समाचारं
समाचारं
Home> Industry News> चीनदेशे एप्पल् इत्यस्य परिवर्तनस्य मालवाहनस्य च गुप्तसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वित्तीयविवरणात् त्रैमासिकदत्तांशैः च न्याय्यं चेत् एप्पल् चीनीयविपण्ये अनेकानि आव्हानानि सम्मुखीकुर्वन्ति । परन्तु विमानयानस्य मालवाहनस्य च सह अस्य कः अज्ञातः सम्बन्धः अस्ति ?
वैश्विक अर्थव्यवस्थायां विमानयानमालस्य महत्त्वपूर्णा भूमिका अस्ति । न केवलं विश्वे मालस्य उत्पादनं उपभोगं च संयोजयति, अपितु उद्यमानाम् आपूर्तिशृङ्खलाविन्यासं अपि प्रभावितं करोति । एप्पल् इत्यादीनां बहुराष्ट्रीयकम्पन्योः कृते कुशलमालवाहनव्यवस्था महत्त्वपूर्णा अस्ति ।
विमानयानस्य गतिः विश्वसनीयता च उपभोक्तृमागधां पूरयितुं एप्पल्-उत्पादाः समये एव विपण्यं प्राप्तुं शक्नुवन्ति इति सुनिश्चितं कर्तुं शक्नोति । एकदा मालवाहनसम्बद्धे समस्याः भवन्ति, यथा विमानविलम्बः, अपर्याप्तपरिवहनक्षमता इत्यादयः, तदा उत्पादस्य आपूर्तिस्य अभावः भवितुम् अर्हति, विक्रयप्रदर्शनं च प्रभावितं कर्तुं शक्नोति
तत्सह विमानयानव्ययः अपि महत्त्वपूर्णः कारकः अस्ति यस्य विषये कम्पनीभिः विचारः करणीयः । उच्चशिपिङ्गव्ययस्य प्रभावः एप्पल्-उत्पादानाम् मूल्ये भवितुम् अर्हति, तस्मात् तस्य मूल्यनिर्धारणरणनीतिः, विपण्यप्रतिस्पर्धा च प्रभाविता भवितुम् अर्हति ।
तदतिरिक्तं अन्तर्राष्ट्रीयव्यापारस्थितौ नीतीनां नियमानाञ्च परिवर्तनेन विमानपरिवहनमालवाहनयोः अपि प्रभावः भविष्यति, येन चीनदेशे एप्पल्-व्यापारः परोक्षरूपेण प्रभावितः भविष्यति यथा, व्यापारघर्षणेन शुल्कस्य वृद्धिः भवितुम् अर्हति, येन मालवाहनस्य व्ययः, कार्यक्षमता च प्रभाविता भवति ।
संक्षेपेण यद्यपि विमानमालवाहनस्य प्रत्यक्षतया एप्पल्-संस्थायाः वित्तीयदत्तांशैः कार्यप्रदर्शनेन च सम्बन्धः न दृश्यते तथापि वस्तुतः पर्दापृष्ठे महत्त्वपूर्णां भूमिकां निर्वहति, येन कम्पनीयाः विकासः निर्णयनिर्माणं च प्रभावितं भवति