समाचारं
समाचारं
Home> Industry News> "चिप् एण्ड् एआइ प्रतियोगिता तथा हाङ्गकाङ्ग मीडियायाः दृष्टौ सम्भाव्यः उद्योगपरिवर्तनः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनदेशे अमेरिकादेशे च कृत्रिमबुद्धेः विकासे चिप्-आपूर्तिः प्रतिबन्धितः महत्त्वपूर्णः प्रभावः अभवत् । अस्याः पृष्ठभूमितः चीनदेशेन प्रबलाः नवीनताक्षमता, विकासक्षमता च प्रदर्शिता अस्ति । बृहत् आदर्शानां विकासात् आरभ्य रोबोट्-प्रयोगपर्यन्तं चीनस्य प्रयत्नाः सर्वेषां कृते स्पष्टाः सन्ति । तस्मिन् एव काले वैश्विकप्रौद्योगिकी-उद्योगशृङ्खलायां अपि एतस्य प्रभावः अभवत् । केचन व्यवसायाः आपूर्तिशृङ्खलासमायोजनस्य सामनां कर्तुं शक्नुवन्ति, अन्ये तु नूतनान् अवसरान् पश्यन्ति ।
व्यापकदृष्ट्या एषा प्रौद्योगिकीप्रतियोगिता अन्येषु उद्योगेषु अपि शान्ततया परिवर्तनं कुर्वती अस्ति । विनिर्माण-उद्योगं उदाहरणरूपेण गृहीत्वा कृत्रिम-बुद्धेः विकासेन बुद्धिमान् उत्पादनस्य माङ्गल्यं वर्धमाना अस्ति । एतेन विनिर्माण-उद्योगः उन्नयनस्य त्वरिततां कृत्वा उत्पादनदक्षतां गुणवत्तां च सुधारयितुम् प्रेरितवान् । तस्मिन् एव काले रसद-उद्योगस्य विशेषतः विमानयानस्य मालवाहनस्य च कृते नूतनाः आवश्यकताः, आव्हानानि च अग्रे स्थापितानि सन्ति ।
यथा यथा कृत्रिमबुद्धिप्रौद्योगिक्याः उन्नतिः भवति तथा तथा मालस्य परिवहनस्य वितरणस्य च मार्गः अपि परिवर्तमानः अस्ति । स्वचालितगोदामप्रणालीनां, बुद्धिमान् रसदनियोजनानां, अन्यप्रौद्योगिकीनां च प्रयोगेन विमानयानस्य, मालवाहनस्य च दक्षतायां सटीकतायां च सुधारः भवति तथापि एतेन काश्चन समस्याः अपि आनयन्ति । यथा, नूतनानां प्रौद्योगिकीनां प्रवर्तनार्थं महतीं पूंजीनिवेशस्य आवश्यकता भवति, यत् केषाञ्चन लघुमध्यम-उद्यमानां कृते महत् भारं भवितुम् अर्हति अपि च, प्रौद्योगिक्याः द्रुतगतिना अद्यतनीकरणाय अपि अभ्यासकानां कृते नूतनकार्यप्रतिमानानाम् अनुकूलतायै स्वकौशलस्तरस्य निरन्तरं सुधारः आवश्यकः भवति ।
तदतिरिक्तं प्रौद्योगिकीप्रतिस्पर्धायाः कारणेन आनयितानां नीतिसमायोजनानां विमानपरिवहनस्य मालवाहनस्य च परोक्षप्रभावः अपि भविष्यति । स्वस्य प्रौद्योगिकी-उद्योगानाम् विकासाय समर्थनार्थं विविधाः देशाः प्रासंगिकव्यापारनीतीः कर-प्रोत्साहनं च प्रवर्तयितुं शक्नुवन्ति । एतेषु नीतयः परिवर्तनेन विमानपरिवहनमालवाहनस्य व्ययः, विपण्यमागधा च प्रभाविता भवितुम् अर्हति । तस्मिन् एव काले पर्यावरणसंरक्षणस्य आवश्यकतानां वर्धनेन वायुपरिवहन-उद्योगः अपि हरिततरं अधिकस्थायिविकासपद्धतिं अन्वेष्टुं बाध्यः अभवत्, येन मालवाहनसञ्चालनस्य संचालनस्य योजनायाः च अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति
संक्षेपेण, हाङ्गकाङ्ग-माध्यमेन प्रतिवेदितस्य सीमितचिप-आपूर्ति-सन्दर्भे चीन-अमेरिका-देशयोः मध्ये कृत्रिमबुद्धेः संकुचितः अन्तरः भृङ्गप्रभावः इव अस्ति, यः बहुषु उद्योगेषु श्रृङ्खला-प्रतिक्रियाम् आरभते अस्य भागरूपेण विमानपरिवहनमालस्य एतेषां परिवर्तनानां सक्रियरूपेण प्रतिक्रियां दातुं, अवसरान् ग्रहीतुं, स्वस्य परिवर्तनं, उन्नयनं, स्थायिविकासं च प्राप्तुं आवश्यकता वर्तते