सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> डच् लिथोग्राफी मशीन्स् तथा चीनस्य अर्धचालक उद्योगः अन्तर्राष्ट्रीयरसदस्य सम्भाव्यः प्रभावः

डच् लिथोग्राफी मशीन्स् तथा चीनस्य अर्धचालक उद्योगः : अन्तर्राष्ट्रीयरसदस्य सम्भाव्यः प्रभावः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अर्धचालकसाधनानाम् परिवहनं विशेषतः प्रकाशशिलालेखनयन्त्राणां इत्यादीनां सटीकयन्त्राणां परिवहनेन अन्तर्राष्ट्रीयरसदस्य अत्यन्तं महती माङ्गलिका भवति परिवहनकाले तापमानं, आर्द्रता, स्पन्दनम् इत्यादयः कारकाः उपकरणस्य कार्यक्षमतां गुणवत्तां च प्रभावितं कर्तुं शक्नुवन्ति ।

कुशलाः अन्तर्राष्ट्रीय-एक्स्प्रेस्-सेवाः सुनिश्चितं कर्तुं शक्नुवन्ति यत् प्रकाश-शिलालेखन-यन्त्राणि चीनदेशे समये सुरक्षितरूपेण च आगच्छन्ति । यदि रसदप्रक्रियायां विलम्बः अथवा त्रुटयः सन्ति तर्हि उत्पादनयोजनासु विलम्बः, निगमव्ययस्य वृद्धिः, सम्पूर्णस्य अर्धचालक-उद्योगशृङ्खलायाः संचालनं च प्रभावितं कर्तुं शक्नोति

अन्तर्राष्ट्रीयव्यापारे सीमाशुल्कप्रक्रियाः नीतयः च रसददक्षतां प्रभावितं कुर्वन्तः महत्त्वपूर्णाः कारकाः सन्ति । उच्चमूल्यानां उच्चप्रौद्योगिकीयुक्तानां उत्पादानाम् कृते यथा अर्धचालकसाधनं, सीमाशुल्कपरिवेक्षणं, अनुमोदनप्रक्रिया च तुल्यकालिकरूपेण कठोरताम् अवाप्नुवन्ति । यदि सीमाशुल्कनिष्कासनं सुचारुरूपेण न भवति तर्हि उपकरणस्य परिवहनसमयः अधिकं विस्तारितः भविष्यति।

तदतिरिक्तं रसदव्ययः अपि एकः विषयः अस्ति यस्य अवहेलना कर्तुं न शक्यते । लिथोग्राफी-यन्त्राणां परिवहनार्थं प्रायः विशेषपैकेजिंग्-परिवहन-विधिनाम् आवश्यकता भवति, यथा नित्यतापमान-आर्द्रता-पात्रेषु, व्यावसायिक-परिवहन-बेडाः इत्यादयः, येन निःसंदेहं परिवहनव्ययस्य वृद्धिः भविष्यति

परन्तु अन्तर्राष्ट्रीय द्रुतवितरणं केवलं सरलपरिवहनसेवा नास्ति, अपितु आपूर्तिशृङ्खलाप्रबन्धनम्, सूचनानिरीक्षणम् इत्यादयः बहवः पक्षाः अपि समाविष्टाः सन्ति । एकः सम्पूर्णः आपूर्तिश्रृङ्खलाप्रणाली सम्पूर्णं रसदप्रक्रियायाः निरीक्षणं कर्तुं शक्नोति तथा च सम्भाव्यसमस्यानां समये एव पत्ताङ्गीकरणं समाधानं च कर्तुं शक्नोति।

सूचनायुगे उन्नतसूचनाप्रौद्योगिक्याः माध्यमेन, यथा इन्टरनेट् आफ् थिंग्स, बिग डाटा इत्यादीनां माध्यमेन, कम्पनयः वास्तविकसमये उपकरणानां परिवहनस्थानं, स्थितिं च प्राप्तुं शक्नुवन्ति, तथा च पूर्वमेव प्राप्तेः स्थापनायाः च सज्जतां कर्तुं शक्नुवन्ति

तस्मिन् एव काले अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनयः मूल्य-वर्धित-सेवाः अपि प्रदातुं शक्नुवन्ति, यथा गोदाम-वितरणं, संस्थापनं, त्रुटिनिवारणं च इत्यादीनि एकीकृत-समाधानं, येन अर्धचालक-कम्पनीभ्यः अधिक-सुलभ-कुशल-सेवाः प्रदातुं शक्यन्ते

एसएमआईसी इत्यादीनां अर्धचालककम्पनीनां कृते समीचीनं अन्तर्राष्ट्रीय-एक्सप्रेस्-साझेदारं चयनं महत्त्वपूर्णम् अस्ति । एक्स्प्रेस् डिलिवरी कम्पनीयाः प्रतिष्ठा, सेवागुणवत्ता, नेटवर्क् कवरेज इत्यादयः सर्वे कारकाः सन्ति येषां विषये विचारः करणीयः ।

संक्षेपेण चीनदेशे डच्-लिथोग्राफी-यन्त्राणां विस्फोटकविक्रयस्य पृष्ठे अन्तर्राष्ट्रीय-एक्सप्रेस्-सेवाः महत्त्वपूर्णां सहायकभूमिकां निर्वहन्ति । अन्तर्राष्ट्रीयरसदलिङ्कस्य अनुकूलनं चीनस्य अर्धचालकउद्योगस्य तीव्रविकासं प्रवर्धयितुं साहाय्यं करिष्यति।