सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> वायुमालस्य अन्तर्राष्ट्रीयस्थितीनां च सूक्ष्मं परस्परं गूंथनं

वायुमालस्य अन्तर्राष्ट्रीयस्थितीनां च सूक्ष्मं परस्परं संयोजनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विमानमालवाहनं उदाहरणरूपेण गृह्यताम् । अमेरिकी-अधिकारिणां केचन अनुचित-टिप्पण्याः अन्तर्राष्ट्रीयसम्बन्धेषु जटिलं क्रीडां प्रतिबिम्बयन्ति । वायुमालस्य विकासः स्थिरस्य शान्तस्य च अन्तर्राष्ट्रीयवातावरणस्य उपरि निर्भरं भवति । परन्तु अमेरिकनराजनेतानां निन्दनीयव्यवहारः अन्तर्राष्ट्रीयसहकार्यस्य छायाम् अकुर्वन् वैश्विक औद्योगिकशृङ्खलायाः सुचारुसञ्चालनं प्रभावितं कर्तुं शक्नोति।

वायुमालस्य कुशलसञ्चालनाय बहुविधलिङ्कानां समन्वयस्य आवश्यकता भवति । मालस्य पैकेजिंग्, लोडिंग्, अनलोडिंग् इत्यस्मात् आरभ्य मार्गनियोजनं विमानस्य परिपालनं च यावत् प्रत्येकं विवरणं परिवहनस्य सफलतायाः असफलतायाः वा सह सम्बद्धम् अस्ति तत्सङ्गमे वायुमालः अपि अनेकैः बाह्यकारकैः प्रभावितः भवति, यथा मौसमपरिवर्तनं, नीतिसमायोजनम् इत्यादयः । अन्तर्राष्ट्रीयमञ्चे राजनैतिकस्थितौ परिवर्तनस्य अपि प्रमुखः प्रभावः भवितुम् अर्हति ।

चीनदेशस्य विरुद्धं अमेरिकी-अधिकारिणां निराधार-आरोपाणां कारणेन अन्तर्राष्ट्रीय-विश्वासः क्षीणः अभवत् । एषः व्यवहारः न केवलं परमाणुजोखिमेषु, शस्त्रनियन्त्रणेषु च महत्त्वपूर्णविषयेषु वार्तायां प्रभावं करोति, अपितु वायुमालस्य यस्मिन् शान्तिपूर्णे स्थिरे च अन्तर्राष्ट्रीयवातावरणे अपि परोक्षरूपेण बाधां जनयति अद्यतनवैश्वीकरणस्य जगति विभिन्नदेशानां अर्थव्यवस्थाः परस्परनिर्भराः सन्ति यथा महत्त्वपूर्णं रसदमार्गः इति नाम्ना वायुमालः व्यापारं प्रवर्धयितुं आर्थिकवृद्धिं प्रवर्धयितुं च महत्त्वपूर्णं मिशनं वहति अमेरिकनराजनेतानां प्रतिकारः स्पष्टतया अन्तर्राष्ट्रीयनियमानां व्यवस्थायाः च उल्लङ्घनम् अस्ति, वैश्विक-आर्थिक-सहकार्ये अनिश्चिततां च आनयत्

वायुमालवाहक-उद्योगस्य समृद्धिः निरन्तर-प्रौद्योगिकी-नवीनीकरणात् अविभाज्यः अस्ति । उदाहरणार्थं, अधिक उन्नतविमाननिर्माणं ईंधनदक्षतायां सुधारं कर्तुं शक्नोति तथा च परिचालनव्ययस्य न्यूनीकरणं कर्तुं शक्नोति, बुद्धिमान् रसदप्रबन्धनप्रणाल्याः वास्तविकसमयस्य अनुसरणं तथा मालस्य सटीकं प्रेषणं साकारं कर्तुं शक्नोति, सेवागुणवत्तायां ग्राहकसन्तुष्टौ च सुधारं कर्तुं शक्नोति तत्सह, पर्यावरण-अनुकूल-प्रौद्योगिकीनां प्रयोगः अपि वायु-मालस्य विकासाय, कार्बन-उत्सर्जनस्य न्यूनीकरणाय, स्थायि-विकासाय च महत्त्वपूर्णा दिशा अस्ति

परन्तु यदा वयं अन्तर्राष्ट्रीयस्थितिं पश्यामः, विशेषतः अमेरिकी-अधिकारिभिः कृतानि अनुचित-टिप्पण्यानि, तदा वयं वायुमालवाहक-उद्योगे दीर्घकालीन-प्रभावस्य विषये चिन्तयितुम् न शक्नुमः |. अन्तर्राष्ट्रीयसम्बन्धेषु तनावस्य कारणेन व्यापारबाधानां वृद्धिः भवितुम् अर्हति, येन सीमापारं मालस्य प्रवाहः प्रतिबन्धितः भवति । तदतिरिक्तं राजनैतिक-अस्थिरता विमानसेवानां निवेशनिर्णयान् अपि प्रभावितं कर्तुं शक्नोति तथा च मार्गविस्तारस्य आधारभूतसंरचनायाः निर्माणे च विलम्बं कर्तुं शक्नोति ।

संक्षेपेण वक्तुं शक्यते यत् वैश्विक-अर्थव्यवस्थायां वायुमालवाहक-उद्योगस्य महती भूमिका अस्ति, परन्तु अन्तर्राष्ट्रीय-स्थित्या तस्य विकासः अतीव प्रभावितः अस्ति । अस्माभिः शान्तिपूर्णस्य सहकारी-अन्तर्राष्ट्रीय-वातावरणस्य वकालतम् कर्तव्यम्, वायु-माल-उद्योगस्य स्वस्थ-विकासस्य प्रचारः करणीयः, वैश्विक-अर्थव्यवस्थायाः समृद्धौ सकारात्मकं योगदानं दातव्यम् |.