सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> पेरिस ओलम्पिकक्रीडायाः, चीनीयमद्यस्य, रसदपरिवहनस्य च अद्भुतं एकीकरणम्

पेरिस् ओलम्पिकक्रीडायाः, चीनीयमद्यस्य, रसदपरिवहनस्य च अद्भुतं एकीकरणं


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं पेरिस-ओलम्पिक-क्रीडायाः विषये वदामः । एथलीट्-उपकरणात् आरभ्य स्थलनिर्माणसामग्रीपर्यन्तं प्रेक्षकाणां कृते आवश्यकाः विविधाः वस्तूनि यावत्, सर्वेषां कृते आपूर्तिस्य समयसापेक्षतां सटीकतां च सुनिश्चित्य कुशल-रसद-व्यवस्थायाः आवश्यकता वर्तते यथा, तानि उच्चप्रौद्योगिकीयुक्तानि क्रीडासामग्रीणि क्रीडायाः पूर्वं समये एव क्रीडकानां कृते वितरितुं सटीकरसदनियोजनेन गन्तव्यानि येन ते क्षेत्रे उत्तमं प्रदर्शनं कुर्वन्ति इति सुनिश्चितं भवति क्रीडाङ्गणस्य निर्माणार्थं आवश्यकाः बृहत्-प्रमाणस्य सामग्रीः, यथा इस्पातपुञ्जः, काचः इत्यादयः, अपि निर्माणस्थले समये आगन्तुं दृढपरिवहनक्षमतायाः उपरि अवलम्बन्ते, येन क्रीडाङ्गणं समये एव सम्पन्नं भवति इति सुनिश्चितं भवति, अद्भुतं क्रीडाभोजं च प्रस्तुतं भवति जगत् ।

पुनः चीनीयमद्यं दृष्ट्वा विपण्यां परिवर्तनं कर्तुं रसदव्यवस्था, परिवहनं च महत्त्वपूर्णम् अस्ति । पारम्परिकपेयरूपेण चीनीयमद्यस्य परिवहनप्रक्रियायां बहवः आव्हानाः सन्ति यतः सा राष्ट्रियविपणनानि अपि प्रति गच्छति । सर्वप्रथमं मद्यं नाजुकं उत्पादं भवति, तस्य भङ्गं, लीकेजं च न भवेत् इति परिवहनकाले विशेषपैकेजिंग्, सुरक्षापरिहाराः च आवश्यकाः भवन्ति । द्वितीयं, मद्यस्य संरक्षणे तापमानं आर्द्रता च इत्यादीनां पर्यावरणीयस्थितीनां कृते कतिपयानि आवश्यकतानि सन्ति अतः मद्यस्य गुणवत्तायां प्रभावः न भवति इति सुनिश्चित्य परिवहनकाले पर्यावरणस्य कठोरनियन्त्रणस्य आवश्यकता वर्तते। तदतिरिक्तं मद्यविपण्यं व्यापकरूपेण वितरितं भवति, उपभोक्तृभ्यः उत्पादानाम् शीघ्रं वितरणार्थं, विपण्यमागधां पूरयितुं च कुशलवितरणजालस्य आवश्यकता वर्तते

एतयोः भिन्नक्षेत्रयोः रसदस्य परिवहनस्य च भूमिका न केवलं सामग्रीपरिवहनेन प्रतिबिम्बिता भवति, अपितु सम्पूर्णस्य आपूर्तिशृङ्खलायाः अनुकूलने एकीकरणे च प्रतिबिम्बिता भवति उन्नतरसदप्रौद्योगिक्याः प्रबन्धनपद्धतीनां च माध्यमेन सटीकं सूचीनियन्त्रणं प्राप्तुं शक्यते, व्ययस्य न्यूनीकरणं कर्तुं शक्यते, कार्यक्षमतायाः च सुधारः कर्तुं शक्यते यथा, बृहत् आँकडा विश्लेषणस्य पूर्वानुमानस्य च आदर्शानां उपयोगेन ओलम्पिकक्रीडायाः समये सामग्रीयाः आवश्यकताः पूर्वमेव अनुमानितुं शक्यन्ते, येन सामग्रीयाः अभावः अथवा पश्चात्तापः न भवेत् इति कृते सूचीं परिवहनयोजनानि च यथोचितरूपेण व्यवस्थापयितुं शक्यन्ते चीनीयमद्यस्य विक्रये रसदसूचनाप्रणाल्याः वास्तविकसमयनिरीक्षणद्वारा उत्पादस्य प्रवाहदिशा, सूचीस्थितिः च समये एव गृहीतुं शक्यते, येन कम्पनी समायोजनं निर्णयं च कर्तुं सुविधा भवति

संक्षेपेण, पेरिस-ओलम्पिकस्य सफल-आतिथ्यं वा, विपण्यां चीनीय-मद्यस्य विकासः वा, तत् कुशल-विश्वसनीय-रसद-परिवहन-समर्थनात् अविभाज्यम् अस्ति रसदः परिवहनं च एकः अदृश्यः कडिः इव अस्ति यः सर्वान् कडिः निकटतया सम्बध्दयति तथा च समाजस्य विकासं प्रगतिं च संयुक्तरूपेण प्रवर्धयति।