समाचारं
समाचारं
Home> उद्योगसमाचार> बजटसुधारस्य आधुनिकव्यापारिकरसदव्यवस्थायाः च अन्तरक्रियाशीलप्रभावः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१९९० तमे दशके एव प्रवर्तितं शून्य-आधारितं बजट-प्रतिरूपं अधुना वर्षाणां अभ्यासस्य अन्वेषणस्य च अनन्तरं क्रमेण स्वस्य सुधारं गभीरं करोति । संसाधनानाम् इष्टतमविनियोगाय अस्य सुधारस्य महत्त्वम् अस्ति । इदं पूर्वाधारसङ्ख्यासु न अवलम्बते, अपितु वास्तविकआवश्यकतानां लाभानाञ्च आधारेण धनस्य आवंटनं करोति, येन बजटं अधिकं वैज्ञानिकं, उचितं, सटीकं च भवति
तत्सह आधुनिकव्यापारिकरसदव्यवस्था अपि निरन्तरं विकसिता, उन्नतिं च कुर्वती अस्ति । एक्स्प्रेस्-वितरण-उद्योगं उदाहरणरूपेण गृह्यताम्, तस्य उदयेन समृद्ध्या च न केवलं जनानां उपभोग-प्रकाराः, जीवन-अभ्यासाः च परिवर्तिताः, अपितु ई-वाणिज्यस्य तीव्र-विकासः अपि प्रवर्धितः |. कुशलाः द्रुतवितरणसेवाः उपभोक्तृभ्यः शीघ्रं सटीकतया च मालस्य वितरणं कर्तुं समर्थयन्ति, येन शॉपिङ्गस्य सुविधायां सन्तुष्टौ च महती उन्नतिः भवति
परन्तु आधुनिकव्यापारिकरसदव्यवस्थायाः संचालनं सर्वदा सुचारुरूपेण न भवति । रसदव्ययनियन्त्रणं, सेवागुणवत्तासुधारः, पर्यावरणदबावः इत्यादयः विषयाः सर्वदा तस्य सम्मुखे आव्हानाः एव सन्ति । अस्मिन् क्रमे बजटसुधारस्य भूमिका क्रमेण स्पष्टा अभवत् ।
शून्य-आधारित-बजट-सुधारस्य माध्यमेन सर्वकारः अधिकतर्कसंगतरूपेण संसाधनानाम् आवंटनं कर्तुं शक्नोति, रसद-अन्तर्निर्मित-निर्माणे निवेशं वर्धयितुं च शक्नोति । यथा, उत्तमं परिवहनजालस्य निर्माणं, आधुनिकरसदनिकुञ्जानां निर्माणं च रसद-उद्योगस्य विकासाय दृढं समर्थनं दास्यति । तस्मिन् एव काले उद्यमनवीनीकरणं विकासं च प्रवर्धयितुं बजटसुधारद्वारा रसद-उद्यमानां समर्थननीतयः अपि अनुकूलिताः समायोजिताः च कर्तुं शक्यन्ते
अपरपक्षे रसदविपण्यस्य क्रमस्य मानकीकरणाय अपि बजटसुधारस्य महत्त्वम् अस्ति । उचितबजटव्यवस्थानां माध्यमेन वयं रसद-उद्योगस्य पर्यवेक्षणं सुदृढं कर्तुं, अनुचित-प्रतिस्पर्धायाः विरुद्धं युद्धं कर्तुं, निष्पक्षं व्यवस्थितं च विपण्यं सुनिश्चितं कर्तुं शक्नुमः |. एतेन उत्तमं व्यापारिकवातावरणं निर्मातुं साहाय्यं भविष्यति, रसद-उद्योगे भागं ग्रहीतुं अधिकानि कम्पनयः आकर्षयिष्यन्ति, उद्योगस्य विकासं विकासं च अधिकं प्रवर्धयिष्यति |.
तदतिरिक्तं बजटसुधारः रसदकम्पनीनां स्वस्य व्ययप्रबन्धनस्य, दक्षतासुधारस्य च सुदृढीकरणाय मार्गदर्शनं कर्तुं अपि शक्नोति । सीमितसंसाधनैः सह कम्पनीभिः स्वबजटस्य विषये अधिकं सावधानता, परिचालनप्रक्रियाणां अनुकूलनं, परिचालनव्ययस्य न्यूनीकरणं, सेवागुणवत्ता च सुधारस्य आवश्यकता वर्तते एतेन रसदकम्पनयः प्रौद्योगिकीषु प्रबन्धनप्रतिमानेषु च निरन्तरं नवीनतां कर्तुं प्रेरिताः भविष्यन्ति, तथा च सम्पूर्णस्य उद्योगस्य विकासं बुद्धिमान् हरितदिशि च प्रवर्धयिष्यन्ति।
संक्षेपेण वक्तुं शक्यते यत् बजटसुधारः आधुनिकव्यापारिकरसदव्यवस्थायाः विकासेन सह निकटतया सम्बद्धः अस्ति । उचितबजटव्यवस्थाः रसद-उद्योगस्य कृते सशक्तं समर्थनं गारण्टीं च दातुं शक्नुवन्ति तथा च रसद-उद्योगस्य समृद्धिः आर्थिक-वृद्धौ सामाजिक-प्रगतेः च महत्त्वपूर्णं योगदानं दास्यति