सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चीन-अमेरिका-पनडुब्बी-ऑप्टिकल-केबल-प्रतियोगितायाः पृष्ठतः: चीनीय-उद्यमानां कृते अवसराः, चुनौतयः च

चीन-अमेरिका-पनडुब्बी-ऑप्टिकल-केबल-प्रतियोगितायाः पृष्ठतः: चीनीय-कम्पनीनां कृते अवसराः, चुनौतीः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तकनीकीदृष्ट्या पनडुब्बी-आप्टिकल्-केबल्-इत्येतत् सूचना-सञ्चारस्य महत्त्वपूर्ण-मार्गाः सन्ति, तेषां निर्माणे, संचालने च अनेकानि उन्नत-प्रौद्योगिकीनि सम्मिलिताः सन्ति चीनदेशेन प्रासंगिकप्रौद्योगिकीक्षेत्रेषु महती प्रगतिः कृता अस्ति तथा च अन्तर्राष्ट्रीयप्रतियोगितायां भागं ग्रहीतुं सामर्थ्यं वर्तते। परन्तु अमेरिकादेशः विविधविचारैः चीनीयकम्पनीनां सहभागितायाः सीमां स्थापयितुं प्रयतते । एतेन न केवलं निष्पक्षप्रतिस्पर्धायाः सिद्धान्तस्य उल्लङ्घनं भवति, अपितु वैश्विकसञ्चार-उद्योगस्य विकासे अपि नकारात्मकः प्रभावः भवति ।

आर्थिकदृष्ट्या पनडुब्बी-आप्टिकल्-केबल्-निर्माणं, संचालनं च महत् आर्थिक-लाभं दातुं शक्नोति । चीनीयकम्पनीनां सहभागितायां व्ययस्य न्यूनीकरणं, कार्यक्षमतायाः उन्नतिः, सर्वेषां पक्षेभ्यः अधिकं लाभः च भविष्यति इति अपेक्षा अस्ति । परन्तु संयुक्तराज्ये प्रतिबन्धात्मकपरिपाटनानां कारणेन परियोजनाव्ययस्य वृद्धिः, कार्यक्षमतायाः न्यूनता च भवितुम् अर्हति, अन्ततः सम्पूर्णस्य उद्योगस्य विकासं प्रभावितं कर्तुं शक्नोति

राजनैतिकस्तरस्य चीन-अमेरिका-देशयोः मध्ये पनडुब्बी-आप्टिकल्-केबल्-विषये विवादः अपि द्वयोः देशयोः राजनैतिकक्रीडां प्रतिबिम्बयति । अमेरिकादेशः चीनदेशस्य दमनस्य एकं साधनरूपेण तस्य उपयोगं करोति, संचारक्षेत्रे स्वस्य अग्रणीस्थानं निर्वाहयितुम्, स्वस्य आधिपत्यं च निर्वाहयितुं प्रयतते परन्तु एषः उपायः न केवलं द्वयोः देशयोः सम्बन्धसुधाराय हानिकारकः अस्ति, अपितु वैश्विकसञ्चार-उद्योगस्य स्वस्थविकासाय अपि हानिकारकः अस्ति

तदतिरिक्तं राष्ट्रियसुरक्षायाः दृष्ट्या पनडुब्बी-आप्टिकल्-केबल्-इत्येतत् बहुसंवेदनशील-सूचनाः वहन्ति, देशाः स्वस्य सूचना-सुरक्षायाः विषये चिन्तिताः इति अवगम्यते परन्तु अमेरिकादेशः चीनीयकम्पनीनां तथाकथितस्य "सुरक्षाधमकी" इत्यस्य आधारेण भागग्रहणात् बहिष्कृतः अस्ति, यस्मिन् पर्याप्तसाक्ष्यस्य, उचितस्य च आधारस्य अभावः अस्ति वैश्वीकरणस्य सन्दर्भे देशैः एकपक्षीयदृष्टिकोणं न स्वीकृत्य सहकार्यं सुदृढं कृत्वा परस्परविश्वासतन्त्राणि स्थापयित्वा सूचनासुरक्षां संयुक्तरूपेण सुनिश्चितं कर्तव्यम्

संक्षेपेण चीन-अमेरिका-देशयोः मध्ये पनडुब्बी-आप्टिकल्-केबल-विषये विवादः न केवलं तान्त्रिक-आर्थिक-स्तरयोः स्पर्धा, अपितु राजनीति-सुरक्षा-सदृशानां परस्परं सम्बद्धानां कारकानाम् अपि परिणामः अस्ति यदा चीनीयकम्पनयः एतस्याः आव्हानस्य सामनां कुर्वन्ति तदा तेषां सक्रियरूपेण तस्य प्रतिक्रियां दातव्या, प्रौद्योगिकी-नवीनीकरणेन सहकार्यस्य सुदृढीकरणेन च अधिकविकास-अवकाशानां कृते प्रयत्नः करणीयः |. तस्मिन् एव काले अन्तर्राष्ट्रीयसमुदायः सर्वेभ्यः पक्षेभ्यः अपि आह्वानं कर्तव्यं यत् ते न्यायस्य, न्यायस्य, मुक्ततायाः च सिद्धान्तानां अनुसरणं कुर्वन्तु, वैश्विकसञ्चार-उद्योगस्य समृद्धिं विकासं च संयुक्तरूपेण प्रवर्धयन्तु |.