सम्पर्कसङ्ख्याः १.0755-27206851

मुखपृष्ठ> उद्योगसमाचाराः> विमानपरिवहनस्य अत्याधुनिकप्रौद्योगिक्याः च एकीकरणम् : भविष्यस्य रसदस्य कृते नूतनानां दिशानां अन्वेषणम्

विमानपरिवहनस्य अत्याधुनिकप्रौद्योगिक्याः च एकीकरणं: भविष्यस्य रसदस्य कृते नूतनानां दिशानां अन्वेषणम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विमानयानस्य लाभाः उच्चवेगः, उच्चसमयानुकूलता च अस्ति । विशेषतः उच्चमूल्येन तात्कालिकरूपेण आवश्यकं च मालम्, यथा ताजाः उत्पादाः, चिकित्सासामग्री इत्यादयः, यत् परिवहनस्य अनिवार्यं साधनं भवति, तत् अल्पकाले एव गन्तव्यस्थानं प्रति मालम् वितरितुं शक्नोति

परन्तु विमानयानस्य अपि केचन आव्हानाः सन्ति । अधिकव्ययः महत्त्वपूर्णः कारकः अस्ति, यत्र ईंधनस्य, अनुरक्षणस्य, चालकदलस्य व्ययः च सन्ति । तदतिरिक्तं मार्गनियोजनं, वायुक्षेत्रप्रतिबन्धाः च तस्य कार्याणि प्रभावितं करिष्यन्ति ।

परन्तु प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा विमानयानव्यवस्था क्रमेण एताः समस्याः अतिक्रान्तं भवति । यथा नूतनविमानानाम् विकासेन इन्धनस्य उपभोगः न्यूनीकरोति, परिवहनदक्षता च वर्धते । तस्मिन् एव काले बुद्धिमान् मार्गनियोजनप्रणाली उड्डयनमार्गान् अधिकतया अनुकूलितुं विलम्बं च न्यूनीकर्तुं शक्नोति ।

अद्यत्वे विमानयानव्यवस्था अत्याधुनिकप्रौद्योगिक्या सह अधिकाधिकं एकीकृता अस्ति । रसदक्षेत्रे कृत्रिमबुद्धेः अनुप्रयोगेन वायुमालस्य अधिकसटीकं भविष्यवाणीं समयनिर्धारणसमाधानं च प्राप्यते । बृहत् आँकडा विश्लेषणस्य माध्यमेन विमानसेवाः पूर्वमेव विपण्यमाङ्गं अवगन्तुं शक्नुवन्ति, परिवहनक्षमतायाः तर्कसंगतरूपेण व्यवस्थां कर्तुं शक्नुवन्ति, भारस्य दरं वर्धयितुं, व्ययस्य न्यूनीकरणं च कर्तुं शक्नुवन्ति ।

तदतिरिक्तं ब्लॉकचेन् प्रौद्योगिक्याः उद्भवेन विमानयानव्यवस्थायां अपि परिवर्तनं जातम् । एतत् मालवाहकसूचनायाः सुरक्षां पारदर्शितां च सुनिश्चितं करोति, धोखाधड़ीं त्रुटयः च न्यूनीकरोति, आपूर्तिशृङ्खलायाः अनुसन्धानक्षमतायां च सुधारं करोति ।

भविष्ये यथा यथा ई-वाणिज्यस्य वृद्धिः भविष्यति तथा तथा द्रुतविश्वसनीयानां रसदसेवानां माङ्गल्यं निरन्तरं वर्धते। विमानयानं स्वस्य लाभानाम् अधिकं लाभं लप्स्यते, अन्यैः परिवहनविधिभिः सह सहकार्यं कृत्वा अधिकं सम्पूर्णं रसदजालं निर्मातुम् अपेक्षितम् अस्ति ।

अस्याः विकासप्रवृत्तेः अनुकूलतायै विमानपरिवहनकम्पनीनां निरन्तरं नवीनतां सुधारं च करणीयम् । प्रौद्योगिकीकम्पनीभिः सह सहकार्यं सुदृढं कुर्वन्तु, उन्नतप्रौद्योगिक्याः प्रबन्धनसंकल्पनानां च परिचयं कुर्वन्तु, स्वकीयप्रतिस्पर्धां च वर्धयन्तु। तत्सह, विमानपरिवहन-उद्योगस्य विकासाय समर्थनार्थं, आधारभूत-संरचनानिर्माणे सुधारं कर्तुं, वायुक्षेत्र-प्रबन्धनस्य अनुकूलनार्थं, उद्योगस्य समृद्ध्यर्थं उत्तमं वातावरणं निर्मातुं च सर्वकारेण प्रासंगिकनीतयः अपि निर्मातव्याः |.

संक्षेपेण वक्तुं शक्यते यत् भविष्ये रसदक्षेत्रे अद्यापि विमानयानस्य महत्त्वपूर्णा भूमिका भविष्यति, अत्याधुनिकप्रौद्योगिक्या सह तस्य एकीकरणेन विकासाय व्यापकं स्थानं उद्घाट्यते