सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> अनबंग बीमा दिवालियापन एवं उद्योग परिवर्तन में संभावित अवसर

अनबंग बीमा दिवालियापन एवं उद्योग परिवर्तन में संभावित अवसर


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिकविकासाय वित्तीयक्षेत्रस्य स्थिरता महत्त्वपूर्णा अस्ति । अनबङ्ग-बीमा-संस्थायाः समस्याभिः दुर्बल-आन्तरिक-प्रबन्धनम्, अपर्याप्त-जोखिम-नियन्त्रणं च इत्यादीनि बहवः समस्याः उजागरिताः । एतेन नियामकाधिकारिणः अपि पर्यवेक्षणं अधिकं सुदृढं कर्तुं प्रेरिताः येन पुनः एतादृशी स्थितिः न भवेत् । तस्मिन् एव काले अन्यवित्तीयसंस्थाः अपि अस्मात् पाठं ज्ञात्वा स्वस्य जोखिमप्रबन्धनं अनुपालनकार्यक्रमं च सुदृढं कृतवन्तः ।

परन्तु एषा घटना केवलं वित्तीयक्षेत्रे एव सीमितं नास्ति । सम्बन्धित-उद्योगानाम् विकासाय अपि किञ्चित् प्रभावं प्रेरणाञ्च आनयत् । यथा, रसद-उद्योगे वित्तीय-उतार-चढावस्य पृष्ठभूमितः रसद-कम्पनीनां पूंजी-सञ्चालनस्य, जोखिम-प्रबन्धनस्य च दृष्ट्या अधिकं सावधानतायाः आवश्यकता वर्तते विशेषतः आर्थिकसमर्थने अवलम्बितस्य एयरएक्स्प्रेस्-व्यापारस्य कृते प्रभावः अधिकः प्रत्यक्षः भवति ।

एकः कुशलः द्रुतगतिः च रसदपद्धतिः इति नाम्ना एयर एक्स्प्रेस् इत्यस्य निधिनां तरलतायाः स्थिरतायाश्च उच्चाः आवश्यकताः सन्ति । अनबङ्गबीमायाः दिवालियापनेन पूंजीशृङ्खलायाः भागः भग्नः भवितुम् अर्हति, येन सम्बन्धितकम्पनीनां वित्तपोषणमार्गाः पूंजीव्ययः च प्रभाविताः भवेयुः एतदर्थं एयरएक्स्प्रेस् कम्पनीभिः स्ववित्तीयरणनीतयः पुनः परीक्षितुं, अन्यैः स्थिरवित्तीयसंस्थाभिः सह सहकार्यं सुदृढं कर्तुं, धनस्य पर्याप्तं आपूर्तिं सुनिश्चितं कर्तुं च आवश्यकम् अस्ति

तदतिरिक्तं, बाजारप्रतिस्पर्धायाः दृष्ट्या अनबङ्गबीमायाः दिवालियापनेन उत्पन्नः उद्योगपुनर्विकारः अभिनवक्षमतायुक्तानां, उत्तमवित्तीयस्थित्या च केषाञ्चन एयरएक्सप्रेस्कम्पनीनां कृते विकासस्य अवसरान् प्रदातुं शक्नोति। विपण्यपुनर्समायोजनप्रक्रियायां एतेषां कम्पनीनां विपण्यभागस्य विस्तारस्य, सेवागुणवत्तायाः उन्नयनस्य, प्रतियोगितायाः अपेक्षया विशिष्टतायाः च अवसरः भवति ।

तत्सह, अनबङ्ग-बीमायाः दिवालियापनम् अपि अस्मान् स्मारयति यत् कम्पनयः द्रुतविकासस्य प्रक्रियायां जोखिमनिवारणस्य नियन्त्रणस्य च अवहेलनां कर्तुं न शक्नुवन्ति। एयरएक्स्प्रेस् कम्पनीनां कृते ध्वनिजोखिममूल्यांकनप्रणालीं स्थापयितुं, समये सम्भाव्यजोखिमानां आविष्कारः, प्रभावीप्रतिकारपरिहारः च आवश्यकः एवं एव वयं जटिले नित्यं परिवर्तमाने च विपण्यवातावरणे स्थिरविकासं स्थापयितुं शक्नुमः।

संक्षेपेण, अनबङ्ग-बीमा-समूहस्य तथा अनबङ्ग-प्रॉपर्टी-एण्ड-कैजुअल्टी-बीमा-संस्थायाः दिवालियापन-प्रक्रिया एकः जटिलः बहुपक्षीयः च घटना अस्ति । न केवलं वित्तीय-उद्योगे प्रत्यक्षः प्रभावः अभवत्, अपितु एयर-एक्स्प्रेस्-व्यापारादिषु सम्बन्धित-उद्योगेषु अपि परोक्ष-प्रभावः अभवत् । उद्यमानाम् अस्मात् पाठं ज्ञातुं, जोखिमप्रबन्धनं सुदृढं कर्तुं, स्थायिविकासं प्राप्तुं विकासस्य अवसरान् ग्रहीतुं च आवश्यकता वर्तते।