सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> मौद्रिकनीतिपरिवर्तनस्य परिवहनोद्योगस्य च सूक्ष्मपरस्परक्रिया

मौद्रिकनीतिपरिवर्तनस्य परिवहनउद्योगस्य च सूक्ष्मपरस्परक्रिया


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वस्य प्रमुखानां केन्द्रीयबैङ्कानां मौद्रिकनीतीः उदाहरणरूपेण गृह्यताम्, व्याजदरेषु कटौतीः अन्ये च उपायाः धनस्य प्रवाहं व्ययञ्च परिवर्तयिष्यन्ति। एतेन न केवलं वित्तीयविपण्यं प्रभावितं भवति, अपितु वास्तविक अर्थव्यवस्थायाः सर्वेषां स्तरानाम् अपि परोक्षरूपेण प्रभावः भवति । आर्थिकक्रियाकलापानाम् महत्त्वपूर्णसमर्थनरूपेण परिवहन-उद्योगः एकान्ते त्यक्तुं न शक्यते ।

माङ्गपक्षतः मौद्रिकनीतिं शिथिलं कृत्वा उपभोगवृद्धिः उत्तेजितुं शक्नोति, तस्मात् वस्तुपरिवहनस्य माङ्गं वर्धयितुं शक्नोति । उपभोक्तृक्रयशक्तेः वृद्ध्या विभिन्नक्षेत्रेषु अधिकवस्तूनि स्थानान्तरयितुं आवश्यकाः सन्ति, येन निःसंदेहं परिवहन-उद्योगे अधिकाः व्यापार-अवकाशाः आनयन्ति विशेषतः ई-वाणिज्य-उद्योगस्य तीव्र-विकासेन उपभोक्तृणां द्रुत-सटीक-मालवाहन-परिवहनस्य अधिका माङ्गलिका वर्तते ।

परन्तु मौद्रिकनीतेः प्रभावः सर्वदा प्रत्यक्षः स्पष्टः च न भवति । केषुचित् सन्दर्भेषु मध्यवर्तीसम्बद्धानां श्रृङ्खलायाः माध्यमेन क्रमेण परिवहन-उद्योगे प्रभावः प्रसारितः भवितुम् अर्हति । यथा, व्याजदरे कटौतीयाः कारणेन निगमवित्तपोषणव्ययस्य न्यूनता भवितुम् अर्हति, यत् क्रमेण कम्पनीभ्यः उत्पादनपरिमाणस्य विस्तारं कर्तुं वा नूतनानि निवेशपरियोजनानि कर्तुं वा प्रेरयति उत्पादनपरिमाणस्य विस्तारस्य अर्थः कच्चामालस्य समाप्तपदार्थानां च परिवहनमात्रायां वृद्धिः भवति, अतः परिवहनकम्पनीनां कृते अधिकाः आदेशाः सृज्यन्ते

परन्तु तत्सहकालं मौद्रिकनीतिपरिवर्तनेन अनिश्चितता, जोखिमाः च आनेतुं शक्यन्ते । अस्थिरमुद्रायाः स्थितिः विनिमयदरस्य उतार-चढावस्य कारणं भवितुम् अर्हति, यत् सीमापार-नौकायान-सञ्चालनस्य कृते महत्त्वपूर्णा आव्हाना अस्ति । विनिमयदरेषु परिवर्तनेन मालस्य आयातनिर्यातव्ययः प्रभावितः भविष्यति, येन परिवहनव्यापारस्य राजस्वं व्ययसंरचना च प्रभाविता भविष्यति

अपरपक्षे मौद्रिकनीतेः परिवहन-उद्योगस्य आधारभूतसंरचनानिर्माणे अपि सम्भाव्यः प्रभावः भवति । यदा सर्वकारः मौद्रिकनीतिं निर्माति तदा प्रायः आधारभूतसंरचनानिवेशस्य समर्थनस्य विस्तारं गृह्णाति । शिथिला मौद्रिकनीतिः आधारभूतसंरचनापरियोजनानां कृते अधिकवित्तपोषणस्रोतान् प्रदातुं शक्नोति तथा च परिवहनजालस्य सुधारं विस्तारं च प्रवर्धयितुं शक्नोति, यत् परिवहनदक्षतासुधाराय परिवहनव्ययस्य न्यूनीकरणाय च महत् महत्त्वपूर्णम् अस्ति

