सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> अमेरिकनराजनेतानां निन्दां अन्तर्राष्ट्रीयरसद-उद्योगस्य प्रतिक्रिया च

अमेरिकनराजनेतानां निन्दां अन्तर्राष्ट्रीयरसद-उद्योगस्य प्रतिक्रिया च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतादृशे जटिले अन्तर्राष्ट्रीयवातावरणे अन्तर्राष्ट्रीयरसद-उद्योगस्य अनेकाः आव्हानाः अवसराः च सन्ति । रसद-उद्योगस्य महत्त्वपूर्णः भागः इति नाम्ना अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणं अन्तर्राष्ट्रीयसम्बन्धेषु परिवर्तनेन सह निकटतया सम्बद्धम् अस्ति । अन्तर्राष्ट्रीयस्थितौ अशान्तिः व्यापारनीतिषु समायोजनं जनयितुं शक्नोति, येन अन्तर्राष्ट्रीयत्वरितवितरणस्य परिवहनव्ययः कार्यक्षमता च प्रभाविता भवति

यथा, व्यापारघर्षणेन शुल्कवृद्धिः भवितुं शक्नोति, येन सीमापार-एक्स्प्रेस्-वस्तूनाम् मूल्यं वर्धते, उपभोक्तृमागधा च दमनं भविष्यति । राजनीतिक अस्थिरतायाः कारणेन केषुचित् क्षेत्रेषु रसदमार्गाः अवरुद्धाः भवेयुः, येन एक्स्प्रेस् संकुलानाम् वितरणसमयः विस्तारितः भवति, ग्राहकसन्तुष्टिः च न्यूनीभवति

तस्मिन् एव काले अन्तर्राष्ट्रीयसम्बन्धेषु परिवर्तनेन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-कम्पनीः अपि स्वरणनीति-समायोजनाय प्रेरयिष्यन्ति | अमेरिकनराजनेतानां दुर्भावनापूर्णटिप्पणीनां कार्याणां च सम्मुखे अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीभिः जोखिम-प्रबन्धने, विपण्य-विविधीकरणे च अधिकं ध्यानं दातव्यम्

जोखिमप्रबन्धनस्य दृष्ट्या कम्पनीभिः अन्तर्राष्ट्रीयराजनैतिकगतिशीलतायां निकटतया ध्यानं दातुं, सम्भाव्यनीतिपरिवर्तनानां व्यापारप्रतिबन्धानां च पूर्वानुमानं कर्तुं, प्रतिक्रियायोजनानि पूर्वमेव सज्जीकर्तुं च आवश्यकता वर्तते यथा, आपत्काले परिवहनमार्गान्, पद्धतीश्च शीघ्रं समायोजयितुं लचीली आपूर्तिशृङ्खलाव्यवस्थां स्थापयन्तु ।

बाजारविविधीकरणाय कम्पनीभ्यः विशिष्टदेशस्य वा क्षेत्रस्य वा विपण्यस्य उपरि अधिकं निर्भरं न भवितुं आवश्यकं भवति, अपितु उदयमानविपण्यस्य सक्रियरूपेण अन्वेषणं करणीयम्, व्यक्तिगतदेशेषु राजनैतिकजोखिमानां कारणेन व्यावसायिकप्रभावं न्यूनीकर्तुं च आवश्यकम् अस्ति यथा, एतेषु क्षेत्रेषु उपभोगक्षमताम् उपयुज्य एशिया, आफ्रिका इत्यादिषु क्षेत्रेषु विपण्येषु निवेशं वर्धयिष्यामः।

तदतिरिक्तं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-कम्पनीभिः विभिन्नदेशानां सर्वकारैः, प्रासंगिकैः संस्थाभिः च सह सहकार्यं, संचारं च सुदृढं कर्तव्यम् । अन्तर्राष्ट्रीयरसदमानकानां निर्माणे सक्रियरूपेण भागं गृहीत्वा व्यापारोदारीकरणं प्रवर्धयित्वा वयं स्वव्यापारस्य कृते अधिकं अनुकूलं नीतिवातावरणं निर्मामः।

तकनीकीस्तरस्य अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगः अपि निरन्तरं नवीनतां कुर्वन् प्रगतिशीलः च अस्ति । कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादीनां प्रौद्योगिकीनां अनुप्रयोगेन एक्स्प्रेस् वितरणकम्पनयः अधिकं सटीकं पार्सल्-निरीक्षणं, रसद-अनुकूलनं च प्राप्तुं शक्नुवन्ति, सेवा-गुणवत्ता च सुधारं कर्तुं शक्नुवन्ति

यथा, उपभोक्तृमागधस्य पूर्वानुमानं कर्तुं, विभिन्नेषु गोदामेषु पूर्वमेव मालस्य आरक्षणार्थं, वितरणसमयं न्यूनीकर्तुं च बृहत्दत्तांशविश्लेषणस्य उपयोगः कर्तुं शक्यते । तस्मिन् एव काले परिवहनमार्गानां अनुकूलनार्थं, परिवहनव्ययस्य न्यूनीकरणाय, परिचालनदक्षतायाः उन्नयनार्थं च बुद्धिमान् एल्गोरिदम्-प्रयोगः भवति ।

सामान्यतया, जटिलस्य नित्यं परिवर्तनशीलस्य च अन्तर्राष्ट्रीयस्थितेः अन्तर्गतं निरन्तरं स्थिरं च विकासं प्राप्तुं अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य निरन्तरं अनुकूलनं समायोजनं च आवश्यकम् अस्ति