समाचारं
समाचारं
Home> उद्योगसमाचारः> एयर एक्सप्रेस् तथा वित्तीय नियामकनीतीनां सम्भाव्यः चौराहः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एयर एक्स्प्रेस् इत्यस्य तीव्रविकासेन रसददक्षतायां महती उन्नतिः अभवत् । एतत् अल्पकाले एव मालस्य गन्तव्यस्थानं प्रति वितरितुं शक्नोति, जनानां वेगस्य, सुविधायाः च आवश्यकतां पूरयितुं शक्नोति ।एतेन न केवलं व्यापारसञ्चालनप्रतिरूपे परिवर्तनं भवति, अपितु जनानां जीवनशैल्याः अपि प्रभावः भवति ।
परन्तु तस्य विकासः सुचारुरूपेण न अभवत् । रसद-उद्योगे तीव्र-प्रतिस्पर्धायाः सन्दर्भे एयर-एक्स्प्रेस्-इत्यस्य अनेकाः आव्हानाः सन्ति । व्ययनियन्त्रणं तेषु अन्यतमम् अस्ति । कुशलपरिवहनं सुनिश्चित्य विमानपट्टे, इन्धनं, जनशक्तिः इत्यादयः बहूनां संसाधनानाम् निवेशः करणीयः ।एतेन व्ययः उच्चः भवति तथा च सेवायाः गुणवत्तां सुनिश्चित्य व्ययस्य न्यूनीकरणं कथं करणीयम् इति महत्त्वपूर्णः विषयः अभवत् यस्य समाधानं उद्यमानाम् आवश्यकता अस्ति।
तदतिरिक्तं सेवागुणवत्तायाः स्थिरता अपि महती परीक्षा अस्ति । मौसमपरिवर्तनं, उड्डयनविलम्बः अन्ये च अप्रत्याशितबलकारकाः द्रुतमालानां समये वितरितुं असफलाः भवितुम् अर्हन्ति ।एतेन समये अवलम्बितानां ग्राहकानाम् महती हानिः, असुविधा च भवितुम् अर्हति ।
तस्मिन् एव काले झेजियांग वित्तीय पर्यवेक्षण ब्यूरो अन्ये सप्त विभागाः च संयुक्तरूपेण वित्तीयविपणनसङ्ग्रहपाठसन्देशान् दूरभाषान् च नियमितं कर्तुं सूचना जारीकृतवन्तः एतत् एयर एक्स्प्रेस् इत्यनेन सह प्रत्यक्षतया सम्बद्धं न दृश्यते, परन्तु वस्तुतः एतत् एयर एक्स्प्रेस् इत्यस्मै प्रभावितं करोति एकं निश्चितं परिमाणं रसद उद्योगः।
वित्तीयनियामकनीतीनां सुदृढीकरणेन वित्तीयविपण्यस्य क्रमस्य मानकीकरणे सहायता भविष्यति। अनावश्यकविपणन-उत्पीडनस्य न्यूनीकरणेन उपभोक्तृसन्तुष्टिः विश्वासः च सुधरितुं शक्यते । रसदकम्पनीनां कृते अस्य अर्थः अस्ति यत् तेषां वित्तीयसेवासु कठोरतरपरिवेक्षणस्य नियमानाञ्च सामना भविष्यति ।अनुपालनसञ्चालनं सुनिश्चित्य वित्तीयसहकार्यस्य पूंजीसञ्चालनस्य च दृष्ट्या रसदकम्पनीनां अधिकसावधानतायाः आवश्यकता वर्तते।
पूंजीसञ्चालनस्य दृष्ट्या रसदकम्पनयः कतिपयप्रतिबन्धानां अधीनाः भवितुम् अर्हन्ति । पूर्वं तुल्यकालिकरूपेण शिथिलवित्तीयवातावरणस्य अन्तर्गतं कम्पनयः केषाञ्चन अधिकलचीलानां पद्धतीनां माध्यमेन धनं प्राप्तुं शक्नुवन्ति । परन्तु कठोरविनियमेन अयं मार्गः संकुचितः भवितुम् अर्हति ।उद्यमानाम् व्यावसायिकविकासस्य समर्थनार्थं अधिकानुरूपं स्थिरं च धनस्रोतान् अन्वेष्टुम् आवश्यकम्।
अधिकस्थूलदृष्ट्या वित्तीयनियामकनीतिषु समायोजनं स्वस्थं स्थिरं च आर्थिकवातावरणं निर्मातुं साहाय्यं कर्तुं शक्नोति। एतत् एयरएक्स्प्रेस् उद्योगस्य दीर्घकालीनविकासाय लाभप्रदम् अस्ति । स्थिरं वित्तीयवातावरणं विपण्यजोखिमान् न्यूनीकर्तुं निवेशकानां विश्वासं च वर्धयितुं शक्नोति ।एतेन रसदमूलसंरचनानिर्माणं, प्रौद्योगिकीसंशोधनविकासादिक्षेत्रेषु निवेशं कर्तुं अधिकं धनं आकर्षयिष्यति, उद्योगस्य नवीनतां उन्नयनं च प्रवर्धयिष्यति।
संक्षेपेण, एयरएक्सप्रेस्-उद्योगस्य विकासप्रक्रियायां न केवलं स्वस्य आव्हानानां सामना कर्तव्यः, अपितु वित्तीयनियामकनीतिषु समायोजनं सहितं बाह्यवातावरणे परिवर्तनस्य अनुकूलनं अपि कर्तव्यम् केवलं निरन्तरं नवीनतां कृत्वा, सेवानां अनुकूलनं कृत्वा, अनुपालनप्रबन्धनं च सुदृढं कृत्वा एव वयं तीव्रविपण्यप्रतिस्पर्धायां अजेयः तिष्ठितुं शक्नुमः।