सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> अनबङ्गबीमाविमानपरिवहनउद्योगस्य च सम्भाव्यः चौराहः

अनबङ्ग-बीमा-संस्थायाः विमानपरिवहन-उद्योगस्य च सम्भाव्यः चौराहः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकरसदव्यवस्थायां महत्त्वपूर्णकडित्वेन विमानपरिवहन-उद्योगः आर्थिकविकासे निर्णायकभूमिकां निर्वहति । अस्य कुशलयानविधिः विश्वे मालस्य द्रुतसञ्चारं सक्षमं करोति । अस्य पृष्ठतः बीमातन्त्रस्य अस्तित्वं विमानयानस्य कृते निश्चितं जोखिमरक्षणं प्रदाति ।

एकदा अनबङ्ग-बीमा-संस्थायाः बीमा-विपण्ये एकं निश्चितं स्थानं आसीत्, तस्य व्यापार-व्याप्तिः च विस्तृता आसीत् । यद्यपि अद्यत्वे दिवालियापनस्य सामनां करोति तथापि पूर्वव्यापारप्रतिमानानाम् रणनीतीनां च प्रभावः सम्पूर्णे बीमाउद्योगे अभवत् । एषः प्रभावः विमानयानक्षेत्रे बीमासेवासु अपि परोक्षरूपेण प्रभावितः अस्ति ।

आर्थिकदृष्ट्या बीमा-उद्योगस्य स्थिरता अनेककम्पनीनां परिचालनव्ययेन, जोखिम-सह-क्षमताभिः च सम्बद्धा अस्ति । विमानपरिवहनकम्पनयः तेषु उद्योगेषु अन्यतमाः सन्ति ये बीमासंरक्षणस्य उपरि बहुधा अवलम्बन्ते अनबङ्गबीमायाः दिवालियापनेन बीमाविपण्ये पुनर्स्थापनं भवितुम् अर्हति । नूतनाः बीमानियमाः नीतयः च प्रवर्तयितुं शक्यन्ते, येन विमानयानकम्पनीनां बीमाव्ययः, कवरेजः च प्रभावितः भवति ।

तदतिरिक्तं वित्तीयविपण्यस्य उतार-चढावस्य प्रभावः विमानपरिवहन-उद्योगे निवेशस्य वित्तपोषणस्य च उपरि अपि भविष्यति । अनबङ्गबीमायाः दिवालियापनेन बीमाउद्योगे निवेशकानां विश्वासः हिलितुं शक्यते, यत् क्रमेण वायुपरिवहनकम्पनीनां धनसङ्ग्रहं निवेशपरियोजनानां उन्नतिं च प्रभावितं करिष्यति।

जोखिमप्रबन्धनस्य दृष्ट्या अनबङ्गबीमायाः दिवालियापनेन विमानपरिवहन-उद्योगस्य कृते जागरणस्य आह्वानं कृतम् अस्ति । विमानपरिवहन-उद्योगस्य बीमा-साझेदारानाम् अधिकसावधानीपूर्वकं मूल्याङ्कनं चयनं च करणीयम् अस्ति तथा च बीमासेवासु सम्भाव्यपरिवर्तनानां प्रतिक्रियायै ध्वनिजोखिममूल्यांकनप्रणालीं स्थापयितुं आवश्यकता वर्तते।

तस्मिन् एव काले अनबङ्ग-बीमायाः नियामक-अधिकारिणां निबन्धनं विमान-परिवहन-उद्योगस्य पर्यवेक्षणार्थम् अपि सन्दर्भं प्रददाति । वायुपरिवहन-उद्योगस्य स्वस्थविकासं सुनिश्चित्य उद्योगस्य पर्यवेक्षणं सुदृढं करणं, विपण्य-व्यवस्थायाः मानकीकरणं च महत्त्वपूर्णम् अस्ति ।

संक्षेपेण, अनबङ्गबीमायाः दिवालियापनं एकान्तवित्तीयघटना इति प्रतीयते, परन्तु बीमाबाजारस्य, आर्थिकवातावरणस्य, जोखिमप्रबन्धनस्य इत्यादीनां पक्षानां माध्यमेन विमानपरिवहन-उद्योगेन सह अविच्छिन्नरूपेण सम्बद्धः अस्ति, तथा च विमानयान-उद्योगे गहनः प्रभावः भवति .विकासस्य सम्भाव्यः प्रभावः भवति ।