समाचारं
समाचारं
Home> Industry News> "अन्तर्राष्ट्रीय एक्स्प्रेस् डिलिवरी तथा आरएमबी विनिमय दरस्य उतार-चढावस्य गहनं परस्परं सम्बद्धता"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीनां कृते आरएमबी-विनिमय-दरस्य परिवर्तनस्य अनेके प्रभावाः भवितुम् अर्हन्ति । सर्वप्रथमं, व्ययदृष्ट्या एक्सप्रेस् डिलिवरी कम्पनीनां परिचालनव्ययः विनिमयदरस्य उतार-चढावस्य कारणेन परिवर्तयितुं शक्नोति । यथा, अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-कम्पनीभ्यः प्रायः परिवहन-उपकरणानाम्, इन्धन-आदि-सामग्रीणां च बृहत् परिमाणेन क्रयणस्य आवश्यकता भवति, एतेषां सामग्रीनां अन्तर्राष्ट्रीय-क्रय-मूल्यानि विनिमय-दरस्य उतार-चढावस्य कारणेन प्रभाविताः भवितुम् अर्हन्ति यदा आरएमबी-मूल्यं न्यूनीभवति तदा अमेरिकी-डॉलर-रूप्यकेषु क्रय-व्ययस्य वृद्धिः भविष्यति, येन निगम-सञ्चालन-व्ययस्य वृद्धिः भविष्यति, तद्विपरीतम्, आरएमबी-मूल्याङ्कनेन क्रयण-व्ययस्य न्यूनीकरणं भवितुम् अर्हति
द्वितीयं, विनिमयदरेषु उतार-चढावः अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीनां राजस्वं अपि प्रभावितं करिष्यति । अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य शुल्काः प्रायः बहु-मुद्रासु निश्चिन्ताः भवन्ति यदा अन्यमुद्राणां विरुद्धं आरएमबी-विनिमय-दरः परिवर्तते तदा कम्पनीयाः राजस्वं तदनुसारं प्रभावितं भविष्यति । निर्यातव्यापारं उदाहरणरूपेण गृहीत्वा यदि आरएमबी-मूल्यं न्यूनीभवति तर्हि विदेशीयग्राहकानाम् चीनस्य अन्तर्राष्ट्रीय-एक्स्प्रेस्-सेवानां उपयोगः सस्ताः भवितुम् अर्हन्ति, येन व्यापारस्य परिमाणं राजस्वं च वर्धते परन्तु यदि आरएमबी मूल्याङ्कनं करोति तर्हि चीनस्य द्रुतवितरणसेवाः अन्तर्राष्ट्रीयविपण्ये तुल्यकालिकरूपेण महतीः प्रतीयन्ते, अतः व्यावसायिकमात्रायां निश्चितः निरोधात्मकः प्रभावः भवति
तदतिरिक्तं आरएमबी-विनिमयदरस्य उतार-चढावस्य प्रभावः अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीनां निवेशनिर्णयेषु अपि भविष्यति । आरएमबी-अवमूल्यनकालस्य कालखण्डे, कम्पनयः विदेशेषु निवेशयोजनानि स्थगयितुं प्रवृत्ताः भवेयुः अथवा आन्तरिकरूपेण निवेशं कर्तुं चयनं कर्तुं शक्नुवन्ति, यदा तु आरएमबी-प्रशंसायाः अवधिः, विदेशेषु निवेशः अधिकं आकर्षकः भवितुम् अर्हति, तथा च कम्पनयः विदेशेषु बाजारेषु निवेशं वर्धयितुं शक्नुवन्ति , अधिकसंसाधनं प्राप्तुं तथा विपण्यभागः।
उपभोक्तृणां कृते आरएमबी-विनिमयदरस्य उतार-चढावस्य प्रभावः तेषां अन्तर्राष्ट्रीय-एक्सप्रेस्-सेवानां उपयोगे अपि भविष्यति । यदा आरएमबी-मूल्यं न्यूनीभवति तदा उपभोक्तृणां कृते विदेशात् मालक्रयणस्य व्ययः वर्धते, येन सीमापारं शॉपिङ्गस्य आवृत्तिः न्यूनीभवति, अतः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य माङ्गल्यां निश्चितः निरोधात्मकः प्रभावः भवति तद्विपरीतम् आरएमबी-प्रशंसया उपभोक्तृणां सीमापार-शॉपिङ्ग्-माङ्गं उत्तेजितुं शक्यते, अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-व्यापारस्य मात्रां च वर्धयितुं शक्यते
परन्तु अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य आरएमबी-विनिमय-दरस्य च सम्बन्धः एकदिशा नास्ति । अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-व्यापारस्य विकासेन क्रमेण आरएमबी-विनिमय-दरस्य उपरि निश्चितः प्रभावः भवितुम् अर्हति । यथा यथा चीनस्य अन्तर्राष्ट्रीय-एक्सप्रेस्-व्यापारस्य मात्रा वर्धते तथा तथा सीमापार-व्यापार-विनिमयाः अधिकाधिकं भवन्ति, येन अन्तर्राष्ट्रीय-व्यापारस्य सन्तुलित-विकासस्य प्रवर्धने सहायकं भवति तथा च आरएमबी-विनिमय-दरस्य स्थिरतायां निश्चित-सहायक-भूमिकां निर्वहति
तस्मिन् एव काले अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगे प्रतिस्पर्धात्मकं परिदृश्यं प्रौद्योगिकी-नवीनीकरणं च अन्तर्राष्ट्रीय-व्यापारस्य संरचनां कार्यक्षमतां च प्रभावितं कृत्वा आरएमबी-विनिमय-दरं परोक्षरूपेण अपि प्रभावितं कर्तुं शक्नोति उदाहरणार्थं, उदयमानानाम् एक्स्प्रेस्-वितरण-प्रौद्योगिकीनां सेवा-प्रतिमानानाञ्च उद्भवेन एक्सप्रेस्-वितरण-दक्षतायां सुधारः, परिवहन-व्ययस्य न्यूनीकरणं च भवितुम् अर्हति, येन अन्तर्राष्ट्रीय-विपण्ये चीनीय-वस्तूनाम् प्रतिस्पर्धा वर्धते, येन आरएमबी-विनिमय-दरः प्रभावितः भवति
सारांशतः अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य आरएमबी-विनिमय-दरस्य उतार-चढावस्य च मध्ये जटिलः निकटः च सम्बन्धः अस्ति । व्यावसायिकानां उपभोक्तृणां च विनिमयदरपरिवर्तनस्य विषये निकटतया ध्यानं दातुं आवश्यकं भवति तथा च तेषां प्रभावस्य निवारणाय उचितरणनीतयः निर्मातव्याः। तस्मिन् एव काले सर्वकारेण सम्बन्धितविभागैः च स्थूलनियन्त्रणं नीतिमार्गदर्शनं च सुदृढं कर्तव्यं, अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य स्वस्थविकासं प्रवर्धनीयं, आरएमबी-विनिमयदरस्य स्थिरतां निर्वाहयितुम्, चीन-अर्थव्यवस्थायाः स्थायिविकासं च प्रवर्धितव्यम् वैश्वीकरणस्य प्रक्रिया।