समाचारं
समाचारं
Home> उद्योग समाचार> पिण्डुओडुओ तथा चीन कृषि विश्वविद्यालय अनुसंधान कोष : अर्थव्यवस्था पर अग्रणीत्वस्य नवीनतायाः च बहुआयामी प्रभावः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनस्य आर्थिकपरिदृश्ये विकासस्य प्रवर्धने नवीनता, सहकार्यं च प्रमुखशक्तयः अभवन् । "पिण्डुओडुओ-चीन कृषिविश्वविद्यालयसंशोधनकोषः" २०२३ तमे वर्षे ५० वैज्ञानिकसंशोधनपरियोजनानां वित्तपोषणं करिष्यति तथा च एषा उपक्रमः न केवलं वैज्ञानिकसंशोधनस्य समर्थनं करोति, अपितु आर्थिकक्षेत्रे श्रृङ्खलाप्रतिक्रियाणां श्रृङ्खलां अपि प्रेरयति।प्रथमं औद्योगिक उन्नयनस्य दृष्ट्या। एतेन वित्तपोषणेन कृषिक्षेत्रे नूतनाः प्रौद्योगिकयः अवधारणाः च आनिताः, कृषि-उद्योगस्य उन्नयनं च प्रवर्धितम् । प्रौद्योगिक्याः समर्थनेन पारम्परिककृष्या उत्पादनदक्षतायां सुधारः अभवत् तथा च कृषिजन्यपदार्थानाम् गुणवत्ता अधिका गारण्टीकृता अस्ति । एतेन न केवलं उच्चगुणवत्तायुक्तकृषिपदार्थानाम् विपण्यमागधा पूर्यते, अपितु कृषिउद्योगस्य स्थायिविकासस्य आधारः अपि स्थापितः भवति यथा, नूतनानां रोपणप्रौद्योगिकीनां प्रजननपद्धतीनां च विकासेन कृषिउत्पादनं अधिकं बुद्धिमान् सटीकं च जातम्, येन संसाधनानाम् अपव्ययः, पर्यावरणप्रदूषणं च न्यूनीकृतम्
द्वितीयं, रोजगारस्य प्रतिभाप्रशिक्षणस्य च सकारात्मकः प्रभावः अभवत् । वैज्ञानिकसंशोधनपरियोजनानां विकासेन बहूनां रोजगारस्य अवसराः सृज्यन्ते, कृषिवैज्ञानिकसंशोधनक्षेत्रे समर्पयितुं बहवः व्यावसायिकाः आकर्षिताः च तस्मिन् एव काले व्यावहारिकप्रशिक्षणद्वारा नवीनचिन्तनव्यावहारिकक्षमतायुक्तानां कृषिविज्ञानप्रौद्योगिकीप्रतिभानां समूहः संवर्धितः, उद्योगस्य दीर्घकालीनविकासे ताजां रक्तं प्रविशति। एताः प्रतिभाः न केवलं शैक्षणिकसंशोधने उपलब्धयः कुर्वन्ति, अपितु वैज्ञानिकसंशोधनपरिणामान् वास्तविकउत्पादकतायां परिणमयितुं कृषिउद्यमानां विकासं विकासं च प्रवर्धयितुं शक्नुवन्ति।
अपि च उपभोक्तृविपण्यस्य विस्ताराय अस्य महत् महत्त्वम् अस्ति । वैज्ञानिकसंशोधनपरिणामानां प्रयोगेन कृषिजन्यपदार्थानाम् प्रकाराः गुणवत्ता च समृद्धाः, उन्नताः च अभवन्, येन उपभोक्तृणां अधिकाधिकविविधाः आवश्यकताः पूर्यन्ते एतेन न केवलं उपभोक्तृविपण्यस्य समृद्धिः प्रवर्धते, अपितु उपभोक्तृणां कृषिजन्यपदार्थानाम् विश्वासः, निष्ठा च वर्धते । यथा, विकसिताः नवीनाः कृषिजन्यपदार्थाः अधिकान् उपभोक्तृन् तान् प्रयत्नार्थं आकर्षयितुं शक्नुवन्ति, तस्मात् विपण्यभागस्य विस्तारः भवति, कृषि-उद्योगस्य प्रतिस्पर्धायां च सुधारः भवति
