सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> मध्यपूर्वे अराजकतायाः सम्भाव्यं परस्परं गूंथनं वैश्विकरसदप्रतिमानं च

मध्यपूर्वे अराजकतायाः सम्भाव्यः चौराहः वैश्विकरसदपरिदृश्ये च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयव्यापारः अन्तर्राष्ट्रीय द्रुतवितरणव्यापारस्य महत्त्वपूर्णः समर्थनः अस्ति । विश्वस्य महत्त्वपूर्ण ऊर्जा उत्पादकः व्यापारमार्गः च इति नाम्ना मध्यपूर्वे अशान्तिः वैश्विकव्यापारप्रकारे प्रत्यक्षतया प्रभावं कृतवान् । क्षेत्रीयसङ्घर्षेषु ऊर्जायाः आपूर्तिः अस्थिरः भवितुम् अर्हति, तैलस्य मूल्येषु उतार-चढावः च भवितुम् अर्हति, यत् क्रमेण विभिन्नदेशानां आर्थिकसञ्चालनं व्यापारं च प्रभावितं करिष्यति जोखिमानां न्यूनीकरणार्थं कम्पनयः स्वस्य आपूर्तिशृङ्खलारणनीतिं समायोजयितुं शक्नुवन्ति तथा च मध्यपूर्वे स्वस्य निर्भरतां न्यूनीकर्तुं शक्नुवन्ति एतेन निःसंदेहं मालस्य प्रवाहदिशायां परिमाणं च परिवर्तयिष्यते, अन्तर्राष्ट्रीयत्वरितवितरणस्य व्यावसायिकवितरणं परिवहनमार्गं च परोक्षरूपेण प्रभावितं भविष्यति

वित्तीयस्तरस्य मध्यपूर्वे अस्थिरतायाः कारणात् वैश्विकवित्तीयविपण्येषु अशान्तिः उत्पन्ना अस्ति । विनिमयदरेषु उतार-चढावः भवति, निवेशजोखिमाः वर्धन्ते, कम्पनीनां परिचालनव्ययस्य पूंजीप्रवाहस्य च अधिकानि अनिश्चितानि भवन्ति । एतेन कम्पनयः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-क्षेत्रे न्यूनं निवेशं कुर्वन्ति, अथवा व्ययस्य नियन्त्रणाय, जोखिमानां न्यूनीकरणाय च एक्सप्रेस्-वितरण-सेवाप्रदातृणां अधिकसावधानीपूर्वकं चयनं कर्तुं शक्नुवन्ति तस्मिन् एव काले वित्तीयबाजारस्य अस्थिरता द्रुतवितरणकम्पनीनां वित्तपोषणनिवेशयोजनासु अपि प्रभावं कर्तुं शक्नोति, येन तेषां व्यवसायविस्तारं प्रौद्योगिकी उन्नयनं च बाधितं भवितुमर्हति

राजनैतिकदृष्ट्या यदा अमेरिकादेशः निर्वाचनवर्षे घरेलुराजनैतिकप्रहसनेन सह व्यवहारं करोति तदा मध्यपूर्वे द्वन्द्वविषये तस्य दृष्टिकोणाः उपायाः च अन्तर्राष्ट्रीयराजनैतिकपरिदृश्यं अपि प्रभावितं करिष्यन्ति। अन्तर्राष्ट्रीयसमुदायस्य अमेरिकादेशे विश्वासः, सहकार्यस्य इच्छा च परिवर्तयितुं शक्नोति, येन अन्तर्राष्ट्रीयसहकार्यतन्त्रस्य आव्हानानि उत्पद्यन्ते एतत् निःसंदेहं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगाय सम्भाव्यं खतरा अस्ति यत् बहुपक्षीय-सहकार्यस्य उपरि निर्भरं भवति यत् सुचारु-सीमा-पार-एक्स्प्रेस्-वितरणं सुनिश्चितं भवति |. यथा, सीमाशुल्कसहकार्यस्य दुर्बलतायाः कारणेन एक्स्प्रेस्-पैकेज्-समाशोधनस्य विलम्बः, परिचालनव्ययः, वितरणसमयः च वर्धते ।

तदतिरिक्तं क्षेत्रीयसङ्घर्षाः शरणार्थीनां विषयान् मानवीयसंकटान् च प्रेरयितुं शक्नुवन्ति । अन्तर्राष्ट्रीयसमुदायस्य राहतसामग्रीणां परिवहनस्य माङ्गल्यं वर्धितम्, येन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-कम्पनीनां कृते केचन व्यापार-अवकाशाः प्रदत्ताः, परन्तु तस्य समक्षं बहवः आव्हानाः अपि सन्ति यथा, परिवहनमार्गानां सुरक्षां सुनिश्चितं कर्तुं कठिनं भवति तथा च परिवहनवातावरणं जटिलं भवति, यत्र सामग्रीः समये सटीकतया च गन्तव्यस्थानेषु वितरणं कर्तुं शक्यते इति सुनिश्चित्य बहुपक्षैः सह समन्वयस्य सहकार्यस्य च आवश्यकता वर्तते

संक्षेपेण, यद्यपि मध्यपूर्वे अशान्तिः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगेन सह प्रत्यक्षतया सम्बद्धः न दृश्यते तथापि वैश्विक-उद्योगस्य प्रभावस्य माध्यमेन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य विकासे परोक्षरूपेण जटिलः दूरगामी च प्रभावः अभवत् अर्थव्यवस्था, वित्त, राजनीति, मानवीयपक्षः च। अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीभ्यः परिस्थितौ परिवर्तनं प्रति निकटतया ध्यानं दातुं आवश्यकं भवति तथा च सम्भाव्यजोखिमानां अवसरानां च निवारणाय व्यावसायिकरणनीतयः लचीलेन समायोजितुं आवश्यकाः सन्ति।