सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> पनडुब्बीकेबलेषु चीन-अमेरिका-देशयोः प्रतिस्पर्धायाः पृष्ठतः परिवहनस्य परिवर्तनं चुनौती च

चीन-अमेरिका-पनडुब्बी-केबल-प्रतियोगितायाः पृष्ठतः परिवहन-परिवर्तनानि, चुनौतीः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परिवहनपद्धतीनां विविधीकरणेन रसद-उद्योगः नूतनानां अवसरानां, आव्हानानां च सामनां करोति । कुशलं द्रुतं च परिवहनं भवति इति नाम्ना विमानयानस्य विकासप्रवृत्त्या बहु ध्यानं आकृष्टम् अस्ति । यद्यपि अस्मिन् चर्चायां एयरएक्स्प्रेस् इत्यस्य प्रत्यक्षं उल्लेखः न कृतः तथापि सम्पूर्णे परिवहनव्यवस्थायां तस्य भूमिका न्यूनीकर्तुं न शक्यते । विमानयानस्य लाभः अस्ति यत् एतत् द्रुतं समयसापेक्षं च भवति, तथा च केषाञ्चन तात्कालिकानाम् उच्चमूल्यानां च वस्तूनाम् परिवहनस्य आवश्यकतां पूरयितुं शक्नोति ।

चीन-अमेरिका-देशयोः मध्ये पनडुब्बी-आप्टिकल्-केबल-विषये विवादः सूचना-सञ्चार-क्षेत्रे प्रतिस्पर्धा-स्थितेः प्रतिबिम्बं करोति । सूचनाप्रौद्योगिक्याः तीव्रविकासेन सह दत्तांशसञ्चारस्य गतिः स्थिरता च प्रमुखा अभवत् । तथा च एषा स्पर्धा परिवहन-उद्योगे अपि परोक्षरूपेण प्रभाविता अस्ति। यतः परिवहननियोजनाय, समयनिर्धारणाय, प्रबन्धनाय च कुशलसूचनासञ्चारः महत्त्वपूर्णः अस्ति ।

आर्थिकवैश्वीकरणस्य सन्दर्भे देशान्तरेषु व्यापारविनिमयः अधिकाधिकं भवति । परिवहनव्ययः, परिवहनदक्षता, परिवहनविश्वसनीयता च व्यापारं प्रभावितं कुर्वन्तः महत्त्वपूर्णाः कारकाः अभवन् । विमानयानस्य तीव्रविकासेन सीमापारव्यापारस्य अधिकविकल्पाः प्रदत्ताः । परन्तु इन्धनमूल्ये उतार-चढावः, वायुक्षेत्रप्रतिबन्धः इत्यादयः काश्चन समस्याः अपि अस्य सम्मुखीभवन्ति ।

उद्यमानाम् कृते समीचीनयानपद्धतिं चयनं व्ययस्य न्यूनीकरणस्य प्रतिस्पर्धायां सुधारस्य च कुञ्जी अस्ति । परिवहनस्य मार्गस्य विचारे मालस्य स्वरूपं, परिवहनसमयस्य आवश्यकता, व्ययः इत्यादयः कारकाः व्यापकरूपेण विचारणीयाः सन्ति । केषुचित् परिस्थितिषु विमानयानस्य महत् लाभं दातुं शक्यते, परन्तु सर्वेषु परिस्थितिषु तत् उपयुक्तं नास्ति ।

स्थूलदृष्ट्या परिवहन-उद्योगस्य विकासः देशस्य आर्थिकनीतिभिः, आधारभूतसंरचनानिर्माणैः च निकटतया सम्बद्धः अस्ति । परिवहन-उद्योगस्य विकासाय सर्वकारः महत्त्वपूर्णां भूमिकां निर्वहति, प्रासंगिकनीतीः निर्गत्य आधारभूत-संरचनायां निवेशं वर्धयित्वा परिवहन-उद्योगस्य स्वस्थविकासं प्रवर्धयति

संक्षेपेण, यद्यपि चीन-अमेरिका-पनडुब्बी-आप्टिकल्-केबल-विवादे एयर-एक्सप्रेस्-प्रत्यक्षतया न प्रादुर्भूतः, तथापि परिवहनक्षेत्रे विविधाः परिवर्तनाः परस्परं सम्बद्धाः सन्ति, आर्थिकसामाजिक-विकास-प्रतिमानं च संयुक्तरूपेण आकारयन्ति भविष्यस्य विकासप्रवृत्तिषु अधिकतया अनुकूलतां प्राप्तुं, ग्रहणं च कर्तुं अस्माभिः एतान् परिवर्तनान् वैश्विकदृष्ट्या द्रष्टुं आवश्यकता वर्तते।