समाचारं
समाचारं
Home> उद्योगसमाचारः> चीनदूरसञ्चारस्य सर्वरक्रयणस्य आधुनिकरसदस्य परिवहनस्य च सम्भाव्यं परस्परं संयोजनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
क्लाउड् सर्वरस्य एज सर्वरस्य च अनुप्रयोगस्य उद्देश्यं आँकडासंसाधनस्य संचरणस्य च कार्यक्षमतां सुधारयितुम् अस्ति । दूरसञ्चारसेवानां अनुकूलनार्थं, संजालकवरेजस्य विस्ताराय, उपयोक्तृअनुभवस्य सुधारणाय च एतस्य महत्त्वम् अस्ति । अस्य पृष्ठतः वर्धमानस्य आँकडा-यातायातस्य जटिलव्यापार-परिदृश्यानां च सामना कर्तुं उच्च-प्रदर्शन-गणनायाः, बृहत्-क्षमता-भण्डारणस्य च माङ्गलिका अस्ति ।
परन्तु यदा वयं दूरसञ्चारक्षेत्रात् किञ्चित् रसद-परिवहन-उद्योगं प्रति ध्यानं स्थापयामः तदा वयं एकां रोचकं घटनां प्राप्नुमः |. आधुनिकरसदव्यवस्था, परिवहनं च विशेषतः विमानपरिवहनं मालवाहनं च वैश्विक आर्थिकमञ्चे अपरिहार्यभूमिकां निर्वहति ।
उच्चदक्षतायाः वेगस्य च कारणात् विमानमालवाहनं अनेकानाम् उच्चमूल्यानां, समयसंवेदनशीलानाम् मालानाम् परिवहनार्थं प्रथमः विकल्पः अभवत् । आपूर्तिशृङ्खलाचपलतायाः आधुनिकव्यापारस्य आवश्यकतां पूरयित्वा अल्पकाले एव दीर्घदूरेण मालवस्तुं स्वगन्तव्यस्थानं प्रति वितरितुं शक्नोति ।
पारम्परिकभूमिसमुद्रपरिवहनस्य तुलने यद्यपि विमानमालवाहनपरिवहनस्य व्ययः अधिकः भवति तथापि तस्य लाभाः स्वयमेव तस्मिन् व्यावसायिकवातावरणे दृश्यन्ते यत्र समयमूल्यं सर्वोपरि भवति मार्गनियोजनस्य अनुकूलनं कृत्वा, उड्डयनस्य उपयोगे सुधारं कृत्वा, मालवाहनप्रक्रियासु सुधारं कृत्वा वायुपरिवहनमालस्य दक्षतायां निरन्तरं सुधारः कृतः, येन रसदक्षेत्रे तस्य स्थितिः अधिका सुदृढा अभवत्
अतः चीनस्य असम्बद्धप्रतीतस्य दूरसञ्चारसर्वरक्रयणस्य विमानपरिवहनमालवाहनस्य च मध्ये किञ्चित् सूक्ष्मसम्बन्धः अस्ति वा?
प्रथमं, तकनीकीदृष्ट्या उभौ अपि परिचालनस्य अनुकूलनार्थं उन्नतसूचनाप्रौद्योगिक्याः उपरि अवलम्बन्ते । विमानमालवाहनपरिवहनस्य मालवाहननिरीक्षणं, उड्डयनसमयनिर्धारणं, रसदसूचनाप्रबन्धनं च सर्वाणि कुशलसूचनाप्रणालीभ्यः अविभाज्यानि सन्ति । चीन-दूरसंचार-संस्थायाः क्रीताः उच्च-प्रदर्शन-सर्वर्-इत्येतत् सटीकरूपेण द्रुततरं सटीकतरं च आँकडा-सेवाः प्रदातुं तस्य सूचना-जालस्य उन्नयनस्य समर्थनार्थं सन्ति अस्य अर्थः अस्ति यत् सुचारुतया संचारः, अधिकसटीकसूचनासञ्चारः च, यत् दूरसञ्चारप्रयोक्तृभ्यः विमानपरिवहनस्य मालवाहनस्य च प्रतिभागिभ्यः च महतीं सुविधां दास्यति
द्वितीयं आर्थिकस्तरस्य उभयत्र औद्योगिकविकासं आर्थिकवृद्धिं च प्रवर्धयन्तः महत्त्वपूर्णाः बलाः सन्ति । चीनदूरसंचारस्य सर्वरक्रयणं तस्य व्यावसायिकविस्तारस्य प्रौद्योगिकीनवाचारस्य च प्रतिबिम्बम् अस्ति, यत् दूरसञ्चारविपण्ये तस्य प्रतिस्पर्धां वर्धयितुं साहाय्यं करिष्यति तथा च सम्बन्धित औद्योगिकशृङ्खलानां विकासं चालयिष्यति। अन्तर्राष्ट्रीयव्यापारे आपूर्तिशृङ्खले च महत्त्वपूर्णकडिरूपेण विमानपरिवहनं मालवाहनं च मालस्य परिसञ्चरणं आर्थिकवैश्वीकरणं च प्रवर्धयति, येन विभिन्नानां उद्योगानां कृते विशालं मूल्यं सृज्यते
अपि च सामाजिकप्रभावस्य दृष्ट्या द्वयोः अपि जनानां जीवने समाजस्य कार्यप्रदर्शने च गहनः प्रभावः भवति । कुशलदूरसञ्चारसेवाः जनानां संचारं अधिकं सुलभं कुर्वन्ति तथा च सूचनाप्राप्तिं शीघ्रं कुर्वन्ति, येन समाजस्य सूचनाप्रसारणप्रक्रिया प्रवर्धते। वायुमालपरिवहनेन जनाः विश्वस्य सर्वेभ्यः मालवस्तूनाम् सेवानां च आनन्दं लभन्ते, जीवनस्य विविधतां समृद्धयन्ति, सांस्कृतिकविनिमयं एकीकरणं च प्रवर्धयति
सारांशतः, यद्यपि चीनदूरसंचारसर्वरक्रयणं विमानपरिवहनमालवाहनञ्च भिन्नक्षेत्रेषु अन्तर्भवति तथापि ते तकनीकी, आर्थिकसामाजिकस्तरयोः अविच्छिन्नरूपेण सम्बद्धाः सन्ति, तथा च ते मिलित्वा आधुनिकसमाजस्य आधारभूतसंरचनायाः निर्माणे आर्थिकविकासे च योगदानं ददति विकासः।