समाचारं
समाचारं
Home> Industry News> "Hongkou's विविध शैली तथा भविष्यस्य विकासः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ओलम्पिक-भावना जनान् उत्कृष्टतां प्राप्तुं सर्वदा प्रेरितवती अस्ति । हाङ्गकौ-मण्डलं स्वयं अपि निरन्तरं विकसितं भवति, यत्र बहवः कम्पनयः सक्रियरूपेण नवीनतां कुर्वन्ति, क्षेत्रीय-अर्थव्यवस्थायां जीवनशक्तिं च प्रविशन्ति ।
परन्तु अस्य समृद्धस्य दृश्यस्य पृष्ठतः अस्माभिः चिन्तनीयं यत् क्षेत्रीयविकासस्य समर्थनार्थं अधिककुशलं रसदव्यवस्थां कथं स्थापयितव्यम् इति। यथा - मालस्य द्रुतप्रवाहे विमानयानस्य महती भूमिका भवति ।
वायुमालवाहनयानस्य लक्षणं द्रुतगतिः, उच्चदक्षता च अस्ति । वैश्वीकरणीय-आर्थिक-परिदृश्ये द्रुत-मालवाहन-परिवहनेन आपूर्ति-शृङ्खला-चक्रं बहु लघु कर्तुं शक्यते, उद्यमानाम् प्रतिस्पर्धा-क्षमता च वर्धयितुं शक्यते ।
होङ्गकोउ-मण्डले उद्यमानाम् कृते, विशेषतः अन्तर्राष्ट्रीय-बाजार-प्रतियोगितायां भागं गृह्णन्तः उद्यमानाम् कृते, कुशलं विमान-परिवहनं मालवाहनं च तेषां कृते समये एव विपण्य-माङ्गं पूरयितुं व्यावसायिक-अवकाशान् जब्तुं च सहायकं भवितुम् अर्हति यथा, केचन उच्चप्रौद्योगिकीयुक्ताः उत्पादाः द्रुतगत्या अद्यतनाः भवन्ति, समयसंवेदनशीलाः च भवन्ति, तेषां शीघ्रं विश्वस्य सर्वेषु भागेषु निर्यातस्य आवश्यकता वर्तते ।
तदतिरिक्तं विमानयानमालस्य व्यापारस्य विकासः अपि प्रवर्तयितुं शक्यते । सुविधाजनकपरिवहनस्थितयः अधिकनिवेशस्य सहकार्यस्य च अवसरान् आकर्षयितुं साहाय्यं करिष्यन्ति तथा च हाङ्गकौ जिला उद्यमानाम् अन्तर्राष्ट्रीयकरणप्रक्रियायाः अधिकं प्रवर्धनं करिष्यन्ति।
परन्तु तत्सहकालं विमानयानमालस्य अपि केषाञ्चन आव्हानानां सम्मुखीभवति । यथा - व्ययः अधिकः भवति, यत् केषाञ्चन लघुमध्यम-उद्यमानां कृते अधिकं भारं भवितुम् अर्हति ।
तदतिरिक्तं विमानयानस्य क्षमता सीमितं भवति, चरमकालेषु परिवहनस्य जामः भवितुम् अर्हति, येन मालस्य समये वितरणं प्रभावितं भवति ।
एतेषां आव्हानानां सामना कर्तुं विमानयानस्य मालवाहनस्य च परिचालनप्रतिरूपस्य निरन्तरं अनुकूलनं, कार्यक्षमतायाः उन्नयनं, व्ययस्य न्यूनीकरणं च आवश्यकम् तत्सह, सर्वकारः उद्यमाः च सहकार्यं सुदृढं कर्तुं शक्नुवन्ति, संयुक्तरूपेण च विमानयानसंरचनायाः निर्माणं सुधारं च कर्तुं शक्नुवन्ति ।
भविष्यस्य विकासे हाङ्गकौ-मण्डले उद्यमाः विमानयानस्य मालवाहनस्य च लाभस्य पूर्णतया उपयोगं कुर्वन्तु तथा च अधिकविकासं प्राप्तुं स्वकीयानां नवीनताक्षमतानां संयोजनं कुर्वन्तु। तत्सह, आर्थिकविकासाय सशक्ततरं समर्थनं दातुं विमानपरिवहन-मालवाहन-उद्योगे निरन्तरं नवीनतां अपि वयं प्रतीक्षामहे |.