सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> एप्पल् इत्यस्य बुद्धिमत्ता-रसदक्षेत्रेषु परिवर्तनस्य तरङ्गः

एप्पल्-संस्थायाः बुद्धि-रसद-क्षेत्रेषु परिवर्तनस्य तरङ्गः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल् इत्यस्य वित्तीयविवरणेषु तस्य निवेशः अनुसन्धानविकासः, विपणनम् इत्यादिषु प्रतिबिम्बितम् अस्ति, यदा तु विकासकस्य बीटा इत्यस्य प्रक्षेपणं नूतनानां प्रौद्योगिकी-सफलतानां सूचकं भवति तस्मिन् एव काले अस्याः विकासप्रवृत्तेः परोक्षः किन्तु गहनः प्रभावः रसदक्षेत्रे अभवत् ।

उपभोक्तृमागधायाः विविधीकरणेन सह रसद-उद्योगः अधिकाधिक-आवश्यकतानां सम्मुखीभवति । द्रुतं, सटीकं, सुरक्षितं च वितरणं कुञ्जी अभवत् । एप्पल्-उत्पादानाम् वैश्विकविक्रयः कुशल-रसद-जालस्य उपरि अवलम्बते । कच्चामालक्रयणात् आरभ्य समाप्तउत्पादवितरणं यावत् प्रत्येकं कडिः रसदस्य समर्थनात् अविभाज्यः अस्ति ।

यथा - यदा नूतनं iPhone मुक्तं भवति तदा विश्वस्य उपभोक्तारः यथाशीघ्रं तस्य स्वामित्वं प्राप्तुं उत्सुकाः भवन्ति । अस्य कृते उपभोक्तृभ्यः उत्पादाः शीघ्रं वितरितुं शक्यन्ते इति सुनिश्चित्य सशक्ताः अन्तर्राष्ट्रीयाः द्रुतवितरणसेवाः आवश्यकाः सन्ति । कुशलं रसदं आपूर्तिशृङ्खलाचक्रं लघु कर्तुं, सूचीव्ययस्य न्यूनीकरणं, उद्यमानाम् प्रतिस्पर्धायां सुधारं कर्तुं च शक्नोति ।

रसदसञ्चालनेषु सूचनाप्रौद्योगिक्याः अनुप्रयोगः अपि महत्त्वपूर्णः भवति । एप्पल् स्मार्ट् इत्यस्य विकासेन रसद-उद्योगस्य सूचना-उन्नयनं प्रवर्धितम् अस्ति । बृहत् आँकडा, कृत्रिमबुद्धिः इत्यादीनां प्रौद्योगिकीनां माध्यमेन रसदमार्गाणां अनुकूलनं कर्तुं शक्यते तथा च वास्तविकसमये मालस्य निरीक्षणं कर्तुं शक्यते ।

तदतिरिक्तं एप्पल् इत्यादीनां उच्चप्रौद्योगिकीयुक्तानां कम्पनीनां आवश्यकतानां पूर्तये रसदकम्पनयः निरन्तरं सेवाप्रतिमानानाम् आविष्कारं कुर्वन्ति । अनुकूलितं रसदसमाधानं प्रदातुं, यथा शीतशृङ्खलारसदं, त्वरितवितरणं इत्यादीनि, प्रतियोगितायाः केन्द्रबिन्दुः अभवत् ।

संक्षेपेण यद्यपि एप्पल् स्मार्टस्य विकासः रसद-उद्योगेन सह प्रत्यक्षतया सम्बद्धः न दृश्यते तथापि वैश्विक-आर्थिक-एकीकरणस्य सन्दर्भे तौ परस्परं प्रभावं कुर्वतः, उद्योगस्य प्रगति-परिवर्तनं च संयुक्तरूपेण प्रवर्धयन्ति