समाचारं
समाचारं
Home> Industry News> विमानपरिवहनमालस्य टकरावः अमेरिकीसैन्यड्रोन्विकासविचाराः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विमानयानमालवाहने अस्याः घटनायाः प्रभावस्य अन्वेषणात् पूर्वं प्रथमं विमानयानमालवाहनस्य मूलभूतलक्षणं अवगच्छामः । विमानमालवाहनयानस्य द्रुतगतिः उच्चदक्षता च इति लाभः अस्ति, अल्पकाले एव गन्तव्यस्थानं प्रति मालं वितरितुं शक्नोति । परन्तु तत्सह तस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति, मालस्य विनिर्देशेषु, स्वरूपेषु च केचन प्रतिबन्धाः सन्ति ।
यूरोपे अमेरिकीवायुसेनायाः सेनापतिना एतानि वचनानि विमानयानक्षेत्रे बहुपक्षीयप्रभावं जनयिष्यन्ति इति निःसंदेहम्। प्रथमं सैन्यदृष्ट्या बहुसंख्याकानां आत्मघाती-ड्रोन्-विमानानाम् उद्भवः युद्धस्य आकारं परिवर्तयितुं शक्नोति । एतेषां ड्रोन्-यानानां बृहत्-प्रमाणेन प्रयोगेन वायुक्षेत्र-नियन्त्रणं अधिकं जटिलं भवितुम् अर्हति, सैन्य-सङ्घर्षक्षेत्रेषु विमान-परिवहन-मालस्य जोखिमं च वर्धयितुं शक्यते
नागरिकविमानपरिवहनमालस्य कृते एतत् परिवर्तनं उपेक्षितुं न शक्यते । यथा यथा सैन्यक्षेत्रं ड्रोन्-प्रौद्योगिक्याः महत्त्वं ददाति, विकासं च करोति तथा तथा तत्सम्बद्धाः प्रौद्योगिकीः क्रमेण नागरिकक्षेत्रे प्रवेशं कर्तुं शक्नुवन्ति । एतेन मालवाहने नागरिकड्रोन्-विमानानाम् अनुप्रयोगं विकासं च प्रवर्तयितुं शक्यते, अतः विद्यमानस्य वायुमालवाहनप्रतिरूपस्य परिवर्तनं भवितुम् अर्हति ।
परन्तु एषः विकासः स्वस्य आव्हानानां समुच्चयः अपि आनयति । यथा - वायुक्षेत्रे ड्रोन्-इत्यस्य वर्धितायाः उपस्थितिः विमानयानव्यवस्थापनस्य उपरि दबावं वर्धयितुं शक्नोति । विमानयानस्य सुरक्षां व्यवस्थिततां च सुनिश्चित्य अधिकं सम्पूर्णं पर्यवेक्षणं समन्वयं च तन्त्रं स्थापनीयम् ।
तदतिरिक्तं तकनीकीदृष्ट्या न्यूनलाभस्य आत्मघाती ड्रोनानां सामूहिकनिर्माणं सम्बन्धितघटकानाम् प्रौद्योगिकीनां च अनुसन्धानं विकासं नवीनतां च प्रवर्धयितुं शक्नोति। एतेन विमानस्य कार्यक्षमतायाः उन्नयनार्थं विमानयानस्य मालवाहनस्य च परिचालनव्ययस्य न्यूनीकरणाय किञ्चित् प्रेरणा आनेतुं शक्यते ।
आर्थिकमोर्चे ड्रोन्-प्रौद्योगिक्याः विकासस्य प्रभावः विमानपरिवहनमालवाहनस्य मूल्यसंरचनायाः उपरि भवितुम् अर्हति । एकतः नूतनानां प्रौद्योगिकीनां प्रयोगः परिचालनव्ययस्य न्यूनीकरणं कर्तुं शक्नोति अपरतः नूतनसुरक्षायाः नियामकानाम् आवश्यकतानां अनुकूलतायै निवेशस्य निश्चितमात्रायां वृद्धिः भवितुम् अर्हति
सारांशतः यद्यपि यूरोपदेशे अमेरिकीवायुसेनायाः सेनापतिस्य टिप्पण्याः मुख्यतया सैन्यक्षेत्रं प्रति लक्षिताः सन्ति तथापि विमानयानस्य मालवाहनस्य च उद्योगे अपि तेषां बहवः सम्भाव्यप्रभावाः प्रभावाः च सन्ति विमानपरिवहन-मालवाहक-उद्योगस्य अस्याः विकास-प्रवृत्तेः विषये निकटतया ध्यानं दातुं, भविष्ये सम्भाव्य-परिवर्तनानां अनुकूलतायै सक्रियरूपेण प्रतिक्रियां दातुं च आवश्यकता वर्तते ।