सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> "ई-वाणिज्य एक्स्प्रेस् तथा सामाजिक विकासस्य अन्तर्गुंथनम्"

"ई-वाणिज्य एक्स्प्रेस् तथा सामाजिकविकासस्य अन्तर्गुंथनम्"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यस्य द्रुतवितरणेन रसद-उद्योगस्य उन्नयनं प्रवर्धितम् अस्ति । ई-वाणिज्य-एक्सप्रेस्-वितरणस्य द्रुत-सटीक-वितरण-आवश्यकतानां पूर्तये रसद-कम्पनयः प्रौद्योगिकी-निवेशं वर्धयन्ति, वितरण-जालस्य अनुकूलनं कुर्वन्ति, वितरण-दक्षतायां च सुधारं कुर्वन्ति रसदक्षेत्रे बुद्धिमान् गोदामप्रबन्धनव्यवस्थाः, स्वचालितक्रमणसाधनाः, कुशलपरिवहनसाधनाः इत्यादयः प्रयुक्ताः सन्ति, येन रसदवितरणं अधिकं सटीकं द्रुतं च भवति

तस्मिन् एव काले ई-वाणिज्यस्य द्रुतवितरणेन अपि बहूनां कार्याणां अवसराः सृज्यन्ते । कूरियर, सॉर्टर् इत्यस्मात् आरभ्य ग्राहकसेवाकर्मचारिणः यावत्, रसदप्रबन्धकात् आरभ्य प्रौद्योगिकीसंशोधनविकासकर्मचारिणः यावत्, ई-वाणिज्य-एक्सप्रेस्-उद्योगशृङ्खलायां प्रत्येकं लिङ्क्-मध्ये बृहत्-मात्रायां मानवसंसाधनस्य आवश्यकता भवति एते रोजगारस्य अवसराः न केवलं समाजस्य कृते आयस्य स्थिरं स्रोतः प्रदास्यन्ति, अपितु कार्मिकगतिशीलतां, करियरविकासं च प्रवर्धयन्ति ।

परन्तु ई-वाणिज्यस्य द्रुतवितरणस्य विकासः अपि केचन आव्हानाः आनयति । यथा - द्रुतपैकेजिंग् इत्यनेन उत्पद्यमानं पर्यावरणप्रदूषणसमस्या अधिकाधिकं गम्भीरं भवति । प्लास्टिकपैकेजिंग्, कार्टन इत्यादीनां अपशिष्टानां बृहत् परिमाणेन पारिस्थितिकीपर्यावरणे महत् दबावः उत्पन्नः अस्ति । एतस्याः समस्यायाः समाधानार्थं हरितपैकेजिंग्-प्रयोगस्य प्रचारः, एक्स्प्रेस्-पैकेजिंग्-इत्यस्य पुनःप्रयोगस्य पुनः उपयोगः च सुदृढः करणीयः ।

तदतिरिक्तं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे स्पर्धा अधिकाधिकं तीव्रा भवति । विपण्यभागस्य स्पर्धां कर्तुं केचन कम्पनयः अनुचितप्रतिस्पर्धाविधिं स्वीकुर्वन्ति, यथा न्यूनमूल्येन डम्पिंग्, सेवागुणवत्ता न्यूनीकृता च । एतेन न केवलं उपभोक्तृणां हितस्य हानिः भवति, अपितु उद्योगस्य स्वस्थविकासाय अपि हानिकारकं भवति । अतः उद्योगस्य पर्यवेक्षणं सुदृढं कर्तुं, विपण्यक्रमस्य मानकीकरणं, ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य स्थायि-विकासस्य प्रवर्धनं च आवश्यकम् अस्ति

संक्षेपेण वक्तुं शक्यते यत् ई-वाणिज्यस्य द्रुतवितरणं सामाजिकविकासं प्रवर्धयति चेदपि तस्य समक्षं आव्हानानां श्रृङ्खला अपि अस्ति । एतासां चुनौतीनां सक्रियरूपेण प्रतिक्रियां दत्त्वा निरन्तरं नवीनतां सुधारयित्वा एव वयं ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य स्वस्थं, स्थिरं, स्थायि-विकासं प्राप्तुं शक्नुमः, समाजस्य कृते अधिकं मूल्यं च निर्मातुं शक्नुमः |.