सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> ग्रेटर चीनदेशे एयर एक्स्प्रेस् तथा एप्पल् इत्यस्य राजस्वस्य न्यूनतायाः गुप्तसम्बन्धः

एयर एक्स्प्रेस् तथा ग्रेटर चीनदेशे एप्पल् इत्यस्य राजस्वस्य न्यूनतायाः गुप्तसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं एप्पल् इत्यस्य उत्पादविक्रयप्रतिरूपं पश्यामः । एप्पल्-कम्पन्योः आईफोन् इत्यादीनि उत्पादानि विश्वे लोकप्रियाः सन्ति, चीनदेशः च महत्त्वपूर्णविपण्यत्वेन एप्पल्-कम्पन्योः समग्रप्रदर्शने महत्त्वपूर्णः प्रभावं करोति । उत्पादानाम् आपूर्तिशृङ्खलायां एयर एक्स्प्रेस् इत्यस्य महत्त्वपूर्णा भूमिका भवति । एप्पल्-उत्पादानाम् घटकाः प्रायः विश्वस्य सर्वेभ्यः भागेभ्यः आगच्छन्ति, ते शीघ्रमेव एयर-एक्स्प्रेस्-इत्यनेन संयोजन-संस्थानेषु परिवहनं कुर्वन्ति, ततः समाप्त-उत्पादाः एयर-एक्स्प्रेस्-इत्यनेन शीघ्रमेव विभिन्नेषु विक्रयक्षेत्रेषु वितरिताः भवन्ति

परन्तु यदा एप्पल्-कम्पन्योः ग्रेटर-चीन-देशे राजस्वं न्यूनीभवति तदा चीन-विपण्ये तस्य उत्पादानाम् आग्रहः न्यूनः भवति इति अर्थः । एतत् विविधकारणानां कारणेन भवितुम् अर्हति, यथा विपण्यप्रतिस्पर्धायाः तीव्रता, उपभोक्तृप्राथमिकतायां परिवर्तनं, आर्थिकवातावरणस्य प्रभावः च परन्तु रसददृष्ट्या वायुएक्सप्रेस् प्रेषणस्य मात्रा, आवृत्तिः च तदनुसारं प्रभाविता भवितुम् अर्हति ।

तदतिरिक्तं यथा यथा चीनस्य स्मार्टफोन-विपण्यं क्रमेण संतृप्तं भवति तथा तथा उपभोक्तृणां मोबाईल-फोन-उन्नयनस्य मागः पूर्ववत् प्रबलः नास्ति एतेन उपभोक्तृणां पुनः आकर्षणार्थं एप्पल्-संस्थायाः स्वस्य विपण्य-रणनीतिं उत्पाद-स्थापनं च समायोजयितुं आवश्यकता अभवत् । अस्मिन् क्रमे एयर एक्सप्रेस् डिलिवरी इत्यस्य व्ययः कार्यक्षमता च एप्पल् इत्यस्य कृते विचारणीयाः महत्त्वपूर्णाः कारकाः अपि अभवन् ।

व्ययस्य न्यूनीकरणाय एप्पल् स्वस्य आपूर्तिशृङ्खलायाः अनुकूलनं कृत्वा एयर एक्सप्रेस् इत्यस्य उपरि निर्भरतां न्यूनीकर्तुं अन्येषु अधिककिफायतीपरिवहनविधिषु स्विच् कर्तुं शक्नोति परन्तु एतेन काश्चन सम्भाव्यसमस्याः अपि आनेतुं शक्यन्ते यथा, विस्तारितः परिवहनसमयः उत्पादस्य आपूर्तिं विलम्बं जनयितुं शक्नोति, अतः उपभोक्तृक्रयणस्य अनुभवः प्रभावितः भवितुम् अर्हति ।

वित्तीयविवरणदृष्ट्या एप्पल्-कम्पन्योः राजस्वस्य न्यूनता प्रत्यक्षतया तस्य वित्तीयदत्तांशैः प्रतिबिम्बिता भविष्यति । यतो हि एयर एक्स्प्रेस् आपूर्तिशृङ्खलायाः भागः अस्ति, तस्मात् तस्य सम्बन्धितव्ययस्य परिवर्तनेन एप्पल्-कम्पन्योः व्ययसंरचनायाः अपि प्रभावः भविष्यति । एप्पल्-संस्थायाः नेता इति नाम्ना टिम कुक् इत्यस्य बृहत्तर-चीन-देशे न्यूनतायाः राजस्वस्य सम्मुखे कठिननिर्णयानां श्रृङ्खलां कर्तुं आवश्यकता वर्तते, यत्र आपूर्तिशृङ्खला-रणनीतयः समायोजितुं, उत्पाद-विभागस्य अनुकूलनं, विपणनस्य सुदृढीकरणं च सन्ति

तस्मिन् एव काले चीनस्य आर्थिकवातावरणस्य नीतिपरिवर्तनस्य च प्रभावः एप्पल्-व्यापारे अपि अभवत् । यथा, व्यापारनीतिषु समायोजनेन परिवहनव्ययः, एयरएक्सप्रेस्-शिपमेण्ट्-इत्यस्य अनिश्चितता च वर्धयितुं शक्यते, येन ग्रेटर-चीने एप्पल्-उत्पादानाम् आपूर्तिविक्रयणं च अधिकं प्रभावितं भवति

संक्षेपेण यद्यपि एयर एक्स्प्रेस् एप्पल् इत्यस्य आपूर्तिशृङ्खलायां केवलं कडिः इति भासते तथापि तस्य ग्रेटर चीनदेशे एप्पल् इत्यस्य राजस्वस्य न्यूनतायाः च मध्ये जटिलः निकटः च सम्बन्धः अस्ति एषा घटना न केवलं एप्पल्-सङ्घस्य सम्मुखीभूतानि आव्हानानि प्रतिबिम्बयति, अपितु सम्पूर्ण-उद्योगाय विचारस्य, सन्दर्भस्य च मूल्यं प्रदाति ।