समाचारं
समाचारं
Home> उद्योगसमाचारः> एप्पलस्य मूल्येषु कटौतीः उद्योगपरिवर्तनं च : नवीनप्रतिस्पर्धात्मकपरिदृश्ये अवसराः चुनौतयः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
iPhone इत्यस्य मूल्यं २३०० युआन् यावत् न्यूनीकृतम् अस्ति यत् एतत् एप्पल् इत्यनेन विक्रयणं उत्तेजितुं सामरिकं समायोजनं दृश्यते, परन्तु वस्तुतः एतत् विपण्यभागस्य प्रतिस्पर्धायाः निवारणार्थं असहायः कदमः अस्ति। हुवावे इत्यादीनां प्रतियोगिनां उदयेन चीनीयविपण्ये एप्पल्-कम्पनीं प्रचण्डदबावस्य अधीनम् अभवत् ।
वित्तीयलेखादृष्ट्या एतस्य परिवर्तनस्य प्रत्यक्षः प्रभावः एप्पल्-कम्पन्योः वित्तीयविवरणेषु अभवत् । विक्रयस्य न्यूनतायाः परिणामेण लाभस्य न्यूनता भवितुम् अर्हति, यत् क्रमेण कम्पनीयाः वित्तीयस्थितिं निवेशनिर्णयान् च प्रभावितं कर्तुं शक्नोति ।
परन्तु एषा परिवर्तनमाला एकान्ते न भवति । द्रुतगत्या विकसितस्य आधुनिकसमाजस्य मध्ये विविधाः उद्योगाः अविच्छिन्नरूपेण सम्बद्धाः सन्ति । एयरएक्स्प्रेस् उद्योगं उदाहरणरूपेण गृह्यताम् अस्य विकासः इलेक्ट्रॉनिक-उत्पाद-विपण्यस्य उदय-पतनयोः निकटतया सम्बद्धः अस्ति ।
ई-वाणिज्यस्य उदयेन सह एयर एक्स्प्रेस् इलेक्ट्रॉनिक-उत्पादानाम् परिवहनार्थं प्रमुखां भूमिकां निर्वहति । यदा iPhones इत्यादीनां उत्पादानाम् विक्रयः प्रफुल्लितः भवति तदा एयर एक्स्प्रेस् व्यापारस्य मात्रायां वृद्धिः भवति, तथा च एक्स्प्रेस् वितरणकम्पनीनां परिवहनक्षमतायां निवेशं वर्धयितुं परिवहनमार्गान् सेवागुणवत्तां च अनुकूलितुं आवश्यकं भवति यत् विपण्यमागधां पूरयितुं शक्यते। तद्विपरीतम् यदा iPhone विक्रयः न्यूनः भविष्यति तदा एयर एक्स्प्रेस् व्यापारस्य मात्रा अपि किञ्चित्पर्यन्तं प्रभावितं भविष्यति।
तदतिरिक्तं एयरएक्स्प्रेस् उद्योगस्य मूल्यसंरचनायाः प्रभावः इलेक्ट्रॉनिक-उत्पादानाम् विक्रय-मूल्यनिर्धारणे अपि भविष्यति । परिवहनव्ययः इलेक्ट्रॉनिक-उत्पादानाम् व्ययस्य महत्त्वपूर्णः भागः भवति, तथा च वायु-एक्सप्रेस्-व्ययस्य उतार-चढावः उत्पादस्य अन्तिमविक्रयमूल्येन सह प्रत्यक्षतया सम्बद्धः भवति यदि एयरएक्स्प्रेस्-व्ययः वर्धते तर्हि इलेक्ट्रॉनिक-उत्पाद-निर्मातारः लाभ-मार्जिनं निर्वाहयितुम् मूल्येषु समायोजनं कर्तुं शक्नुवन्ति, येन तेषां उत्पादानाम् विपण्य-प्रतिस्पर्धायाः अधिकं प्रभावः भवितुम् अर्हति
तस्मिन् एव काले इलेक्ट्रॉनिक-उत्पादानाम् आपूर्ति-शृङ्खला-प्रबन्धनाय एयर-एक्सप्रेस्-शिपमेण्टस्य समयसापेक्षता, सुरक्षा च महत्त्वपूर्णा अस्ति । विशेषतः नूतन-उत्पाद-विमोचन-प्रचारयोः समये द्रुत-सटीक-सुरक्षित-एक्स्प्रेस्-वितरण-सेवाः सुनिश्चितं कर्तुं शक्नुवन्ति यत् उत्पादाः उपभोक्तृभ्यः समये एव वितरिताः भवन्ति, उपभोक्तृणां क्रयण-अनुभवं सुधारयन्ति, एवं च विक्रयं प्रवर्धयन्ति
वर्तमानवैश्वीकरणीय-आर्थिकवातावरणे वायु-एक्सप्रेस्-उद्योगः इलेक्ट्रॉनिक-उत्पाद-उद्योगः च परस्परं निर्भराः परस्परं च सुदृढाः सन्ति । विपण्यपरिवर्तनानां आवश्यकतानां च अनुकूलतायै द्वयोः पक्षयोः निरन्तरं नवीनतां अनुकूलनं च आवश्यकम् अस्ति । उद्यमानाम् कृते ते अस्य सम्बन्धस्य ग्रहणे, युक्तियुक्तानि रणनीत्यानि निर्मातुं, सामान्यविकासं प्राप्तुं च कुशलाः भवेयुः ।
संक्षेपेण, चीनदेशे Apple इत्यस्य प्रदर्शने परिवर्तनं च केवलं उद्योगविकासस्य सूक्ष्मविश्वः एव अस्ति तथा च भविष्यस्य विकासस्य प्रवृत्तिः अधिकतया ग्रहीतुं अन्यैः सम्बद्धैः उद्योगैः सह तेषां अन्तरक्रियायाः परीक्षणं च अवगन्तुं च करणीयम्।