सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चीनदेशे डच्-लिथोग्राफी-यन्त्राणां उष्णविक्रयः उद्योगे परिवर्तनं च

चीनदेशे डच्-लिथोग्राफी-यन्त्राणां उष्णविक्रयः, उद्योगे परिवर्तनं च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विमानपरिवहनं मालवाहकं च उद्योगविकासस्य समर्थनं करोति

अर्धचालक-उद्योगस्य विकासे वायुयान-मालस्य प्रमुखा भूमिका अस्ति । उच्चदक्षतायाः वेगस्य च कारणेन प्रकाशशिलालेखनयन्त्राणां इत्यादीनां अर्धचालकसाधनानाम् समये सुरक्षितं च वितरणं सुनिश्चितं करोति । विमानयानस्य सटीकं समयनिर्धारणं द्रुतप्रतिक्रियाक्षमता च उपकरणानां समये आपूर्तिं कर्तुं अर्धचालक-उद्योगस्य कठोर-आवश्यकतानां पूर्तिं करोति

डच्-लिथोग्राफी-यन्त्राणां लाभाः आवश्यकताः च

डच्-लिथोग्राफी-यन्त्रेषु उन्नत-प्रौद्योगिकी, उत्तमं प्रदर्शनं च अस्ति, येन वैश्विक-विपण्ये महत्त्वपूर्णं स्थानं वर्तते । चीनस्य अर्धचालक-उद्योगस्य तीव्रविकासेन उच्चस्तरीयशिलालेखनयन्त्राणां मागः वर्धितः अस्ति । चिप् निर्माणक्षमतासु सुधारं कर्तुं एसएमआईसी इत्यादयः कम्पनयः सक्रियरूपेण डच्-फोटोलिथोग्राफी-यन्त्राणां क्रयणं कुर्वन्ति ।

अर्धचालक उद्योगे प्रतिस्पर्धात्मक स्थिति

वैश्विकः अर्धचालक-उद्योगः अत्यन्तं प्रतिस्पर्धात्मकः, प्रौद्योगिकी-दृष्ट्या च नवीनः अस्ति । विभिन्नदेशेभ्यः कम्पनीभिः विपण्यभागाय स्पर्धां कर्तुं अनुसन्धानविकासयोः निवेशः वर्धितः । चीनदेशः अर्धचालकक्षेत्रे ग्रहणं कर्तुं प्रयतते, स्वस्य शक्तिं निरन्तरं सुधारयति च ।

SMIC इत्यस्य विकासः, आव्हानानि च

चीनस्य अर्धचालकनिर्माण-उद्योगे महत्त्वपूर्णः उद्यमः इति नाम्ना एसएमआईसी प्रौद्योगिकी-सफलता, विपण्य-प्रतिस्पर्धा इत्यादीनां बहूनां चुनौतीनां सामनां करोति । परन्तु चीनस्य अर्धचालक-उद्योगस्य प्रगतेः प्रवर्धनार्थं सहकार्यं नवीनतां च सक्रियरूपेण अन्वेषयति ।

भविष्यस्य दृष्टिकोणम्

प्रौद्योगिक्याः उन्नतिः, विपण्यां परिवर्तनं च कृत्वा अर्धचालक-उद्योगस्य विकासः अवसरैः, आव्हानैः च परिपूर्णः अस्ति । विमानपरिवहनं मालवाहनं च सेवानां अनुकूलनं निरन्तरं करिष्यति, उद्योगविकासाय च सशक्तं समर्थनं प्रदास्यति। चीनस्य अर्धचालक-उद्योगः सर्वेषां पक्षानां प्रयत्नेन अधिकानि सफलतानि प्राप्तुं शक्नोति इति अपेक्षा अस्ति ।