सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनदेशस्य कृते पाकिस्तानस्य वीजामुक्तनीत्याः कारणेन परिवहनपरिवर्तनानि सम्भाव्य अवसराः च

चीनदेशस्य कृते पाकिस्तानस्य वीजामुक्तनीत्याः कारणेन परिवहनपरिवर्तनानि सम्भाव्यावकाशाः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाकिस्तानस्य प्रधानमन्त्री शाहबाजशरीफः चीनदेशस्य नागरिकानां कृते अगस्तमासस्य १४ दिनाङ्कात् आरभ्य वीजामुक्तनीतिं घोषितवान् ।एषा वार्ता तत्क्षणमेव व्यापकं ध्यानं आकर्षितवती। फ्लिग्गी-दत्तांशैः ज्ञायते यत् वार्ता घोषितस्य एकघण्टायाः अन्तः अगस्तमासस्य १४ दिनाङ्के तदनन्तरं च पाकिस्तानदेशं प्रति विमानटिकटस्य अन्वेषणं मासे पञ्चगुणाधिकं वर्धितम्। एषा घटना न केवलं द्वयोः जनानां मध्ये आदानप्रदानस्य वर्धितां इच्छां प्रतिबिम्बयति, अपितु विमानयानक्षेत्रं नूतनान् अवसरान्, आव्हानान् च प्रवर्तयितुं प्रवृत्तम् इति अपि सूचयति

विमानयान-उद्योगे यात्रिकाणां यातायातस्य आकस्मिकवृद्ध्या प्रायः विमानसेवानां शीघ्रं प्रतिक्रियायाः आवश्यकता भवति । प्रथमं यात्रायाः माङ्गल्याः वर्धनं पूरयितुं विमानसेवाभिः विमानस्य आवृत्तिः वर्धयितुं आवश्यकम् । एतदर्थं न केवलं विद्यमानविमानसम्पदां परिनियोजनस्य आवश्यकता वर्तते, अपितु अस्थायीरूपेण विमानस्य पट्टेदानं वा पूर्वमेव नूतनविमानस्य वितरणस्य व्यवस्था वा भवितुं शक्नोति तस्मिन् एव काले विमानयानानां वृद्ध्या चालकदलव्यवस्थानां कृते अधिकानि आवश्यकतानि अपि अग्रे स्थापितानि सन्ति विमानचालकानाम् उड्डयनसेविकानां च कार्यतीव्रता वर्धयितुं शक्नोति, येन तेषां कार्यगुणवत्तायाः शारीरिकमानसिकस्वास्थ्यस्य च रक्षणार्थं उचितं समयनिर्धारणं विश्रामप्रणाली च आवश्यकी भवति

विमानस्य आवृत्तीनां समायोजनस्य अतिरिक्तं विमानसेवानां मार्गानाम् अनुकूलनं कर्तुं अपि ध्यानं दातव्यम् । बीजिंग, गुआंगझू, शङ्घाई, चेङ्गडु, हाङ्गझौ इत्यादीनां लोकप्रियप्रस्थाननगरानां कृते इस्लामाबाद, कराची, लाहौर इत्यादीनां लोकप्रियानाम् आगमननगरानां कृते पारगमनसमयं न्यूनीकर्तुं यात्रिकयात्रानुभवं च सुधारयितुम् अधिककुशलप्रत्यक्षमार्गाणां डिजाइनं करणीयम् तदतिरिक्तं, केषाञ्चन द्वितीयस्तरीयनगरानां वा पर्यटनस्थलानां वा मध्ये मार्गाः इत्यादीनां नूतनानां यात्रा-आवश्यकतानां कृते अपि अग्रे-दृष्टि-नियोजनस्य विकासस्य च आवश्यकता भवति

विमानस्थानकस्य दृष्ट्या यात्रिकयानस्य वृद्ध्या विमानस्थानकस्य परिचालनक्षमतायाः परीक्षणं भविष्यति । विमानस्थानकेषु सुरक्षापरीक्षा, चेक-इन, प्रतीक्षा इत्यादिषु पक्षेषु सेवादक्षतायां सुधारः करणीयः यत् जामः विलम्बः च न भवति । तत्सह विमानस्थानके वाणिज्यिकसुविधासु अपि तदनुसारं समायोजनं विस्तारं च करणीयम्, येन अधिकयात्रिकाणां उपभोगस्य आवश्यकताः पूर्यन्ते रसदस्य विषये अधिकजनानाम् आवागमनं मालवाहनस्य वृद्धिं अपि चालयितुं शक्नोति, विमानस्थानकस्य मालवाहकसुविधानां रसदप्रक्रियाणां च अधिकं अनुकूलनं सुधारणं च आवश्यकम्

