सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "अन्तर्राष्ट्रीय एक्स्प्रेस् तथा गाजा संघर्षस्य गुप्तसम्बन्धः"

"अन्तर्राष्ट्रीय एक्स्प्रेस् तथा गाजा संघर्षस्य मध्ये गुप्तः कडिः" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं, क्षेत्रीयसङ्घर्षाणां कारणेन अन्तर्राष्ट्रीय-द्रुत-रसद-मार्गाः समायोजितुं बाध्यन्ते । गाजादेशे तनावस्य कारणेन परितः परिवहनमार्गाः अवरुद्धाः वा बन्दाः वा भवितुम् अर्हन्ति, येन द्रुतवितरणकम्पनयः खतरनाकक्षेत्रेभ्यः परिहाराय पुनः मार्गं स्थापयितुं बाध्यन्ते एतेन न केवलं परिवहनव्ययः वर्धते, अपितु मालस्य वितरणस्य विलम्बः अपि भवितुम् अर्हति, येन ग्राहकसन्तुष्टिः प्रभाविता भवति ।

द्वितीयं, अस्य द्वन्द्वस्य कारणेन आर्थिका अस्थिरता अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-व्यापारं अपि परोक्षरूपेण प्रभावितं करिष्यति । गाजादेशे आर्थिकक्रियाकलापाः भृशं बाधिताः सन्ति, अस्मिन् क्षेत्रे व्यापारं कुर्वतीनां कम्पनीनां कृते आदेशानां न्यूनता, लेनदेनस्य व्यत्ययः इत्यादीनां समस्यानां सामना कर्तुं शक्यते एतेन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य व्यापारस्य परिमाणं आयं च प्रभावितं भवति ।

अपि च, कार्मिकदृष्ट्या गाजादेशे द्वन्द्वस्य कारणेन द्रुतवितरण-उद्योगे कर्मचारिणः मनोवैज्ञानिकदबावस्य सामनां कर्तुं शक्नुवन्ति । अस्थिरक्षेत्रेषु प्रेषणस्य विषये ते चिन्ताम् अनुभवितुं शक्नुवन्ति, येन तेषां प्रेरणा, कार्यक्षमता च प्रभाविता भवति ।

तदतिरिक्तं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य एतादृशी-स्थितौ अधिकानि सामाजिक-दायित्वं ग्रहीतुं आवश्यकता वर्तते । यथा, आपत्काले आपदाग्रस्तक्षेत्राणां समर्थनार्थं राहतसामग्रीणां वितरणार्थं, मानवीयसहायतायाः च आवश्यकता भवितुम् अर्हति ।

संक्षेपेण यद्यपि गाजा-देशस्य द्वन्द्वस्य अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगेन सह प्रत्यक्षः सम्बन्धः अल्पः इति भासते तथापि तस्य परिचालनं विकासं च अनेकपक्षेषु परोक्षरूपेण प्रभावितं करोति अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीभिः अन्तर्राष्ट्रीय-स्थितौ निकटतया ध्यानं दातुं, सम्भाव्य-जोखिम-हानि-निवृत्ति-कृते लचीलेन प्रतिक्रियां दातुं च आवश्यकता वर्तते ।