सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> आर्थिक प्रवृत्तियों के अन्तर्गत परिवहन के लिए नई दृष्टि

आर्थिकप्रवृत्तिषु परिवहनस्य नूतनदृष्टिः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तेषु रसद-यान-उद्योगः अपि निरन्तरं समायोजितः परिवर्तनशीलः च अस्ति । यथा मार्गपरिवहनस्य अनुकूलनं अन्तरक्षेत्रीयव्यापारं प्रवर्धयति तथा आर्थिकविकासे कुशलपरिवहनव्यवस्था प्रमुखा भूमिकां निर्वहति । यद्यपि उपरिष्टात् एतस्य प्रत्यक्षतया विमानयानमालवाहनस्य सम्बन्धः न दृश्यते तथापि यदि भवन्तः गभीरं गच्छन्ति तर्हि तस्य आन्तरिकतर्कः निकटतया सम्बद्धः इति भवन्तः पश्यन्ति

रेलमार्गपरिवहनं उदाहरणरूपेण गृहीत्वा परिवहनक्षमतायां सेवागुणवत्तायां च निरन्तरं सुधारेण क्षेत्रीयसंसाधनानाम् एकीकरणं परिनियोजनं च प्रवर्धितम् अस्ति एतेन न केवलं परिवहनव्ययः न्यूनीकरोति, अपितु परिवहनदक्षता अपि सुधरति, सम्बन्धित-उद्योगानाम् विकासाय च दृढं समर्थनं प्राप्यते । तथैव समुद्रीयक्षेत्रे बृहत्कंटेनरजहाजानां आरम्भः, बन्दरगाहसुविधानां उन्नयनेन च अन्तर्राष्ट्रीयव्यापारमार्गाणां विस्तारः अधिकः अभवत्

अतः, पुनः विमानयानमालस्य क्षेत्रं प्रति। अस्य अद्वितीयलाभाः सन्ति यथा द्रुतगतिः, दीर्घपरिवहनदूरता च अद्यतनवैश्वीकरणे उच्चमूल्येन समयसंवेदनशीलस्य च मालवाहनस्य प्रथमः विकल्पः विमानमालवाहनपरिवहनम् अस्ति विशेषतः इलेक्ट्रॉनिक्स, चिकित्सा इत्यादिषु उद्योगेषु विमानपरिवहनमालवाहनेन उत्पादाः शीघ्रं गन्तव्यस्थानं प्राप्नुवन्ति, विपण्यस्य तात्कालिक आवश्यकताः च पूर्यन्ते इति सुनिश्चितं कर्तुं शक्नोति

तस्मिन् एव काले ई-वाणिज्यस्य प्रफुल्लितविकासेन उपभोक्तृणां शीघ्रं मालस्य प्राप्तेः अधिकाधिकाः अपेक्षाः सन्ति । एतस्य माङ्गल्याः पूर्तये विमानपरिवहनमालस्य महत्त्वपूर्णा भूमिका भवति, येन सीमापार-ई-वाणिज्य-कम्पनयः उपभोक्तृभ्यः शीघ्रं माल-वितरणं कर्तुं शक्नुवन्ति, येन उपभोक्तृणां शॉपिङ्ग्-अनुभवः सुधरति

परन्तु विमानमार्गेण मालवाहनस्य अपि केषाञ्चन आव्हानानां सम्मुखीभवति । उच्चसञ्चालनव्ययः तेषु अन्यतमः अस्ति, यत्र ईंधनव्ययः, विमानस्य परिपालनं, कार्मिकवेतनं च सन्ति । तदतिरिक्तं सीमितवायुक्षेत्रसंसाधनं, कठोरविमानविनियमाः च अस्य विकासस्य लचीलतां किञ्चित्पर्यन्तं सीमितं कुर्वन्ति ।

एतासां आव्हानानां निवारणाय विमानयान-उद्योगः निरन्तरं नवीनतां, सुधारं च कुर्वन् अस्ति । यथा, अधिक उन्नतविमानप्रौद्योगिक्याः उपयोगेन ईंधनस्य उपभोगं न्यूनीकर्तुं शक्यते, मार्गनियोजनं परिचालनदक्षतां सुधारयितुम् अनुकूलितुं शक्यते, बहुविधपरिवहनं प्राप्तुं अन्यैः परिवहनविधैः सह सहकार्यं सुदृढं कर्तुं शक्यते, येन समग्रपरिवहनव्ययस्य न्यूनीकरणं कर्तुं शक्यते

आर्थिकवैश्वीकरणस्य सन्दर्भे क्षेत्रीय आर्थिकसहकार्यं अधिकाधिकं समीपं गच्छति । परिवहनस्य कुशलमार्गत्वेन वायुमालस्य अन्तरक्षेत्रीयव्यापारस्य प्रवर्धने औद्योगिक उन्नयनस्य च प्रवर्धने सेतुरूपेण महत्त्वपूर्णा भूमिका भवति ।

यथा चीन-दक्षिण-एशिया-देशयोः मध्ये व्यापार-आदान-प्रदानं अधिकाधिकं भवति ।

अपरपक्षे विमानयानस्य मालवाहनस्य च विकासेन सम्बन्धितमूलसंरचनानिर्माणस्य अधिकानि आवश्यकतानि अपि अग्रे स्थापितानि सन्ति । विमानस्थानकानाम् विस्ताराय, रसदनिकुञ्जानां योजनानिर्माणे च बृहत्प्रमाणेन पूंजीनिवेशस्य नीतिसमर्थनस्य च आवश्यकता वर्तते ।

व्यक्तिगतदृष्ट्या विमानयानस्य, मालवाहनस्य च विकासस्य अपि किञ्चित् प्रभावः अभवत् । अन्तर्राष्ट्रीयव्यापारे, रसदव्यवस्थायां, अन्येषु च सम्बद्धेषु उद्योगेषु संलग्नानाम् कृते अधिकव्यापारस्य अवसराः, करियरविकासस्य स्थानं च इति अर्थः । तत्सह, उपभोक्तृभ्यः अधिकविविधं उत्पादचयनं, अधिकसुलभं शॉपिङ्गपद्धतिं च प्रदाति ।

संक्षेपेण, वर्तमानजटिल-नित्य-परिवर्तमान-आर्थिक-वातावरणे विमान-परिवहनं मालवाहनं च, स्वस्य अद्वितीय-लाभैः, आव्हानैः च सह, आर्थिक-विकासस्य सर्वैः पक्षैः सह सम्बद्धाः सन्ति, सामाजिक-प्रगति-विकासस्य च संयुक्तरूपेण प्रवर्धयन्ति |.