सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनदेशे अमेरिकीशुल्कवृद्धौ परिवर्तनस्य वायुमालवाहकउद्योगस्य च सम्भाव्यसम्बन्धः

चीनदेशे अमेरिकीशुल्केषु परिवर्तनस्य विमानमालवाहकउद्योगस्य च सम्भाव्यसहसंबन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयव्यापारे परिवहनस्य महत्त्वपूर्णः मार्गः इति नाम्ना वायुमालवाहनस्य विकासः वैश्विक-आर्थिक-व्यापार-स्थित्या गहनतया प्रभावितः अस्ति । अमेरिकीशुल्कनीतेः समायोजनेन चीन-अमेरिका-देशयोः व्यापारस्य प्रवाहस्य परिमाणस्य च प्रभावः भविष्यति, तथा च विमानयानस्य मालवाहनस्य च क्षेत्रं परोक्षरूपेण प्रभावितं भविष्यति यथा, विद्युत्वाहनानां, बैटरी-आदि-उत्पादानाम् व्यापारः यः मूलतः अतिरिक्तशुल्कस्य अधीनः इति योजना आसीत्, सः दमितः भवितुम् अर्हति, तथा च प्रासंगिकाः कम्पनयः मालवाहनस्य माङ्गं न्यूनीकर्तुं स्वस्य आपूर्तिशृङ्खलाविन्यासस्य पुनः समायोजनं कर्तुं शक्नुवन्ति, तस्मात् प्रभावः भवति वायुमालवाहनस्य आदेशस्य परिमाणस्य विषये।

अपरपक्षे शुल्कनीतिषु परिवर्तनेन कम्पनीः वैकल्पिकविपण्यं आपूर्तिकर्तारं च अन्वेष्टुं नूतनव्यापारमार्गान् उद्घाटयितुं च प्रेरयितुं शक्नुवन्ति । एतेन नूतनाः वायुमालवाहनमागधाः आनेतुं शक्यन्ते तथा च विमानपरिवहनकम्पनीः मार्गजालस्य, परिचालनरणनीतीनां च अनुकूलनार्थं धक्कायितुं शक्नुवन्ति। यथा, केचन कम्पनयः एतैः प्रदेशैः सह व्यापारं वर्धयितुं अन्यदेशेषु प्रदेशेषु च ध्यानं प्रेषयितुं शक्नुवन्ति, तस्मात् नूतनवायुमालमार्गाणां उद्घाटनं, संचालनं च चालयति

तत्सह, एतत् नीतिपरिवर्तनं विमानमालस्य मूल्यं मूल्यं च प्रभावितं कर्तुं शक्नोति । व्यापारस्य अनिश्चिततायाः वर्धनेन बीमाव्ययः, विनिमयदरस्य उतार-चढावः इत्यादयः कारकाः विमानमालवाहनव्ययस्य वृद्धिं जनयितुं शक्नुवन्ति व्ययस्य दबावस्य सामना कर्तुं विमानपरिवहनकम्पनयः परिचालनदक्षतां विपण्यप्रतिस्पर्धां च निर्वाहयितुम् मालवाहनदरं वर्धयितुं क्षमताविनियोगस्य अनुकूलनं च इत्यादीनि उपायानि कर्तुं शक्नुवन्ति

तदतिरिक्तं नीतिपरिवर्तनेन वायुमालस्य सेवागुणवत्तायाः कार्यक्षमतायाः च विषये अपि अधिकानि आवश्यकतानि स्थापितानि भविष्यन्ति । यदा व्यापारस्य स्थितिः अस्थिरः भवति तदा ग्राहकाः मालवाहनस्य समयसापेक्षतायाः, सुरक्षायाः, अनुसन्धानस्य च विषये अधिकं चिन्तिताः भविष्यन्ति । विमानपरिवहनकम्पनीनां सेवास्तरं निरन्तरं सुधारयितुम् आवश्यकं भवति तथा च ग्राहकानाम् आवश्यकतानां पूर्तये मालवाहनस्य पूर्णनिरीक्षणं अनुकूलितप्रबन्धनं च प्राप्तुं उन्नतप्रौद्योगिकीसाधनानाम् उपयोगं कर्तुं आवश्यकं भवति, यथा वस्तुनां अन्तर्जालः, बृहत् आँकडा इत्यादयः।

संक्षेपेण यद्यपि चीनदेशस्य आयातित-उत्पादानाम् उपरि अमेरिका-देशस्य शुल्क-वृद्धेः विलम्बित-परिवर्तनं विशिष्ट-उत्पाद-क्षेत्रेषु एव सीमितं दृश्यते तथापि अन्तर्राष्ट्रीय-व्यापार-शृङ्खलायाः संचरणद्वारा विमान-परिवहन-मालवाहन-उद्योगे बहुपक्षीयः सम्भाव्यः प्रभावः भवति विमानपरिवहनकम्पनीभिः व्यापारनीतिगतिशीलतायां निकटतया ध्यानं दातव्यं तथा च परिवर्तनशीलबाजारवातावरणस्य प्रतिक्रियायै व्यावसायिकरणनीतयः लचीलेन समायोजितव्याः तथा च स्थायिविकासः प्राप्तुं शक्यते।