समाचारं
समाचारं
Home> Industry News> "ग्रेटर चीनदेशे एप्पल्-कम्पन्योः राजस्वस्य परिवहन-उद्योगस्य च सम्भाव्यः सम्बन्धः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनवैश्वीकरणीय-आर्थिक-परिदृश्ये उद्यमस्य उदय-पतनं प्रायः न केवलं स्वस्य उत्पादानाम्, विपण्य-रणनीत्याः च उपरि निर्भरं भवति ।वैश्विकप्रौद्योगिकीविशालकायत्वेन एप्पल्-कम्पन्योः ग्रेटर-चीन-देशे राजस्वस्य न्यूनतायाः कारणेन व्यापकं ध्यानं, उष्णचर्चा च आकृष्टा अस्ति ।
एप्पल् वैश्विकस्मार्टफोनबाजारे सर्वदा स्वस्य अभिनवविन्यासेन, उत्तमेन उपयोक्तृअनुभवेन, सशक्तेन ब्राण्डप्रभावेन च महत्त्वपूर्णं स्थानं धारयति। परन्तु ग्रेटर चीनदेशे iPhone इत्यस्य विपण्यभागस्य न्यूनतायाः, राजस्वस्य न्यूनतायाः च सामना भवति । अस्य अनेकानि कारणानि सन्ति यथा विपण्यप्रतिस्पर्धा तीव्रता, उपभोक्तृमागधायां परिवर्तनं, व्यापारवातावरणे अनिश्चितता च ।
अस्य पृष्ठतः औद्योगिक-आपूर्ति-शृङ्खलायाः महत्त्वं वयं द्रष्टुं शक्नुमः । एप्पल्-उत्पादानाम् उत्पादनं विक्रयं च जटिलवैश्विक-आपूर्ति-शृङ्खला-प्रणाल्यां निर्भरं भवति । भागानां क्रयणात् आरभ्य उत्पादानाम् संयोजनं परिवहनं च यावत् प्रत्येकं कडिः अन्तिम-उत्पाद-वितरण-विक्रययोः प्रभावं करोति । अस्मिन् आपूर्तिशृङ्खले विमानयानमालस्य महती भूमिका अस्ति ।
विमानयानं द्रुतं कुशलं च भवति, येन एप्पल्-उत्पादानाम् उत्पादनस्थानात् विक्रयस्थानं यावत् समये एव परिवहनं भवति इति सुनिश्चितं कर्तुं शक्यते । परन्तु विमानयानस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति । तीव्रविपण्यप्रतिस्पर्धायाः सन्दर्भे कम्पनीभिः उत्पादानाम् समये आपूर्तिः सुनिश्चित्य परिवहनव्ययस्य नियन्त्रणस्य आवश्यकता वर्तते । यदि विमानपरिवहनमालवाहनस्य मूल्यं वर्धते अथवा परिवहनदक्षता न्यूनीभवति तर्हि एप्पल्-उत्पादानाम् आपूर्तिशृङ्खलाव्ययः वितरणसमयः च प्रभावितः भवितुम् अर्हति, यत् क्रमेण ग्रेटरचीने तस्य विक्रये राजस्वस्य च उपरि नकारात्मकः प्रभावं जनयिष्यति
तदतिरिक्तं विपण्यमागधायां परिवर्तनेन परिवहनपद्धतिषु अपि प्रभावः भविष्यति । यतो हि उपभोक्तृणां उत्पादस्य उन्नयनस्य गतिः अधिकाधिकाः अधिकाः च आवश्यकताः सन्ति, अतः कम्पनीभ्यः विपण्यमागधां पूरयितुं अधिकलचीलपरिवहनपद्धतीनां आवश्यकता वर्तते । यदि विमानमालवाहनं कालान्तरे अस्य परिवर्तनस्य अनुकूलतां प्राप्तुं न शक्नोति तर्हि उत्पादस्य आपूर्तिः विलम्बं जनयितुं शक्नोति, अतः विपण्यविक्रयः प्रभावितः भवितुम् अर्हति ।
तत्सह व्यापारवातावरणस्य अनिश्चितता अपि महत्त्वपूर्णं कारकम् अस्ति । अन्तर्राष्ट्रीयव्यापारनीतिषु समायोजनं शुल्केषु परिवर्तनं च उद्यमानाम् परिवहनव्ययस्य जोखिमस्य च वृद्धिं कर्तुं शक्नोति । अस्मिन् सन्दर्भे कम्पनीभिः उत्पद्यमानानां आव्हानानां निवारणाय स्वस्य परिवहनरणनीतयः पुनः मूल्याङ्कनं करणीयम् ।
