सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य दृष्ट्या चीन-अमेरिका-व्यापारशुल्कम्

अन्तर्राष्ट्रीय द्रुतवितरणस्य दृष्ट्या चीन-अमेरिका-व्यापारशुल्कसंकटः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विकव्यापारस्य महत्त्वपूर्णसेतुरूपेण अन्तर्राष्ट्रीयः द्रुतवितरण-उद्योगः चीन-अमेरिका-व्यापारस्थित्या सह निकटतया सम्बद्धः अस्ति । व्यापारनीतिषु समायोजनं अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य व्यावसायिक-मात्रायां परिचालन-प्रतिरूपं च प्रत्यक्षतया प्रभावितं करोति । यदा अमेरिकीदेशः केषाञ्चन चीनीय-उत्पादानाम् अतिरिक्तशुल्कं आरोपयितुं योजनां स्थगयति तदा तस्य अर्थः अस्ति यत् अल्पकालीनरूपेण सम्बन्धितवस्तूनाम् आयातनिर्यातप्रवाहः तुल्यकालिकरूपेण स्थिरः भवितुम् अर्हति, अस्मिन् क्षेत्रे अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीनां परिवहन-मागधायां उतार-चढावः न भविष्यति महत्त्वपूर्णतया तावत्पर्यन्तं।

परन्तु दीर्घकालं यावत् अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगेन अद्यापि व्यापार-स्थितेः विकासे निकटतया ध्यानं दातव्यम् । यद्यपि अस्मिन् शुल्कसमायोजने विलम्बेन विपण्यं निश्चितं बफरकालः दत्तः तथापि अनिश्चितता अद्यापि वर्तते । अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीनां विविध-संभाव्य-स्थितीनां निवारणाय, परिवहन-मार्गाणां अनुकूलनार्थं, सेवा-दक्षतायां सुधारं कर्तुं च सज्जतायाः आवश्यकता वर्तते, येन तेषां व्यवसाये सम्भाव्य-जोखिम-प्रभावं न्यूनीकर्तुं शक्यते

अन्तर्राष्ट्रीय द्रुतवितरण-उद्योगस्य कृते विभिन्नदेशानां व्यापारनीतिभिः सह निकटसहकार्यं महत्त्वपूर्णम् अस्ति । एकतः नीतिपरिवर्तनानां विषये पूर्वमेव परिवहनयोजनानां योजनां कर्तुं आवश्यकं भवति अपरपक्षे ग्राहकैः सह संचारं सुदृढं कर्तुं, सटीकसूचनाः उचितसूचनानि च प्रदातुं, ग्राहकानाम् इष्टतमनिर्णयेषु सहायतां कर्तुं च आवश्यकम्; जटिल व्यापार वातावरण।

तदतिरिक्तं अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीभिः विविधव्यापारक्षेत्राणां अपि सक्रियरूपेण विस्तारः करणीयः, विशिष्टव्यापार-उत्पादानाम् उपरि निर्भरतां न्यूनीकर्तुं च करणीयम् । नूतनानां विपणानाम् सेवानां च विकासेन जोखिमानां प्रतिरोधस्य क्षमतां वर्धयन्तु। आव्हानैः अवसरैः च परिपूर्णे अस्मिन् युगे अन्तर्राष्ट्रीयः द्रुतवितरण-उद्योगः केवलं परिवर्तनस्य निरन्तरं अनुकूलतां प्राप्य वैश्विकव्यापारस्य ज्वारस्य मध्ये निरन्तरं अग्रे गन्तुं शक्नोति |.