सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> "आइफोनस्य मूल्यकमीकरणस्य पृष्ठतः: बाजारस्य अशान्तिः वैश्विकः आर्थिकशृङ्खला च"

"आइफोन् मूल्यं न्यूनीकरणस्य पृष्ठतः: बाजारस्य अशान्तिः वैश्विकः आर्थिकशृङ्खला च"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

iPhone इत्यस्य मूल्यं २३०० युआन् यावत् छूटं यावत् न्यूनीकृतम् अस्ति, परन्तु चीनदेशे एप्पल् इत्यस्य प्रदर्शनम् अद्यापि न्यूनम् अस्ति अस्य पृष्ठतः अनेकानि कारणानि सन्ति । एकतः विपण्यप्रतिस्पर्धा अधिकाधिकं तीव्रं भवति, हुवावे इत्यादीनां ब्राण्ड्-संस्थानां प्रौद्योगिक्याः, विपण्यभागस्य च वृद्धिः निरन्तरं भवति, येन एप्पल्-उपरि प्रचण्डः दबावः भवति अपरपक्षे उपभोक्तृमागधायां परिवर्तनेन वैश्विक आर्थिकस्थितौ अनिश्चिततायाः च प्रभावः एप्पल्-कम्पन्योः विक्रयप्रदर्शने अपि अभवत् ।

वित्तीयलेखादृष्ट्या आईफोनस्य मूल्यकर्तनस्य प्रत्यक्षः प्रभावः एप्पल्-कम्पन्योः वित्तीयविवरणेषु भविष्यति । विक्रयराजस्वस्य न्यूनतायाः परिणामेण लाभस्य न्यूनता भवितुम् अर्हति, येन कम्पनीयाः वित्तीयस्थितिः, भागधारकहितं च प्रभावितं भवति । तस्मिन् एव काले मूल्यकटनस्य प्रभावस्य सामना कर्तुं एप्पल्-कम्पनी लाभप्रदतां निर्वाहयितुम् स्वस्य व्ययसंरचनायाः समायोजनं कर्तुं आपूर्तिशृङ्खलाप्रबन्धनस्य अनुकूलनं च कर्तुं प्रवृत्ता भवेत्

परन्तु iPhone मूल्यस्य कटौती केवलं एप्पल् इत्यत्र एव सीमितं नास्ति । सम्पूर्णे इलेक्ट्रॉनिक्स उपभोक्तृविपण्ये गतिशीलपरिवर्तनानि अपि एतत् प्रतिबिम्बयति । वैश्विकरूपेण इलेक्ट्रॉनिक-उत्पादानाम् उपभोक्तृमागधा क्रमेण संतृप्तं भवति, विपण्यवृद्धिः च मन्दं भवति । उपभोक्तृणां आकर्षणार्थं विविधाः ब्राण्ड्-संस्थाः सीमित-विपण्य-भागस्य स्पर्धां कर्तुं मूल्य-कमीकरण-प्रचारादि-रणनीतयः प्रारब्धवन्तः ।

तत्सह अन्तर्राष्ट्रीयव्यापारेण, रसदस्य च सह अपि एषा घटना अविच्छिन्नरूपेण सम्बद्धा अस्ति । वैश्वीकरणस्य सन्दर्भे इलेक्ट्रॉनिक-उत्पादानाम् उत्पादनं विक्रयं च राष्ट्रियसीमाः पारं कुर्वन्ति, कच्चामालस्य क्रयणं, उत्पादानाम् निर्माणं, वितरणं च सर्वं कुशल-अन्तर्राष्ट्रीय-रसद-व्यवस्थायाः उपरि निर्भरं भवति अन्तर्राष्ट्रीयव्यापारस्य महत्त्वपूर्णसमर्थनरूपेण अन्तर्राष्ट्रीयएक्सप्रेस्वितरणं उपभोक्तृभ्यः उत्पादानाम् शीघ्रं सटीकतया च वितरणं कर्तुं शक्यते इति सुनिश्चित्य प्रमुखा भूमिकां निर्वहति।

iPhone इत्येतत् उदाहरणरूपेण गृहीत्वा तस्य घटकाः विश्वस्य सर्वेभ्यः भागेभ्यः आगच्छन्ति, ततः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणद्वारा समाप्त-उत्पादाः विश्वस्य विक्रय-बाजारेषु वितरिताः भवन्ति यदि अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य विलम्बः अथवा समस्याः सन्ति तर्हि तत् प्रत्यक्षतया iPhone-इत्यस्य उत्पादन-विक्रय-प्रक्रियायां प्रभावं करिष्यति, येन व्ययः, जोखिमः च वर्धते ।

तदतिरिक्तं अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य व्ययस्य, कार्यक्षमतायाः च परोक्ष-प्रभावः अपि iPhone-मूल्ये भविष्यति । कुशलाः न्यूनलाभयुक्ताः च अन्तर्राष्ट्रीय-एक्सप्रेस्-सेवाः उद्यमानाम् परिचालनव्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति, येन उत्पादमूल्यकमीकरणाय निश्चितं स्थानं प्राप्यते । तद्विपरीतम्, यदि अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य व्ययः वर्धते तर्हि कम्पनयः एतत् व्ययम् उत्पादमूल्येषु पारयितुं शक्नुवन्ति, येन मूल्यवृद्धिः भवति ।

सारांशतः, iPhone मूल्यस्य न्यूनीकरणं एप्पल् इत्यस्य व्यक्तिगतं कार्यं प्रतीयते, परन्तु वस्तुतः वैश्विक अर्थव्यवस्था, विपण्यप्रतिस्पर्धा, अन्तर्राष्ट्रीयव्यापारः, रसदः इत्यादीनां बहुविधकारकाणां संयुक्तप्रभावस्य परिणामः अस्ति उपभोक्तृणां कृते मूल्यक्षयस्य लाभं भोजन्ते सति तेषां पृष्ठतः विपण्यपरिवर्तनेषु उद्योगविकासप्रवृत्तिषु च ध्यानं दातव्यम्। उद्यमानाम् कृते जटिले नित्यं परिवर्तमाने च विपण्यवातावरणे उचितरणनीतयः कथं निर्मातव्याः, स्थायिविकासः च कथं प्राप्तव्यः इति गहनविचारणीयः प्रश्नः अस्ति।