समाचारं
समाचारं
Home> उद्योगसमाचारः> विमानपरिवहनस्य मालवाहनस्य च गहनसम्बन्धः तथा च आरएमबी विनिमयदरस्य उतार-चढावः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं, विनिमयदरस्य उतार-चढावः प्रत्यक्षतया विमानयानमालवाहनस्य व्ययस्य प्रभावं करोति । विमानसेवानां कार्यकाले आयातितस्य इन्धनस्य, विमानस्य भागानां, अन्यसामग्रीणां च बृहत् परिमाणेन आवश्यकता भवति । यदा युआन्-मूल्यं न्यूनीभवति तदा एतेषां आयातानां व्ययः अमेरिकी-डॉलर्-रूप्यकेषु महतीं वर्धते । एतेन विमानसेवानां परिचालनव्ययनियन्त्रणाय महती आव्हानं भवति, यत् तेषां क्षमतायां कटौतीं कर्तुं, मार्गस्य समायोजनं कर्तुं, अथवा वर्धमानव्ययस्य कारणेन उत्पन्नस्य दबावस्य पूर्तिं कर्तुं मालवाहनस्य दरं वर्धयितुं वा भवितुं शक्नोति
द्वितीयं, विनिमयदरेषु परिवर्तनस्य प्रभावः अन्तर्राष्ट्रीयव्यापारप्रकारे भवति, यत् क्रमेण विमानयानस्य मालवाहनस्य च माङ्गं परोक्षरूपेण प्रभावितं करोति । अवमूल्यनं कृतं युआन् चीनदेशस्य निर्यातं अन्तर्राष्ट्रीयविपण्ये अधिकं मूल्यप्रतिस्पर्धां कर्तुं शक्नोति, तस्मात् निर्यातवृद्धिं उत्तेजितुं शक्नोति। एतेन सम्बन्धित-उद्योगेषु कच्चामालस्य समाप्त-उत्पादानाम् च परिवहन-माङ्गं वर्धयिष्यते, येन विमानयानस्य मालवाहनस्य च अधिकव्यापार-अवकाशाः प्राप्यन्ते |. परन्तु अपरपक्षे आरएमबी इत्यस्य अवमूल्यनेन आयातितवस्तूनाम् मूल्यं अपि वर्धयितुं शक्यते तथा च किञ्चित् आयातमागधा दमयितुं शक्यते, अतः विमानपरिवहनमालस्य प्रतिगमनमालस्य परिमाणं किञ्चित्पर्यन्तं न्यूनीकरोति
अपि च, विनिमयदरस्य उतार-चढावः विमानयानस्य, मालवाहककम्पनीनां च वित्तपोषणवातावरणं अपि प्रभावितं करोति । विमानन-उद्योगः पूंजी-प्रधानः उद्योगः अस्ति, कम्पनीभ्यः प्रायः बेडानां विस्तारार्थं, सुविधानां उन्नयनार्थम् इत्यादिभ्यः बाह्यवित्तपोषणस्य आवश्यकता भवति । यदा आरएमबी-विनिमयदरे महती उतार-चढावः भवति तदा चीनीयवायुपरिवहनकम्पनीनां अन्तर्राष्ट्रीयनिवेशकानां निवेशजोखिममूल्यांकनं परिवर्तयितुं शक्नोति, येन वित्तपोषणव्ययस्य वृद्धिः भवति, वित्तपोषणस्य कठिनता च वर्धते एतेन न केवलं निगमविस्तारयोजनानि प्रभावितानि भविष्यन्ति, अपितु वित्तीयविपण्येषु वर्धितायाः अनिश्चिततायाः प्रतिक्रियारूपेण कम्पनीभ्यः वित्तीयरणनीतयः पुनः परीक्षितुं बाध्यता अपि भवितुम् अर्हति
तदतिरिक्तं विनिमयदरपरिवर्तनस्य प्रभावः विमानपरिवहनमालवाहनस्य विपण्यप्रतिस्पर्धाप्रकारे अपि भवति । वैश्विकविमानपरिवहनविपण्ये विभिन्नदेशानां मुद्राविनिमयदरेषु परिवर्तनेन विभिन्नदेशेषु विमानसेवानां सापेक्षिकव्ययस्य मूल्यलाभस्य च परिवर्तनं भविष्यति यदा आरएमबी-मूल्यं न्यूनीभवति तदा अन्तर्राष्ट्रीयविपण्ये चीनीयविमानसेवानां मूल्यप्रतिस्पर्धा किञ्चित्पर्यन्तं प्रभाविता भवितुम् अर्हति, अन्येषु देशेषु तुल्यकालिकरूपेण स्थिराः अथवा मूल्याङ्कनशीलाः मुद्राः सन्ति इति विमानसेवाः अधिकं विपण्यभागं प्राप्तुं शक्नुवन्ति प्रतिस्पर्धात्मके परिदृश्ये एषः परिवर्तनः विमानपरिवहनकम्पनीभ्यः स्वस्य परिचालनमाडलस्य निरन्तरं अनुकूलनं कर्तुं प्रेरयिष्यति तथा च सेवागुणवत्तायां सुधारं करिष्यति यत् ते भृशं विपण्यप्रतिस्पर्धायां पदस्थानं प्राप्तुं शक्नुवन्ति।
अन्ते दीर्घकालं यावत् आरएमबी-विनिमयदरस्य स्थिरता विमानपरिवहन-मालवाहन-उद्योगस्य स्वस्थविकासाय महत्त्वपूर्णा अस्ति । स्थिरं विनिमयदरवातावरणं विमानसेवानां दीर्घकालीनविकासरणनीतयः निर्मातुं, विपण्यजोखिमान् न्यूनीकर्तुं, अधिकनिवेशस्य सहकार्यस्य च अवसरान् आकर्षयितुं, सम्पूर्णस्य उद्योगस्य स्थायिविकासं प्रवर्धयितुं च सहायकं भवति अतः विमानपरिवहन-मालवाहककम्पनीभिः आरएमबी-विनिमयदरस्य प्रवृत्तौ निकटतया ध्यानं दातव्यं, जोखिमप्रबन्धनं सुदृढं कर्तव्यं, विनिमयदरस्य उतार-चढावस्य कारणेन आनयितानां विविधानां चुनौतीनां अवसरानां च सामना कर्तुं स्वव्यापाररणनीतयः लचीलतया समायोजितव्याः।
संक्षेपेण वक्तुं शक्यते यत् आरएमबी-विनिमयदरस्य उतार-चढावस्य वायुपरिवहन-मालवाहन-उद्योगे जटिलः दूरगामी च प्रभावः अभवत् । वायुयानस्य मालवाहककम्पनीनां च नित्यं परिवर्तमानस्य आर्थिकवातावरणे स्थिरविकासं प्राप्तुं विनिमयदरजोखिमानां निरीक्षणं प्रबन्धनं च सुदृढं कर्तुं आवश्यकता वर्तते तथा च जोखिमानां प्रतिरोधस्य क्षमतायां सुधारः करणीयः।