सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "ग्रेटर चीनदेशे एप्पल्-कम्पन्योः राजस्वस्य न्यूनतायाः अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य च सम्भाव्य-अन्तर्क्रिया"

"ग्रेटर चीनदेशे एप्पल्-कम्पन्योः राजस्वस्य न्यूनतायाः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य च मध्ये सम्भाव्यः अन्तरक्रिया" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीय द्रुतवितरण-उद्योगेन मालस्य सूचनानां च द्रुतवितरणस्य वैश्विकजालं निर्मितम् अस्ति । एतत् विभिन्नप्रदेशेभ्यः मालस्य कुशलसञ्चारं सक्षमं करोति, अन्तर्राष्ट्रीयव्यापारस्य विकासं च प्रवर्धयति । परन्तु यदा एप्पल् इत्यादीनां दिग्गजानां ग्रेटर-चीने राजस्वस्य न्यूनतायाः सामना भवति तदा अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगे अपि तस्य निश्चितः प्रभावः भवितुम् अर्हति ।

प्रथमं, एप्पल् उत्पादानाम् विक्रये परिवर्तनेन तस्य आपूर्तिशृङ्खलायां रसदस्य आवश्यकताः प्रभाविताः भवितुम् अर्हन्ति । एप्पल्-संस्थायाः महत्त्वपूर्णविपण्येषु अन्यतमत्वेन ग्रेटर-चीनस्य राजस्वस्य न्यूनतायाः कारणेन उत्पादस्य प्रेषणस्य न्यूनता भवितुम् अर्हति । एतेन एप्पल्-सम्बद्धानि वस्तूनि उपक्रमयन्तः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-कम्पनीनां व्यापार-मात्रायां प्रत्यक्षतया प्रभावः भविष्यति । येषां द्रुतवितरणसेवाप्रदातृणां कृते एप्पल्-आदेशेषु अवलम्बन्ते, तेषां कृते व्यापारस्य संकुचनं परिचालनदबावं रणनीतिकसमायोजनं च आनेतुं शक्नोति ।

द्वितीयं, उपभोक्तृमागधायां परिवर्तनेन अन्तर्राष्ट्रीयद्रुतवितरणं अपि परोक्षरूपेण प्रभावितं भविष्यति। यदा उपभोक्तृणां एप्पल्-उत्पादानाम् क्रयणस्य इच्छा न्यूनीभवति तदा सम्बन्धित-उपकरणानाम्, परिधीय-उत्पादानाम् च माङ्गलिका अपि न्यूनीभवितुं शक्नोति । एतेन न केवलं एप्पल्-संस्थायाः स्वस्य रसदव्यवस्थाः प्रभाविताः भवन्ति, अपितु एतेषां उत्पादानाम् वितरणसेवाः प्रदातुं शक्नुवन्ति अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-कम्पनयः अपि प्रभाविताः भवन्ति । व्यावसायिकमात्रायां उतार-चढावस्य सामना कर्तुं तेषां विपण्यमाङ्गस्य पुनर्मूल्यांकनं कर्तुं परिवहनमार्गाणां संसाधनविनियोगस्य च अनुकूलनं कर्तुं आवश्यकता भवितुम् अर्हति ।

तदतिरिक्तं ग्रेटर चीनदेशे राजस्वस्य न्यूनतायाः प्रतिक्रियारूपेण एप्पल्-संस्थायाः रणनीतिकसमायोजनानि, यथा विपणन-उत्पाद-स्थापनयोः परिवर्तनं, अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगे अपि श्रृङ्खला-प्रतिक्रिया भविष्यति यथा, वर्धमानेन ऑनलाइन-विपणन-प्रयत्नाः ऑनलाइन-विक्रयस्य अनुपातं वर्धयितुं शक्नुवन्ति, येन मालस्य वितरण-पद्धतिः, रसद-माङ्गस्य वितरणं च परिवर्तयितुं शक्यते

अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य एव विकासस्य दृष्ट्या यद्यपि ग्रेटर-चीने एप्पल्-कम्पन्योः राजस्वस्य न्यूनता अल्पकालीनव्यापार-उतार-चढावम् आनेतुं शक्नोति तथापि तस्य चिन्तनस्य, नवीनतायाः च अवसरः अपि प्रदाति उद्योगः एतत् अवसरं स्वीकृत्य सेवागुणवत्तां अधिकं अनुकूलितुं, विविधग्राहकसमूहानां विस्तारं कर्तुं, एकस्मिन् ग्राहके अथवा उद्योगे निर्भरतां न्यूनीकर्तुं शक्नोति ।

संक्षेपेण, बृहत्तरचीने एप्पल्-संस्थायाः राजस्वक्षयस्य अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य च सम्बन्धः सरलः प्रत्यक्षः सहसम्बन्धः नास्ति, अपितु जटिल-विपण्य-तन्त्राणां, आपूर्ति-शृङ्खला-जालस्य च माध्यमेन अन्तरक्रियां करोति अस्य सम्भाव्यस्य अन्तरक्रियायाः गहनसमझस्य अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य निरन्तर-विकासाय उद्यमानाम् सामरिक-नियोजनाय च महत्त्वपूर्णाः प्रभावाः सन्ति