सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "iPhone मूल्यं न्यूनीकरणं बाजारस्य अशान्तिः च Huawei इत्यस्य उदयस्य पृष्ठतः औद्योगिकपरिवर्तनानि"

"आइफोन् मूल्येषु कटौती तथा च मार्केट् अशान्तिः : हुवावे इत्यस्य उदयस्य पृष्ठतः औद्योगिकपरिवर्तनानि"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परन्तु एताः प्रतीयमानाः घटनाः केवलं इलेक्ट्रॉनिक-उपभोगस्य क्षेत्रे एव सन्ति, परन्तु वस्तुतः ते विमानयानस्य मालवाहनस्य च अविच्छिन्नरूपेण सम्बद्धाः सन्ति वायुपरिवहनमालस्य वैश्विक अर्थव्यवस्थायां सर्वदा महत्त्वपूर्णा भूमिका अस्ति तथा च अन्तर्राष्ट्रीयव्यापारे औद्योगिकशृङ्खलासु च अनिवार्यः कडिः अस्ति ।

इलेक्ट्रॉनिक उपकरणानां उत्पादनं विक्रयं च कुशलरसदव्यवस्थायाः परिवहनस्य च उपरि निर्भरं भवति । उदाहरणरूपेण iPhone तथा Huawei मोबाईलफोनानि गृह्यताम् तेषां घटकाः विश्वस्य सर्वेभ्यः भागेभ्यः आगच्छन्ति तथा च विमानयानद्वारा शीघ्रं सटीकतया च असेंबली प्लाण्ट् इत्यत्र वितरितुं आवश्यकम्।

विमानपरिवहनमालवाहनस्य समयसापेक्षता, सुरक्षा च परिवहनकाले भागानां गुणवत्तायाः क्षतिः न भवति इति सुनिश्चितं करोति, तस्मात् उत्पादस्य उत्पादनप्रगतिः गुणवत्ता च सुनिश्चिता भवति

एतेषां समाप्तमोबाइलफोनानां उत्पादनं समाप्तं जातं चेत् उपभोक्तृमागधां पूरयितुं विमानयानस्य मालवाहनस्य च माध्यमेन विश्वस्य विपण्येषु शीघ्रमेव निर्यातिताः भवन्ति

यदि विमानयानस्य विलम्बः अन्याः वा समस्याः सन्ति तर्हि उत्पादस्य विपण्यं प्रति समयं विक्रयप्रदर्शनं च प्रत्यक्षतया प्रभावितं करिष्यति ।

तदतिरिक्तं iPhone मूल्येषु कटौतीः Huawei इत्यस्य मार्केट्-शेयरस्य परिवर्तनं च विमानपरिवहनमालव्यापारस्य मात्रां मार्गविन्यासं च प्रभावितं करिष्यति।

यदा iPhone विक्रयः न्यूनः भवति तदा परिवहनस्य माङ्गल्यं न्यूनीभवति यदा Huawei मोबाईलफोनस्य विक्रयः वर्धते तदा कतिपयेषु मार्गेषु परिवहनस्य माङ्गं वर्धयितुं शक्नोति

विमानसेवानां मालवाहकानां च विपण्यपरिवर्तनानां अनुसारं समये एव स्वरणनीतयः समायोजितुं आवश्यकाः सन्ति तथा च विभिन्नग्राहकानाम् आवश्यकतानां पूर्तये मार्गाणां परिवहनयोजनानां च अनुकूलनं करणीयम्।

तस्मिन् एव काले वित्तीयपक्षः अपि विमानयानमालस्य निकटतया सम्बद्धः अस्ति । कम्पनीयाः आर्थिकस्थितिः तस्याः परिवहनव्ययस्य वहनक्षमतां निर्धारयति ।

एप्पल्, हुवावे इत्यादीनां बृहत्कम्पनीनां कृते उत्पादपरिवहनदक्षतां सुनिश्चित्य परिवहनव्ययस्य न्यूनीकरणं कथं करणीयम् इति महत्त्वपूर्णः विषयः अस्ति यस्य विषये वित्तीयविभागेन विचारः करणीयः।

विमानपरिवहन-मालवाहन-कम्पनीभ्यः अपि ग्राहकानाम् वित्तीय-स्थित्याधारितं लचील-परिवहन-समाधानं, चार्जिंग-प्रतिरूपं च प्रदातुं आवश्यकता वर्तते ।

संक्षेपेण इलेक्ट्रॉनिक उपभोगस्य तथा विमानपरिवहनस्य मालवाहनस्य च क्षेत्रे गतिशीलता परस्परं प्रभावं प्रतिबन्धयति च।

एतस्य सम्बन्धस्य अवगमनं उद्यमानाम् कृते रणनीतयः निर्मातुं, परिचालनस्य अनुकूलनार्थं, विपण्यपरिवर्तनस्य प्रतिक्रियायै च महत् महत्त्वपूर्णम् अस्ति ।

भविष्ये विकासे विज्ञानस्य प्रौद्योगिक्याः च उन्नतिः, विपण्यां परिवर्तनं च भवति चेत्, तयोः मध्ये सम्बन्धः समीपस्थः भविष्यति, येन सामान्यविकासः प्राप्तुं निरन्तरं अन्वेषणस्य, नवीनतायाः च आवश्यकता भवति