सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> एप्पल् इत्यस्य कार्यप्रदर्शनस्य उतार-चढावस्य अन्तर्राष्ट्रीयरसदस्य च सम्भाव्यसम्बन्धः

एप्पल् इत्यस्य कार्यप्रदर्शनस्य उतार-चढावस्य अन्तर्राष्ट्रीयरसदस्य च सम्भाव्यः सम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वप्रसिद्धः प्रौद्योगिकीविशालकायः इति नाम्ना एप्पल् सर्वदा बहु ध्यानं आकर्षितवान् अस्ति । परन्तु चीनदेशे कार्यप्रदर्शनस्य न्यूनतायाः कारणेन व्यापकचर्चा उत्पन्ना अस्ति । वित्तीयविवरणेषु ज्ञायते यत् कुलराजस्वं किञ्चित्पर्यन्तं प्रभावितम् अस्ति । एतत् न केवलं विपण्यप्रतिस्पर्धा, उत्पादरणनीति इत्यादिभिः आन्तरिककारकैः भवति, अपितु बाह्यवातावरणे परिवर्तनमपि एतादृशी भूमिकां निर्वहति यस्याः अवहेलना कर्तुं न शक्यते

अन्तर्राष्ट्रीयरसद-उद्योगस्य विकासस्य एप्पल्-सदृशेषु बहुराष्ट्रीयकम्पनीषु महत्त्वपूर्णः प्रभावः भवति । कुशलाः अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-सेवाः सुनिश्चितं कर्तुं शक्नुवन्ति यत् उपभोक्तृभ्यः उत्पादानाम् वितरणं समये सटीकरूपेण च भवति, येन ग्राहकसन्तुष्टिः सुधरति, विक्रय-वृद्धिं च प्रवर्धयति तद्विपरीतम्, यदि रसदप्रक्रियायां समस्याः सन्ति, यथा परिवहनविलम्बः, मालस्य क्षतिः इत्यादयः, तर्हि उपभोक्तृणां क्रयणस्य इच्छायां न्यूनतां जनयितुं शक्नोति, निगमस्य कार्यप्रदर्शने नकारात्मकः प्रभावः च भवितुम् अर्हति

आपूर्तिशृङ्खलायाः दृष्ट्या एप्पल्-संस्थायाः उत्पादस्य उत्पादनं विश्वे वितरितम् अस्ति । समाप्तपदार्थानाम् क्रयणं, संयोजनं, वितरणं च सर्वं व्यापकस्य अन्तर्राष्ट्रीयरसदजालस्य उपरि निर्भरं भवति । एकदा रसदः अवरुद्धः भवति, कच्चामालस्य समये आपूर्तिः न भवति, अथवा समाप्ताः उत्पादाः समये एव विपण्यं प्रति वितरितुं न शक्यन्ते चेत्, तत् कम्पनीयाः उत्पादनविक्रययोजनासु बाधां जनयिष्यति, तस्मात् कार्यप्रदर्शनं प्रभावितं करिष्यति

तदतिरिक्तं अन्तर्राष्ट्रीयव्यापारनीतिषु परिवर्तनस्य प्रभावः अन्तर्राष्ट्रीयरसदस्य उपरि अपि भविष्यति, यत् क्रमेण एप्पल्-व्यापारं प्रभावितं करिष्यति । यथा, शुल्कसमायोजनेन व्यापारबाधानां वृद्ध्या च रसदव्ययस्य वृद्धिः, वितरणचक्रस्य विस्तारः च भवितुम् अर्हति, यत् निःसंदेहं उद्यमानाम् उपरि प्रचण्डं दबावं जनयति

वैश्विक आर्थिक अस्थिरतायाः सन्दर्भे विनिमयदरस्य उतार-चढावः अपि महत्त्वपूर्णः कारकः अभवत् । अन्तर्राष्ट्रीयरसदव्ययः प्रायः विनिमयदरेण प्रभावितः भवति यदि स्थानीयमुद्रायाः मूल्यं न्यूनीभवति तर्हि आयातितकच्चामालस्य परिवहनव्ययस्य च वृद्धिः भविष्यति, येन निगमलाभमार्जिनं अधिकं संपीडितं भविष्यति तथा च कार्यप्रदर्शनं प्रभावितं भविष्यति।

सामान्यतया चीनदेशे एप्पल्-संस्थायाः कार्यप्रदर्शने अपेक्षितापेक्षया अधिकं न्यूनता अभवत् यद्यपि प्रत्यक्षकारणं विपण्यप्रतिस्पर्धायां, उत्पादनवीनीकरणे इत्यादिषु समस्याः भवितुम् अर्हन्ति तथापि तस्य पृष्ठतः गुप्तकारकत्वेन अन्तर्राष्ट्रीयरसदस्य भूमिकायाः ​​अवहेलना कर्तुं न शक्यते विकासप्रक्रियायां उद्यमानाम् विभिन्नकारकाणां व्यापकरूपेण परीक्षणं करणीयम् अस्ति तथा च परिवर्तनशीलस्य विपण्यवातावरणस्य सामना कर्तुं स्वसञ्चालनरणनीतयः अनुकूलितुं आवश्यकता वर्तते।