सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> वायुपरिवहनस्य अन्योद्योगस्य च परस्परं सम्बन्धः : भविष्यस्य विकासस्य नवीनाः अवसराः

विमानयानस्य अन्येषां उद्योगानां च चौराहः : भविष्यस्य विकासस्य नूतनाः अवसराः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उदाहरणरूपेण बीयर-उद्योगं गृह्यताम्। बुडवाइजर एशिया पॅसिफिक इत्यादीनां बृहत्-बीयर-कम्पनीनां कृते तेषां उत्पादानाम् वैश्विक-सञ्चारः कुशल-परिवहन-व्यवस्थायाः पृथक् कर्तुं न शक्यते । यद्यपि वर्षाकालस्य कारणेन चीनीयविपण्ये क्षयः भवितुम् अर्हति तथापि उपभोक्तृणां बीयरस्य माङ्गल्यं अद्यापि वर्तते । तथा च एतस्याः माङ्गल्याः पूर्तये विमानयानस्य महत्त्वपूर्णक्षणेषु महत्त्वपूर्णा भूमिका भवितुं शक्नोति। यथा, यदा कस्यचित् प्रदेशस्य विशिष्टस्य ब्राण्डस्य अथवा बीयरस्य स्वादस्य तत्कालीन आवश्यकता भवति तथा च पारम्परिकपरिवहनं समये एव तस्य पूर्तिं कर्तुं न शक्नोति तदा विमानयानस्य गतिलाभं प्रकाशयितुं शक्यते

कोरियादेशस्य विपण्यं पश्यामः । दक्षिणकोरियादेशस्य अर्थव्यवस्थायाः विकासेन उपभोगसंकल्पनासु परिवर्तनेन च आयातितस्य बीयरस्य मागः क्रमेण वर्धमानः अस्ति । विमानयानेन एतत् सुनिश्चितं कर्तुं शक्यते यत् ताजाः बीयरः दक्षिणकोरियादेशं शीघ्रं प्राप्नोति, उपभोक्तृणां गुणवत्तायाः समयसापेक्षतायाः च आवश्यकतां पूरयति ।

परन्तु विमानयानं तस्य आव्हानानि विना नास्ति । उच्चव्ययः तस्य सम्मुखे महत्त्वपूर्णा समस्या अस्ति। अन्येषां परिवहनविधानानां तुलने सामान्यतया वायुयानयानं महत्तरं भवति । एतेन तुल्यकालिकरूपेण अल्पलाभमार्जिनयुक्तानां केषाञ्चन उत्पादानाम्, यथा किफायती बीयरस्य, व्ययस्य दबावः वर्धयितुं शक्यते ।

परन्तु अन्यदृष्ट्या विमानयानस्य उच्चव्ययस्य कारणात् एव एतत् कम्पनीभ्यः रसदनियोजने, आपूर्तिशृङ्खलाप्रबन्धने च अधिकं परिष्कृताः अनुकूलिताः च भवितुम् अपि प्रेरयति उद्यमाः अधिकसटीकरूपेण विपण्यमाङ्गस्य पूर्वानुमानं करिष्यन्ति तथा च उत्पादानाम् समये आपूर्तिं सुनिश्चित्य परिवहनव्ययस्य न्यूनीकरणाय तर्कसंगतरूपेण सूचीं व्यवस्थापयिष्यन्ति।

तदतिरिक्तं विमानयानक्षमता अपि सीमितकारकम् अस्ति । शिखरऋतुषु विशेषकाले वा विमानयानक्षमता कठिना भवितुम् अर्हति । एतदर्थं उद्यमानाम् परिवहनकम्पनीनां च पूर्वमेव योजनां समन्वयनं च करणीयम् यत् मालस्य समये परिवहनं कर्तुं शक्यते इति सुनिश्चितं भवति ।

आव्हानानां अभावेऽपि विमानयानस्य लाभाः उपेक्षितुं न शक्यन्ते । उच्चमूल्यानां तात्कालिक-आवश्यक-वस्तूनाम् कृते द्रुत-सञ्चार-मार्गं प्रदाति, तथा च कम्पनीभ्यः विपणानाम् विस्ताराय उपभोक्तृ-आवश्यकतानां पूर्तये च दृढं समर्थनं प्रदाति

विमानयानेन सह निकटतया सम्बद्धः अन्तर्राष्ट्रीयव्यापारनीतेः प्रभावः अस्ति । विभिन्नेषु देशेषु क्षेत्रेषु च व्यापारनीतिषु परिवर्तनं प्रत्यक्षतया विमानयानस्य व्ययस्य कार्यक्षमतायाः च प्रभावं कर्तुं शक्नोति । शुल्कस्य समायोजनं व्यापारसम्झौतानां हस्ताक्षरं वा उन्मूलनं वा मालस्य आयातनिर्यातस्य प्रतिमानं परिवर्तयितुं शक्नोति, येन विमानयानस्य माङ्गं परिचालनप्रतिरूपं च प्रभावितं भवति

तत्सह, प्रौद्योगिक्याः उन्नतिः विमानयानस्य भविष्यं निरन्तरं स्वरूपयति । नूतनविमानानाम् अनुसन्धानविकासः, विमानन-इन्धनदक्षतायाः सुधारः, रसदसूचनाप्रौद्योगिक्याः प्रयोगः च सर्वेषां विमानयानस्य व्ययस्य न्यूनीकरणं, तस्य सेवागुणवत्तायां परिचालनदक्षतायां च सुधारः भविष्यति इति अपेक्षा अस्ति

भविष्ये विकासे विमानयानं अन्यैः उद्योगैः सह अधिकं निकटतया एकीकृतं भविष्यति । उद्यमानाम् विमानयानस्य लाभाः सीमाः च पूर्णतया अवगन्तुं आवश्यकं भवति तथा च परिवर्तनशीलविपण्यवातावरणे अनुकूलतां प्राप्तुं स्थायिविकासं प्राप्तुं च एतस्य परिवहनस्य लचीलेन उपयोगः करणीयः।