समाचारं
समाचारं
Home> उद्योगसमाचारः> वायुयानपरिवहनं मालवाहनं च नवयुगे आर्थिकसम्बद्धाः चुनौतयः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विमानमालपरिवहनस्य कार्यक्षमतायाः कारणात् केषुचित् विशिष्टक्षेत्रेषु अपूरणीयभूमिका भवति । यथा, उच्चप्रौद्योगिकीयुक्तेषु उद्योगेषु, यथा इलेक्ट्रॉनिकयन्त्राणि, परिशुद्धयन्त्राणि इत्यादिषु यत्र समयसापेक्षता, सुरक्षा च अत्यन्तं अधिका भवति, तत्र विमानयानं प्रथमः विकल्पः अभवत्
तस्मिन् एव काले चिकित्साक्षेत्रस्य विमानयानमालस्य उपरि आश्रयः अपि वर्धमानः अस्ति । अत्यावश्यकौषधानां, चिकित्सासाधनानाम्, अङ्गप्रत्यारोपणस्य अपि कृते द्रुतविमानयानयानस्य जीवनं रक्षितुं शक्यते ।
परन्तु वायुमार्गेण मालवाहनं सर्वं साधारणं नौकायानं न भवति । उच्चव्ययः एकः प्रमुखः आव्हानः अस्ति। ईंधनस्य मूल्येषु, विमानस्थानकशुल्के, विमानस्य अनुरक्षणव्ययस्य च उतार-चढावः सर्वे विमानमालवाहनस्य परिवहनं तुल्यकालिकरूपेण महत्त्वपूर्णं कुर्वन्ति ।
तदतिरिक्तं क्षमताबाधा अपि एकः विषयः अस्ति । शिखरपरिवहनकालेषु अपर्याप्तपरिवहनक्षमता भवति, यस्य परिणामेण मालवाहनस्य विलम्बः भवति ।
एतासां आव्हानानां निवारणाय उद्योगस्य अन्तः निरन्तरं नवीनता, सुधारः च क्रियन्ते । नूतनविमानानाम् विकासेन मालवाहनक्षमता, इन्धनदक्षता च सुदृढा अभवत् ।
तस्मिन् एव काले रसदकम्पनयः परिवहनजालस्य अनुकूलनं कुर्वन्ति, परिवहनस्य लचीलतां विश्वसनीयतां च सुधारयितुम् विमानसेवाभिः सह सहकार्यं सुदृढं कुर्वन्ति च
अधिकस्थूलदृष्ट्या विमानपरिवहनमालवाहनस्य अपि राष्ट्रिया अर्थव्यवस्थायाः विकासे महत्त्वपूर्णः प्रभावः भवति । व्यापारविनिमयं प्रवर्धयितुं अन्तर्राष्ट्रीय आर्थिकसहकार्यं सुदृढं कर्तुं च शक्नोति ।
केषाञ्चन विकासशीलदेशानां कृते विमानयानस्य मालवाहनस्य च विकासेन वैश्विकव्यापारे तेषां स्थितिः वर्धयितुं शक्यते, अधिकं निवेशं औद्योगिकस्थापनं च आकर्षयितुं शक्यते ।
परन्तु अस्माभिः एतदपि अवश्यं ज्ञातव्यं यत् विमानयानस्य मालवाहनस्य च विकासेन पर्यावरणस्य उपरि किञ्चित् दबावः भवितुम् अर्हति । विमानस्य उत्सर्जनस्य प्रभावः वायुगुणवत्तायां भवति अतः विकासं कुर्वन् स्थायित्वं कथं प्राप्तुं शक्यते इति प्रश्नः गहनचिन्तनस्य आवश्यकता वर्तते।
संक्षेपेण वक्तुं शक्यते यत् विमानमालवाहनयानं यद्यपि सुविधां अवसरं च आनयति तथापि तत् आव्हानैः सह अपि आगच्छति । स्वस्थतरं स्थायिविकासं प्राप्तुं अस्माकं अन्वेषणं नवीनतां च निरन्तरं कर्तुं आवश्यकम्।