सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> बुडवाइजर एशिया-प्रशांत-बीयर-बाजारस्य एयर-एक्सप्रेस्-इत्यस्य च सम्भाव्यः सम्बन्धः

Budweiser Asia Pacific beer market तथा ​​air express इत्येतयोः मध्ये सम्भाव्यः सम्पर्कः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एयरएक्स्प्रेस् उद्योगस्य तीव्रविकासेन रसदस्य व्यापारस्य च प्रतिमानं परिवर्तितम् अस्ति । बीयर-उद्योगस्य कृते कुशलं विमानयानं नूतनं बीयरं शीघ्रं विविधविपण्येषु वितरितुं शक्यते इति सुनिश्चितं कर्तुं शक्नोति । परन्तु तत्सहकालं विमानयानस्य उच्चव्ययः कम्पनीनां व्ययनियन्त्रणे अपि दबावं जनयति ।

दुर्बल उपभोगस्य वातावरणे उपभोक्तारः मूल्येषु अधिकं संवेदनशीलाः भवन्ति । यद्यपि एयर एक्स्प्रेस् उत्पादानाम् परिसञ्चरणं त्वरितुं शक्नोति तथापि व्ययस्य वृद्ध्या उत्पादस्य मूल्यनिर्धारणं प्रभावितं कर्तुं शक्नोति, यत् क्रमेण उपभोक्तृणां क्रयणनिर्णयान् प्रभावितं करोति ।

वर्षा-वायुः न केवलं बीयर-सेवन-दृश्यं प्रभावितं करोति, अपितु परिवहनस्य कष्टानि अपि आनयति । एयर एक्स्प्रेस् दुर्गन्धस्य कारणेन परिवहनस्य बाधाः किञ्चित्पर्यन्तं न्यूनीकर्तुं शक्नोति तथा च विपण्यं प्रति बीयरस्य समये आपूर्तिं सुनिश्चितं कर्तुं शक्नोति

बुडवाइजर एशिया प्रशांतस्य मुख्यकार्यकारी याङ्ग के इत्यस्य बीयरस्य लचीलतायाः विषये आशावादः एयर एक्स्प्रेस् इत्यादिभिः आधुनिकरसदपद्धतिभिः आनयितानां अवसरानां अपि ध्यानं दत्तवान् स्यात् रसदसमाधानस्य अनुकूलनं कृत्वा एयर एक्स्प्रेस् इत्यस्य लाभं गृहीत्वा वयं भयंकरप्रतिस्पर्धायुक्ते विपण्ये नूतनानि विकासबिन्दून् अन्वेष्टुं शक्नुमः।

अधिकस्थूलदृष्ट्या वायु-एक्सप्रेस्-उद्योगस्य विकासः न केवलं बीयर-उद्योगं प्रभावितं करोति, अपितु सम्पूर्णस्य उपभोक्तृ-विपण्यस्य आपूर्ति-शृङ्खलायां अपि गहनः प्रभावं करोति एतत् उद्यमानाम् आग्रहं करोति यत् ते द्रुतगत्या परिवर्तमानानाम् विपण्य-आवश्यकतानां अनुकूलतायै परिचालन-प्रतिमानानाम् निरन्तरं नवीनतां अनुकूलनं च कुर्वन्ति ।

बुडवाइजर एशिया पैसिफिक इत्यादीनां बीयरकम्पनीनां कृते तेषां कृते एयर एक्सप्रेस् इत्यस्य लाभस्य पूर्णं उपयोगः करणीयः, तथा च तेषां व्ययस्य लाभस्य च संतुलनं करणीयम्, येन ते जटिलविपण्यवातावरणे पदस्थानं प्राप्तुं विकसितुं च शक्नुवन्ति। एतदर्थं सटीकं विपण्यदृष्टिः, वैज्ञानिकनिर्णयस्य च आवश्यकता वर्तते ।

संक्षेपेण, यद्यपि एयर एक्स्प्रेस् इत्यस्य बीयर-उद्योगेन सह बहु सम्बन्धः न दृश्यते तथापि रसद-दक्षतायाः, व्यय-नियन्त्रणस्य, दुर्गतेः प्रतिक्रियायाः च दृष्ट्या बीयर-कम्पनीनां विकासे महत्त्वपूर्णः सूक्ष्मः च प्रभावः भवति