सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> अमेरिकीसैन्यरणनीत्यां परिवर्तनस्य वैश्विकरसदस्य परिवहनस्य च सम्भाव्यसम्बन्धः

अमेरिकीसैन्यरणनीत्यां परिवर्तनस्य वैश्विकरसदस्य परिवहनस्य च सम्भाव्यसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सैन्यनिर्णयनिर्माणे परिवर्तनस्य व्यापकपरिणामाः भवन्ति

यूरोपे अमेरिकीवायुसेनायाः सेनापतिना कृतः एषः दुर्लभः निर्णयः "उच्च-सटीकता"-उपकरणानाम् अतीतस्य आकर्षणं भङ्गयति । अस्य अर्थः अस्ति यत् उच्चस्तरीयप्रौद्योगिकीसाधनानाम् उपरि केन्द्रीकरणात् अधिकलाभप्रभाविविकल्पानां कृते सैन्यरणनीत्यां समायोजनम् । एतत् परिवर्तनं न केवलं युद्धक्षेत्रे अमेरिकीसैन्यस्य युद्धस्य मार्गं परिवर्तयिष्यति, अपितु वैश्विकसैन्यदृश्यस्य सन्तुलनं अपि प्रभावितं कर्तुं शक्नोति।

रसद-परिवहन-उद्योगस्य संवेदनशीलता अनुकूलता च

अन्तर्राष्ट्रीयरसद-परिवहन-उद्योगः वैश्विक-स्थितौ परिवर्तनस्य विषये सर्वदा अत्यन्तं संवेदनशीलः अस्ति । सैन्यरणनीत्यां समायोजनेन क्षेत्रीयस्थितौ तनावः वा शिथिलता वा भवितुम् अर्हति, यत् क्रमेण रसदं परिवहनमार्गनियोजनं, मालवाहनस्य सुरक्षां, परिवहनव्ययञ्च प्रभावितं करोति यथा, उच्चतरतनावयुक्तेषु क्षेत्रेषु सम्भाव्यजोखिमक्षेत्राणां परिहाराय परिवहनमार्गाणां पुनः मार्गनिर्धारणस्य आवश्यकता भवितुम् अर्हति, येन निःसंदेहं परिवहनस्य समयः व्ययः च वर्धते

प्रौद्योगिक्याः संसाधनविनियोगस्य च श्रृङ्खलाप्रभावाः

अल्पलाभस्य आत्मघाती ड्रोन्-इत्यस्य सामूहिक-उत्पादनार्थं प्रौद्योगिक्याः, संसाधनानाम् च पुनर्विनियोगस्य आवश्यकता वर्तते । एतेन मूलतः अन्यसैन्यपरियोजनानां वा तत्सम्बद्धानां उद्योगानां वा कृते प्रयुक्ता प्रौद्योगिकी संसाधनं च ड्रोन-उत्पादनाय प्रेषयितुं शक्यते, येन अन्यक्षेत्राणां विकासः प्रभावितः भवितुम् अर्हति रसद-परिवहन-उद्योगस्य कृते, सम्बन्धित-प्रौद्योगिकीनां संसाधनानाञ्च स्थानान्तरणं परिवहन-उपकरणानाम् अनुसन्धानं विकासं च उन्नयनं च, तथैव रसद-सूचना-प्रणालीनां निर्माणं सुधारणं च प्रभावितं कर्तुं शक्नोति

आर्थिककारकाणां विचारः सन्तुलनं च

सैन्यरणनीत्यां एतस्य परिवर्तनस्य महत्त्वपूर्णाः आर्थिकप्रभावाः अपि सन्ति । अल्पलाभयुक्तानां ड्रोन्-यानानां सामूहिक-उत्पादने महत्त्वपूर्ण-पूञ्जी-निवेशस्य आवश्यकता भवति, येन अमेरिकी-रक्षा-बजटे किञ्चित् दबावः भवितुम् अर्हति । तस्मिन् एव काले अधिकतमं व्यय-प्रभावशीलतां प्राप्तुं अन्यसैन्यव्ययेषु कटौती भवितुं शक्नोति, येन सैन्यसम्बद्धेषु रसद-परिवहन-व्यापारेषु परोक्षरूपेण प्रभावः भवितुम् अर्हति वैश्विक-आर्थिक-एकीकरणस्य सन्दर्भे अमेरिका-देशस्य आर्थिक-निर्णयानां प्रायः श्रृङ्खला-प्रतिक्रियाः भवन्ति, येन अन्तर्राष्ट्रीय-व्यापारस्य, रसदस्य, परिवहनस्य च क्षेत्राणि प्रभावितानि भवन्ति

नीतयः विनियमाः च समायोजनं प्रतिक्रिया च

यथा यथा सैन्यरणनीतयः परिवर्तन्ते तथा तथा प्रासंगिकनीतयः नियमाः च तदनुसारं समायोजिताः भवितुम् अर्हन्ति । यथा, ड्रोन्-विमानानाम् निर्यातस्य उपयोगस्य च कृते नूतनाः नियमाः प्रवर्तयितुं शक्यन्ते, येन अन्तर्राष्ट्रीय-रसद-परिवहन-क्षेत्रे सैन्य-सम्बद्धानां उत्पादानाम् परिवहन-नियमाः प्रत्यक्षतया प्रभाविताः भविष्यन्ति रसदकम्पनीनां नीतयः विनियमानाञ्च परिवर्तनं प्रति निकटतया ध्यानं दातुं आवश्यकं भवति तथा च व्यावसायिकरणनीतिषु समये एव समायोजनं करणीयम् येन व्यवसायस्य वैधानिकता सुचारुविकासः च सुनिश्चिता भवति।

वैश्विकसहकार्यस्य प्रतिस्पर्धायाः च परिदृश्यस्य विकासः

सैन्यरणनीत्यां समायोजनेन अन्तर्राष्ट्रीयसहकार्ये प्रतिस्पर्धायां च संयुक्तराज्यसंस्थायाः स्थितिः रणनीतयः च परिवर्तयितुं शक्यन्ते । वैश्विकरसदस्य परिवहनस्य च क्षेत्रे देशयोः सहकार्यं स्पर्धा च प्रभाविता भविष्यति। एकतः सम्भाव्यधमकीनां, आव्हानानां च निवारणाय देशाः रसदसुरक्षायां सुरक्षायां च सहकार्यं सुदृढं कर्तुं शक्नुवन्ति अपरतः रसदविपण्ये स्पर्धायां देशाः सैन्यलाभानां उपयोगं कृत्वा अधिकानुकूलस्थानं प्राप्तुं शक्नुवन्ति .

भविष्यस्य दृष्टिकोणः अनिश्चितता च

यूरोपे अमेरिकीवायुसेनायाः सेनापतिना कृतः एषः निर्णयः आरम्भः एव, तदनन्तरं तस्य विकासः प्रभावश्च अनिश्चितताभिः परिपूर्णः अस्ति अन्तर्राष्ट्रीयरसद-परिवहन-उद्योगस्य कृते भविष्ये भवितुमर्हति विविधपरिवर्तनानां अनुकूलतायै सतर्काः भवितुं जोखिममूल्यांकनस्य प्रतिक्रियाक्षमतायाः च सुदृढीकरणं आवश्यकम् अस्ति तत्सह, परिवर्तनशीलवातावरणे स्थायिविकासं प्राप्तुं नवीनतायाः सहकार्यस्य च अवसरान् अपि सक्रियरूपेण अन्वेष्टव्याः।