समाचारं
समाचारं
Home> Industry News> "पेरिस् ओलम्पिकक्रीडाः चीनीयमद्यस्य च चरणः : अवसराः चुनौतीः च"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पेरिस् ओलम्पिकक्रीडा निःसंदेहं विश्वस्तरीयं प्रदर्शनमञ्चम् अस्ति । चीनीयमद्यस्य कृते एषः दुर्लभः अवसरः अस्ति । तथापि अन्तर्राष्ट्रीयमञ्चे नामकरणं सुकरं न भवति ।
प्रथमं सांस्कृतिकभेदाः प्रमुखं बाधकं भवन्ति । विभिन्नेषु देशेषु प्रदेशेषु च मद्यसंस्कृतेः विषये भिन्ना अवगमनं स्वीकारं च भवति । चीनीयमद्यस्य समृद्धः स्वादः, अद्वितीयः ब्रेविंग् प्रक्रिया च केषुचित् संस्कृतिषु शीघ्रं न स्वीकृता भवेत् ।
द्वितीयं स्पर्धा तीव्रा भवति। अन्तर्राष्ट्रीयविपण्ये पूर्वमेव बहवः प्रसिद्धाः मद्यब्राण्ड्-संस्थाः सन्ति ये निश्चितं विपण्यभागं धारयन्ति । चीनीयमद्यस्य उपभोक्तृणां ध्यानं आकर्षयितुं स्वस्य लक्षणं लाभं च प्रकाशयितुं आवश्यकता वर्तते।
अपि च, नियामकनीतिप्रतिबन्धाः अपि कारकाः सन्ति येषां विषये विचारः करणीयः । मद्यस्य आयात-विक्रय-प्रचारयोः विषये विभिन्नेषु देशेषु स्वकीयाः नियमाः सन्ति चीनीय-मद्य-कम्पनयः एतेभ्यः नियमेभ्यः परिचिताः भवेयुः, तेषां अनुपालनं च अवश्यं कुर्वन्ति ।
अतः चीनदेशस्य मद्यस्य प्रभावः पेरिस् ओलम्पिकक्रीडायां कथं प्रयोक्तुं शक्नोति ? ब्राण्डिंग् महत्त्वपूर्णम् अस्ति। ओलम्पिकसम्बद्धैः आयोजनैः सह साझेदारी कृत्वा ब्राण्ड्-जागरूकतां वर्धयन्तु। यथा, वैश्विकदर्शकानां सम्मुखे स्वस्य ब्राण्ड् प्रदर्शयितुं भवान् ओलम्पिकसम्बद्धानां आयोजनानां वा क्रीडकानां वा प्रायोजकत्वं कर्तुं शक्नोति ।
उत्पादस्य नवीनता अपि प्रमुखा अस्ति। अन्तर्राष्ट्रीयबाजारस्य आवश्यकतां पूरयन्तः उत्पादाः विकसिताः सन्ति तथा च अन्तर्राष्ट्रीयग्राहकानाम् प्राधान्यानां अनुरूपं अधिकं स्वादं पैकेजिंग् च समायोजयन्तु।
तत्सह सांस्कृतिकप्रसारं सुदृढं कर्तव्यम्। चीनीयमद्यस्य पृष्ठतः गहनं सांस्कृतिकविरासतां विश्वं अवगच्छतु, उपभोक्तारः न केवलं मद्यस्य स्वादनं कुर्वन्तु, अपितु चीनीयसंस्कृतेः आकर्षणमपि अनुभवन्तु।
अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य क्षेत्रे पुनः आगत्य वैश्विकव्यापारक्रियाकलापयोः महत्त्वपूर्णां भूमिकां निर्वहति । यदि चीनीयमद्यः अन्तर्राष्ट्रीयविपण्ये सफलतया प्रवेशं कर्तुं इच्छति तर्हि कुशलः अन्तर्राष्ट्रीयः द्रुतसेवा अपरिहार्यः अस्ति ।
अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणेन चीनीय-मद्य-उत्पादाः विश्वस्य उपभोक्तृभ्यः शीघ्रमेव वितरितुं शक्यन्ते । उपभोक्तृणां आवश्यकतानां पूर्तये उत्पादानाम् ताजगीं गुणवत्तां च सुनिश्चितं कुर्वन्तु।
तस्मिन् एव काले अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणं चीनीय-मद्य-कम्पनीभ्यः अन्तर्राष्ट्रीय-विपण्यतः सूचना-प्रतिक्रियां प्राप्तुं अपि सहायकं भवति । उपभोक्तृणां आवश्यकतानां मतानाम् च विषये अवगताः भवन्तु येन कम्पनयः रणनीतयः उत्पादाः च समायोजयितुं शक्नुवन्ति।
परन्तु अन्तर्राष्ट्रीय-द्रुत-वितरणं सर्वदा सुचारु-नौकायानं न भवति । उच्चशुल्केन कम्पनीयाः व्ययः वर्धयितुं शक्यते, तथा च रसदक्षेत्रे अनिश्चितता उत्पादवितरणसमयं गुणवत्तां च प्रभावितं कर्तुं शक्नोति ।
सारांशेन वक्तुं शक्यते यत् पेरिस् ओलम्पिकक्रीडायां चीनीयमद्यस्य प्रयत्नाः बहवः कारकाः व्यापकरूपेण विचारणीयाः सन्ति । अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य लाभस्य पूर्णं उपयोगं कृत्वा तया आनयन्तः आव्हानानि अतिक्रम्य एव वयं अन्तर्राष्ट्रीय-मञ्चे प्रकाशयितुं शक्नुमः |.