समाचारं
समाचारं
Home> Industry News> व्यापारघर्षणस्य सन्दर्भे परिवहनोद्योगे नवीनपरिवर्तनानि
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एषः परिवर्तनः न केवलं सम्बन्धित-उत्पादानाम् आयातं निर्यातं च प्रभावितं करोति, अपितु सम्पूर्णे परिवहन-उद्योगे श्रृङ्खला-प्रतिक्रिया अपि भवति । परिवहनविधेः चयनं, व्ययस्य उतार-चढावः, परिवहनदक्षतायाः विचारः च उद्यमानाम् केन्द्रबिन्दुः अभवत् ।
अनेकयानमार्गेषु विमानयानस्य लक्षणं द्रुतवेगः, उच्चदक्षता च अस्ति । परन्तु व्यापारघर्षणेन उत्पन्ना अनिश्चिततायाः कारणेन विमानयान-उद्योगः नूतनानां आव्हानानां अवसरानां च सामनां कृतवान् । यथा, केचन उच्चमूल्यवर्धिताः, समयसंवेदनशीलाः मालाः व्यापारनीतिषु परिवर्तनेन उत्पद्यमानस्य वितरणसमयस्य दबावस्य सामना कर्तुं वायुद्रुतसेवाः प्राधान्यं ददति
तस्मिन् एव काले व्यापारनीतिषु परिवर्तनेन विमानपरिवहनकम्पनयः अपि विपण्यमाङ्गस्य, परिचालनरणनीतयः च पुनः मूल्याङ्कनं कर्तुं प्रेरिताः सन्ति । व्ययस्य न्यूनीकरणाय प्रतिस्पर्धायां सुधारं कर्तुं विमानसेवाः मार्गजालस्य अनुकूलनं कर्तुं शक्नुवन्ति तथा च व्यापारप्रवाहस्य परिवर्तनस्य अनुकूलतायै उड्डयनस्य आवृत्तिः समायोजयितुं शक्नुवन्ति
तदतिरिक्तं विमानपरिवहन-उद्योगे अपि अपस्ट्रीम-डाउनस्ट्रीम-उद्योगैः सह सहकार्यं, सहकार्यं च सुदृढं कर्तुं आवश्यकम् अस्ति । व्यापारिकघर्षणजनितानां अनिश्चिततानां संयुक्तरूपेण सामना कर्तुं निर्मातृभिः, आपूर्तिकर्ताभिः, रसदसेवाप्रदातृभिः इत्यादिभिः सह निकटसहकारसम्बन्धं स्थापयन्तु। सूचनां साझां कृत्वा प्रक्रियाणां अनुकूलनं कृत्वा सम्पूर्णा आपूर्तिशृङ्खला कुशलतया कार्यं कर्तुं शक्नोति ।
अधिकस्थूलदृष्ट्या व्यापारघर्षणानि अपि परिवहनउद्योगे नवीनतां उन्नयनं च प्रवर्धयन्ति । नवीनप्रौद्योगिकीनां नूतनानां च प्रतिमानानाम् अनुप्रयोगः निरन्तरं उद्भवति, यथा डिजिटलरसदमञ्चाः, बुद्धिमान् गोदामप्रणाल्याः इत्यादयः, येन विमानपरिवहन-उद्योगाय अधिकसटीकाः कुशलाः च सेवाविधयः प्राप्यन्ते
संक्षेपेण, व्यापारघर्षणस्य सन्दर्भे विमानपरिवहन-उद्योगस्य परिवर्तनस्य अनुकूलतां निरन्तरं कर्तुं, स्थायिविकासं प्राप्तुं रणनीतयः लचीलतया समायोजितुं च आवश्यकाः सन्ति तथा च वैश्विक-अर्थव्यवस्थायां महत्त्वपूर्णा सहायक-भूमिका निर्वहन्ति |.