क्रमेण ग्रेटर चीनदेशे एप्पल्-कम्पन्योः राजस्वस्य न्यूनतायाः विमानपरिवहन-मालवाहन-उद्योगे अपि निश्चितः प्रभावः भवितुम् अर्हति । यथा यथा ग्रेटर चीनदेशे एप्पल्-उत्पादानाम् विक्रयः न्यूनः भवति तथा तथा विमानपरिवहनमालस्य माङ्गलिका तदनुसारं न्यूनतां प्राप्तुं शक्यते । एप्पल् इत्यादिभ्यः उच्चप्रौद्योगिकीयुक्तेभ्यः कम्पनीभ्यः व्यापारे अवलम्बितानां विमानपरिवहनकम्पनीनां कृते एतस्य अर्थः व्यापारस्य परिमाणं न्यूनीकृत्य लाभस्य न्यूनता च भवितुम् अर्हति ।
तथापि वयं केवलं एप्पल्-विमानमालवाहनयोः प्रत्यक्षसम्बन्धं पश्यितुं न शक्नुमः । व्यापक अर्थव्यवस्थायां विमानपरिवहनमालस्य सम्पूर्णनिर्माणव्यापारउद्योगानाम् महत्त्वं वर्तते ।
वैश्विकं उत्पादनं उपभोगं च सम्बद्धं महत्त्वपूर्णं कडिम् अस्ति । वैश्विक-आर्थिक-एकीकरणस्य विकासेन अधिकाधिकाः कम्पनयः व्यावसायिक-वृद्धिं प्राप्तुं अन्तर्राष्ट्रीय-विपण्यस्य उपरि अवलम्बन्ते । कुशलं विमानपरिवहनमालवाहनं उत्पादानाम् परिवहनसमयं न्यूनीकर्तुं, सूचीव्ययस्य न्यूनीकरणं, उद्यमानाम् प्रतिस्पर्धायां सुधारं कर्तुं च शक्नोति । चीनसदृशस्य प्रमुखस्य विनिर्माणदेशस्य कृते निर्यातव्यापारस्य विकासाय विमानयानं मालवाहनं च महत्त्वपूर्णं बलम् अस्ति ।
तत्सह विमानयानयान-मालवाहन-उद्योगस्य विकासः अपि प्रतिबन्धितः अस्ति, विविधैः कारकैः प्रभावितः च भवति । उपर्युक्तकारकाणां अतिरिक्तं यथा मूल्यं, विपण्यमागधा, व्यापारवातावरणं च, प्रौद्योगिकीनवाचारः, आधारभूतसंरचनानिर्माणं, नीतयः, नियमाः च महत्त्वपूर्णां भूमिकां निर्वहन्ति
प्रौद्योगिकी नवीनता विमानपरिवहनमालवाहकउद्योगस्य विकासं चालयति प्रमुखकारकेषु अन्यतमम् अस्ति । उदाहरणार्थं, नूतनविमानानाम् अनुसन्धानं विकासं च परिवहनदक्षतायां सुधारं कर्तुं शक्नोति तथा च रसदसूचनाप्रौद्योगिक्याः अनुप्रयोगेन मालस्य वास्तविकसमयस्य अनुसरणं प्रबन्धनं च साकारं कर्तुं शक्यते, परिवहनस्य पारदर्शितायां विश्वसनीयतायां च सुधारः कर्तुं शक्यते तदतिरिक्तं निरन्तरं उन्नतपैकेजिंगप्रौद्योगिक्याः मालस्य भारदक्षतायां सुधारः अपि कर्तुं शक्यते, परिवहनकाले हानिः न्यूनीकर्तुं च शक्यते ।
विमानयानस्य मालवाहन-उद्योगस्य च विकासाय आधारभूतसंरचनानिर्माणमपि महत्त्वपूर्णम् अस्ति । विमानस्थानकानाम् निर्माणं विस्तारं च, मालवाहकस्थानकानाम् अनुकूलनं, रसदनिकुञ्जानां योजना च सर्वाणि विमानपरिवहनमालस्य निबन्धनक्षमतायां सेवास्तरं च सुधारयितुं शक्नुवन्ति तस्मिन् एव काले सम्पूर्णं भूपरिवहनजालं सहायकसुविधाश्च विमानयानस्य अन्येषां परिवहनविधानानां च निर्विघ्नसम्बन्धं साक्षात्कर्तुं शक्नुवन्ति, येन रसदस्य समग्रदक्षतायां सुधारः भवति
विमानयान-मालवाहन-उद्योगे नीतीनां नियामक-मार्गदर्शक-भूमिकायाः अवहेलना कर्तुं न शक्यते । प्रासंगिकनीतयः नियमाः च निर्माय सर्वकारः विमानपरिवहनमालवाहनविपण्ये निष्पक्षप्रतिस्पर्धां प्रवर्तयितुं शक्नोति तथा च मालवाहनस्य सुरक्षां गुणवत्तां च सुनिश्चितं कर्तुं शक्नोति। तत्सह, सर्वकारीयसमर्थननीतयः, पूंजीनिवेशः च विमानपरिवहन-मालवाहक-उद्योगे प्रौद्योगिकी-नवीनीकरणं, आधारभूत-निर्माणं च प्रवर्धयितुं शक्नुवन्ति
संक्षेपेण, यद्यपि एप्पल्-कम्पन्योः ग्रेटर-चीन-देशे राजस्वस्य न्यूनता केवलं विशिष्ट-विपण्ये विशिष्ट-कम्पनीयाः कार्यप्रदर्शनम् एव, तथापि तया प्रतिबिम्बिताः समस्याः, विमान-परिवहन-माल-उद्योगेन सह सम्भाव्य-सम्बन्धः च,