परिवहन-उद्योगस्य उपविभागेषु विमानयानं मौद्रिकनीत्या विशेषतया प्रभावितं भवति । हवाई परिवहनं अत्यन्तं पूंजी-गहनं परिचालन-व्यय-संवेदनशीलं च भवति, मौद्रिकनीति-परिवर्तनस्य प्रत्यक्षः प्रभावः तस्य वित्तपोषणं, व्यय-नियन्त्रणं, विपण्य-माङ्गं च भवति

प्रथमं, पूंजीसङ्ग्रहस्य दृष्ट्या शिथिला मौद्रिकनीतिः विमानसेवानां वित्तपोषणस्य अधिकं लाभं ददाति । ते नूतनविमानक्रयणार्थं, उपकरणानां उन्नयनार्थं, मार्गविस्तारार्थं वा न्यूनतया धनं प्राप्तुं शक्नुवन्ति । एतेन विमानसेवानां प्रतिस्पर्धात्मकतां, परिचालनक्षमतां च वर्धयितुं साहाय्यं भवति ।

परन्तु मौद्रिकनीतौ परिवर्तनेन ईंधनस्य मूल्येषु उतार-चढावः अपि भवितुम् अर्हति । यतो हि अन्तर्राष्ट्रीयतैलमूल्यानां मूल्यं प्रायः अमेरिकीडॉलरेण भवति, मौद्रिकनीते समायोजनं अमेरिकीडॉलरस्य विनिमयदरं प्रभावितं करिष्यति, यत् परोक्षरूपेण ईंधनमूल्यानि प्रभावितं करिष्यति अधिकं ईंधनमूल्यं विमानसेवायाः परिचालनव्ययस्य वृद्धिं करिष्यति, लाभमार्जिनं संपीडयिष्यति, केषाञ्चन मार्गानाम् समायोजनं वा रद्दीकरणं वा अपि कर्तुं शक्नोति ।

तदतिरिक्तं पर्यटनविपण्ये मौद्रिकनीतेः प्रभावः अपि परोक्षरूपेण विमानयानस्य प्रभावं करिष्यति। यथा, शिथिला मौद्रिकनीतिः पर्यटनस्य उपभोगं उत्तेजितुं शक्नोति, जनानां यात्रायाः इच्छां च वर्धयितुं शक्नोति, तस्मात् विमानयात्रिकाणां माङ्गल्याः वृद्धिं चालयितुं शक्नोति तद्विपरीतम्, कठिनमौद्रिकनीतिः यात्रामागधां दमनं कृत्वा विमानयात्रीव्यापारं प्रतिकूलरूपेण प्रभावितं कर्तुं शक्नोति ।

सारांशेन वक्तुं शक्यते यत् मौद्रिकनीतिपरिवर्तनस्य परिवहन-उद्योगस्य च मध्ये जटिलः सूक्ष्मः च सम्बन्धः अस्ति । परिवहनउद्योगस्य व्यवसायिनां सम्बन्धितकम्पनीनां च मौद्रिकनीतेः गतिशीलतायाः विषये निकटतया ध्यानं दातुं आवश्यकता वर्तते तथा च सम्भाव्य अवसरानां चुनौतीनां च सामना कर्तुं व्यावसायिकरणनीतयः समये एव समायोजितुं आवश्यकाः सन्ति। तस्मिन् एव काले मौद्रिकनीतीनां निर्माणकाले सर्वकारेण नियामकप्राधिकारिभिः च स्थिरं स्वस्थं च आर्थिकविकासं प्राप्तुं परिवहन-उद्योगादिषु वास्तविक-आर्थिकक्षेत्रेषु तस्य प्रभावस्य अपि पूर्णतया विचारः करणीयः |.