सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> "चीनदेशे एयर एक्स्प्रेस् एप्पल् च नूतनाः विपण्यपरिवर्तनानि"

"चीनदेशे एयर एक्स्प्रेस् एप्पल् च नूतनाः विपण्यपरिवर्तनानि"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एयरएक्स्प्रेस् उद्योगस्य कुशलसञ्चालनेन मालाः अल्पकाले एव राष्ट्रियसीमाः पारं कृत्वा द्रुतगत्या परिसञ्चरणं प्राप्तुं शक्नुवन्ति । एतेन न केवलं अन्तर्राष्ट्रीयव्यापारस्य वृद्धिः भवति, अपितु उद्यमानाम् वैश्विकविन्यासस्य दृढं समर्थनं अपि प्राप्यते । एप्पल् इत्यादीनां बहुराष्ट्रीयप्रौद्योगिकीविशालकायस्य कृते एयर एक्स्प्रेस् इत्यस्य महत्त्वं स्वतः एव दृश्यते । तस्य नूतनानां उत्पादानाम् समये एव प्रारम्भः, वैश्विक-आपूर्ति-शृङ्खलायाः सुचारु-सञ्चालनं च कुशल-वायु-एक्सप्रेस्-सेवाभ्यः अविभाज्यम् अस्ति ।

चीनीयविपण्ये एप्पल्-कम्पन्योः विकास-रणनीतिः अपि निरन्तरं समायोजिता अनुकूलीकृता च भवति । टिम कुक् चीनीयविपण्यस्य विशालक्षमतायाः विषये सुविदितः अस्ति तथा च एप्पल्-उत्पादानाम् सेवानां च स्थानीयकरणस्य सक्रियरूपेण प्रचारं करोति । अस्मिन् क्रमे एयर एक्स्प्रेस् इत्यस्य भागानां परिवहनं उत्पादानाम् वितरणं च प्रमुखा भूमिका भवति । द्रुततरं सटीकं च वितरणं कृत्वा एप्पल् चीनदेशस्य उपभोक्तृणां स्वस्य उत्पादानाम् अत्यावश्यकतानां पूर्तिं कर्तुं शक्नोति, अतः तस्य विपण्यभागः वर्धते ।

तदतिरिक्तं अधिकस्थूलदृष्ट्या वायु-एक्सप्रेस्-उद्योगस्य विकासः वैश्विक-अर्थव्यवस्थायाः वृद्ध्या सह निकटतया सम्बद्धः अस्ति । उदयमानविपण्यस्य उदयेन विशेषतः चीनादि एशियादेशानां द्रुतगत्या आर्थिकविकासेन सह एयरएक्स्प्रेस् इत्यस्य माङ्गल्यं निरन्तरं वर्धते एतेन न केवलं प्रासंगिकमूलसंरचनानां निर्माणं प्रौद्योगिकीनवीनीकरणं च चाल्यते, अपितु सम्पूर्णस्य रसद-उद्योगस्य कृते नूतनाः अवसराः, आव्हानानि च आनयन्ति |.

एप्पल्-संस्थायाः कृते चीन-विपण्ये स्पर्धा अधिकाधिकं तीव्रा भवति । स्थानीयब्राण्ड्-समूहानां आव्हानानां प्रतिक्रियायाः अतिरिक्तं तेषां उत्पादानाम् प्रतिस्पर्धायां सेवा-गुणवत्तायां च निरन्तरं सुधारः करणीयः । अस्मिन् क्रमे एप्पल्-कम्पनी स्वस्य आपूर्तिशृङ्खलायाः स्थिरतां लचीलतां च सुनिश्चित्य एयर एक्स्प्रेस्-इत्यस्य लाभं ग्रहीतुं आवश्यकम् अस्ति । तस्मिन् एव काले एप्पल् चीनीयविपण्यस्य विशेषापेक्षाणां अनुकूलतायै नूतनानां विपणनप्रतिमानानाम्, विक्रयमार्गाणां च निरन्तरं अन्वेषणं कुर्वन् अस्ति ।

तथापि वायुद्रुत-उद्योगस्य कृते सर्वं साधारणं नौकायानं न भवति । तैलस्य मूल्ये उतार-चढावः, मौसमपरिवर्तनं च इत्यादयः कारकाः विमानयानानां सामान्यसञ्चालनं प्रभावितं कर्तुं शक्नुवन्ति, यस्य परिणामेण मालवाहनस्य विलम्बः भवति । एप्पल् इत्यादीनां कम्पनीनां कृते एतत् निःसंदेहं सम्भाव्यं जोखिमम् अस्ति येषां आपूर्तिशृङ्खलायाः आवश्यकता अत्यन्तं उच्चा अस्ति । अतः एप्पल्-संस्थायाः एयर-एक्स्प्रेस्-कम्पनीभिः सह निकटतरं सहकारि-सम्बन्धं स्थापयितुं आवश्यकता वर्तते, येन उत्पद्यमानानां विविधानां समस्यानां निवारणं संयुक्तरूपेण भवति ।

अपरपक्षे यथा यथा पर्यावरणजागरूकता वर्धते तथा तथा वायुएक्स्प्रेस्-उद्योगः अपि कार्बन-उत्सर्जनस्य न्यूनीकरणाय दबावस्य सामनां कुर्वन् अस्ति । पर्यावरण-अनुकूल-कम्पनी इति नाम्ना एप्पल्-कम्पनी भागिनानां चयनं कुर्वन् स्वस्य पर्यावरण-प्रदर्शनस्य विषये अपि विचारं करिष्यति । एतेन एयर एक्स्प्रेस् कम्पनीः हरितप्रौद्योगिकीनां अनुसन्धानं, विकासं, अनुप्रयोगं च वर्धयितुं प्रेरिताः भविष्यन्ति तथा च सम्पूर्णस्य उद्योगस्य स्थायिविकासस्य दिशि परिवर्तनं प्रवर्धयिष्यन्ति।

सामान्यतया एयरएक्स्प्रेस् उद्योगः चीनीयविपण्ये एप्पल् इत्यस्य विकासः च परस्परं प्रभावं कुर्वन्ति, प्रचारं च कुर्वन्ति । वैश्वीकरणस्य तरङ्गे द्वयोः अपि परिवर्तनस्य निरन्तरं अनुकूलतां प्राप्तुं, अवसरान् गृह्णीतुं, स्थायिविकासं सफलतां च प्राप्तुं च आव्हानानां सामना कर्तुं आवश्यकता वर्तते ।