तदतिरिक्तं क्षेत्रीय-आर्थिक-विकासस्य प्रवर्धने अस्य महती भूमिका अस्ति । वैज्ञानिकसंशोधनपरिणामानां प्रचारः अनुप्रयोगश्च प्रायः स्थानीयकृषेः विकासं चालयितुं शक्नोति तथा च लक्षणीयकृषिउद्योगसमूहान् निर्मातुम् अर्हति एतेन क्षेत्रीय-आर्थिक-संरचनायाः अनुकूलनं कर्तुं, क्षेत्रीय-अर्थव्यवस्थायाः प्रतिस्पर्धायां सुधारं कर्तुं च सहायकं भविष्यति । केचन प्रदेशाः लक्षणीयकृषि-उद्योगानाम् विकासेन निवेशं आकर्षितवन्तः, सम्बन्धित-सहायक-उद्योगानाम् विकासं प्रवर्धितवन्तः, तीव्र-आर्थिक-वृद्धिं च प्राप्तवन्तः
तस्मिन् एव काले एतस्य वित्तपोषणस्य ई-वाणिज्य-उद्योगे अपि परोक्षः प्रभावः अभवत् । एकः प्रमुखः वित्तदाता इति नाम्ना पिण्डुओडुओ कृषिवैज्ञानिकसंशोधनस्य समर्थनं कृत्वा अधिकानि उच्चगुणवत्तायुक्तानि कृषिसम्पदां प्राप्तुं शक्नोति तथा च ई-वाणिज्यबाजारे स्वस्य प्रतिस्पर्धां वर्धयितुं शक्नोति। यथा यथा कृषिजन्यपदार्थानाम् गुणवत्ता, विविधता च सुधरति तथा तथा पिण्डुओडुओ मञ्चे उपभोक्तृणां शॉपिङ्ग् अनुभवः सुधरति, येन मञ्चस्य विकासः अधिकं प्रवर्धितः अस्ति तत्सह, एतत् अन्येषां ई-वाणिज्य-मञ्चानां कृते अपि सन्दर्भं प्रदाति तथा च उत्पादस्य गुणवत्तायां स्रोत-नवीनीकरणे च अधिकं ध्यानं दातुं सम्पूर्णं ई-वाणिज्य-उद्योगं प्रवर्धयति
अन्ते सामाजिकस्तरस्य व्यापकः प्रदर्शनप्रभावः उत्पन्नः । वैज्ञानिकसंशोधनस्य निधिं प्राप्तुं उद्यमानाम् विश्वविद्यालयानाञ्च सहकार्यस्य एतत् प्रतिरूपं अन्येषां उद्यमानाम् सामाजिकशक्तीनां च कृते वैज्ञानिकसंशोधनं नवीनता च भागं ग्रहीतुं उदाहरणं स्थापितवान् अस्ति वैज्ञानिकसंशोधनेषु निवेशं कर्तुं अधिकसामाजिकसंसाधनं प्रोत्साहयन्तु तथा च वैज्ञानिकप्रौद्योगिकीनवीनतां संयुक्तरूपेण प्रवर्धयितुं समग्रसमाजस्य कृते उत्तमं वातावरणं निर्मातुं शक्नुवन्ति। देशस्य समग्रनवाचारक्षमतासु सुधारं कर्तुं उच्चगुणवत्तायुक्तं आर्थिकविकासं प्राप्तुं च एतस्य महत्त्वम् अस्ति ।
सारांशेन, "पिण्डुओडुओ-चीन कृषिविश्वविद्यालयसंशोधनकोषस्य" वित्तपोषणक्रियाकलापानाम् आर्थिकक्षेत्रे विविधाः सकारात्मकाः प्रभावाः अभवन्, येन कृषिउद्योगस्य आधुनिकीकरणे, ई-वाणिज्य-उद्योगस्य विकासे, तथा च... सामाजिक अर्थव्यवस्थायाः समृद्धिः .