सम्पूर्णस्य विमानयान-उद्योग-शृङ्खलायाः कृते वीजा-रहित-नीतेः प्रभावः केवलं यात्री-परिवहन-क्षेत्रे एव सीमितः नास्ति । यतः द्वयोः देशयोः व्यापारः निवेशः च अधिकतया भवितुं शक्नोति तथा वायुमालस्य माङ्गलिका अपि वर्धते इति अपेक्षा अस्ति । आधुनिक अर्थव्यवस्थायां वायुमालस्य महत्त्वपूर्णा भूमिका अस्ति

अस्मिन् सन्दर्भे विमानमालवाहककम्पनयः विपण्यविस्तारं, परिवहनजालस्य अनुकूलनं, सेवागुणवत्ता च सुधारयितुम् अवसरं ग्रहीतुं शक्नुवन्ति । ते प्रासंगिककम्पनीभिः सह निकटतरसहकारसम्बन्धं स्थापयितुं शक्नुवन्ति तथा च विभिन्नग्राहकानाम् आवश्यकतानां पूर्तये अनुकूलितमालवाहनसमाधानं प्रदातुं शक्नुवन्ति। तस्मिन् एव काले विमानमालवाहककम्पनीनां विमानस्थानकैः, सीमाशुल्कादिविभागैः सह सहकार्यं सुदृढं कर्तुं अपि आवश्यकता वर्तते, येन मालस्य सीमाशुल्कनिष्कासनस्य कार्यक्षमतायां सुधारः भवति, परिवहनसमयः, व्ययः च न्यूनीकर्तुं शक्यते

अधिकस्थूलदृष्ट्या चीनदेशस्य प्रति पाकिस्तानस्य वीजामुक्तनीत्या विमानयानयानस्य परिवर्तनस्य सकारात्मकभूमिका अस्ति यत् द्वयोः देशयोः आर्थिकविकासस्य सांस्कृतिकविनिमयस्य च प्रवर्धने सकारात्मका भूमिका अस्ति। चीनस्य कृते पाकिस्तानदेशं गच्छन्तः अधिकाः चीनदेशीयाः पर्यटकाः पाकिस्तानस्य पर्यटन-उद्योगस्य विकासं प्रवर्धयितुं, स्थानीय-आयस्य वर्धनं कर्तुं, द्वयोः जनानां मध्ये परस्परं अवगमनं मैत्रीं च वर्धयितुं साहाय्यं कर्तुं शक्नुवन्ति पाकिस्तानस्य कृते अधिकान् चीनीयनिवेशकान् व्यापारिजनानपि आकर्षयितुं स्थानीय आर्थिकविकासस्य औद्योगिक उन्नयनस्य च प्रवर्धने सहायकं भविष्यति।

परन्तु वीजारहितनीत्या आनितानां अवसरानां आनन्दं लभन्ते सति भवद्भिः उत्पद्यमानानां समस्यानां, आव्हानानां च विषये अपि ध्यानं दातव्यम् यथा, पर्यटनसंसाधनाः कठिनाः भवितुम् अर्हन्ति तथा च पर्यटनस्य शिखरऋतुषु मूल्यानि वर्धयितुं शक्नुवन्ति, येन स्थानीयसरकाराः प्रासंगिकविभागाः च प्रबन्धनं नियमनं च सुदृढं कर्तुं प्रवृत्ताः भवेयुः तत्सह यथा यथा जनानां मालस्य च प्रवाहः वर्धते तथा तथा सीमाप्रबन्धनस्य सुरक्षायाश्च सुदृढीकरणस्य आवश्यकता वर्तते येन द्वयोः देशयोः मध्ये आदानप्रदानं सुरक्षिते व्यवस्थिते च वातावरणे भवति इति सुनिश्चितं भवति

संक्षेपेण चीनदेशस्य प्रति पाकिस्तानस्य वीजामुक्तनीत्या विमानयान-उद्योगाय नूतनाः विकासस्य अवसराः आगताः । प्रासंगिकपक्षैः अवसरं गृह्णीयात्, आव्हानानां सक्रियरूपेण प्रतिक्रियां दातव्या, वायुयान-उद्योगस्य विकासं संयुक्तरूपेण प्रवर्धनीयं, द्वयोः देशयोः आर्थिक-सांस्कृतिक-आदान-प्रदानार्थं अधिक-सुलभ-सेतुः निर्मातव्या |.