषां उपभोगव्यवहारं, रसदसेवानां माङ्गं च प्रभावितं कर्तुं शक्नोति । यदा आरएमबी-मूल्यं न्यूनीभवति तदा आयातितवस्तूनाम् मूल्यानि वर्धयितुं शक्नुवन्ति, उपभोक्तारः च न्यूनानि आयातितवस्तूनि क्रेतुं शक्नुवन्ति अथवा व्यय-प्रभावशीलतायां अधिकं ध्यानं दातुं शक्नुवन्ति । एतेन रसदकम्पनयः स्वव्यापारकेन्द्रीकरणं समायोजयितुं शक्नुवन्ति तथा च घरेलुबाजारस्य विकासं सेवा अनुकूलनं च वर्धयितुं शक्नुवन्ति।

संक्षेपेण, अमेरिकी-डॉलर-आरएमबी-योः विनिमय-दरस्य उतार-चढावस्य पृष्ठभूमितः, रसद-उद्योगस्य सक्रियरूपेण चुनौतीनां प्रतिक्रियां दातुं अवसरान् च ग्रहीतुं आवश्यकता वर्तते |. लागतसंरचनानां अनुकूलनं, सेवागुणवत्तासुधारं, प्रौद्योगिकीनवाचारं सुदृढं कृत्वा, विपण्यमार्गस्य विस्तारं च कृत्वा रसदकम्पनयः जटिले आर्थिकवातावरणे स्थायिविकासं प्राप्तुं शक्नुवन्ति। तत्सह, रसद-उद्योगस्य कृते उत्तमं विकास-वातावरणं निर्मातुं सर्वकारेण, सम्बन्धित-विभागैः च नीति-मार्गदर्शनं समर्थनं च सुदृढं कर्तव्यम् |.