समाचारं
समाचारं
Home> उद्योगसमाचारः> गुआंगडोङ्ग-जिआङ्गसु-योः मध्ये आर्थिकप्रतिस्पर्धा उद्योगविकासे च नवीनप्रवृत्तयः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आर्थिकपरिदृश्ये परिवर्तनस्य औद्योगिकप्रभावः
मम देशस्य अर्थव्यवस्थायां ग्वाङ्गडोङ्ग-जियाङ्गसु-नगरं महत्त्वपूर्णाः प्रान्ताः सन्ति, तेषां आर्थिकसंरचने परिवर्तनस्य औद्योगिकविकासे गहनः प्रभावः भवति । निर्माणस्य दृष्ट्या जियाङ्गसु-नगरं सदैव स्वस्य सशक्तनिर्माण-आधारस्य कृते प्रसिद्धम् अस्ति, यदा तु गुआङ्गडोङ्ग-नगरस्य इलेक्ट्रॉनिक-सूचना, गृह-उपकरण-आदिक्षेत्रेषु लाभाः सन्ति आर्थिकसंरचनायाः समायोजनेन उभयप्रान्तेषु विनिर्माणउद्योगाः निरन्तरं उन्नयनं परिवर्तनं च कुर्वन्ति । जियांगसु उच्चस्तरीयसाधननिर्माणे, नवीन ऊर्जावाहनेषु अन्येषु च क्षेत्रेषु निवेशं वर्धितवान् अस्ति तथा च उद्योगस्य अतिरिक्तमूल्यं वर्धयितुं प्रयतते गुआंगडोङ्गः उत्पादनदक्षतां उत्पादस्य गुणवत्तां च सुधारयितुम् बुद्धिमान् निर्माणस्य औद्योगिक-अन्तर्जालस्य च विकासं प्रवर्धयतिउपभोक्तृविपण्ये परिवर्तनं तथा च सामनाकरणरणनीतयः
आर्थिकपरिदृश्ये परिवर्तनेन उपभोक्तृविपण्ये अपि परिवर्तनं जातम् । जियाङ्गसु-नगरस्य अर्थव्यवस्थायाः तीव्रविकासेन निवासिनः आयस्तरः वर्धितः, तेषां व्ययशक्तिः वर्धिता, उच्चगुणवत्तायुक्तानां, व्यक्तिगतवस्तूनाम्, सेवानां च माङ्गल्यं वर्धितम् एकः प्रमुखः उपभोक्तृप्रान्तः इति नाम्ना गुआङ्गडोङ्ग-नगरं तीव्र-विपण्य-प्रतिस्पर्धायाः सामनां कुर्वन् अस्ति । एतदर्थं कम्पनीभ्यः उपभोक्तृणां वर्धमानविविधानाम् आवश्यकतानां पूर्तये उत्पादानाम् सेवानां च निरन्तरं नवीनतां अनुकूलनं च कर्तुं आवश्यकम् अस्ति । तस्मिन् एव काले ई-वाणिज्य-मञ्चाः अस्मिन् महत्त्वपूर्णां भूमिकां निर्वहन्ति ।आर्थिकप्रतिस्पर्धायां नवीनतायाः चालनस्य प्रमुखा भूमिका
अद्यतनस्य आर्थिकविकासे नवीनता-प्रेरितः विकासः प्रमुखः कारकः अभवत् । गुआङ्गडोङ्ग-जिआङ्गसु-नगरयोः द्वयोः अपि अनुसन्धानविकासयोः निवेशः वर्धते, अभिनव-उद्यमानां संवर्धनं च भवति । जियांग्सु इत्यनेन जैवचिकित्सायाः तथा नवीनसामग्रीणां क्षेत्रेषु अभिनवपरिणामानां श्रृङ्खला प्राप्ता अस्ति; नवीनताक्षमतासु सुधारः न केवलं औद्योगिक-उन्नयनस्य प्रवर्धनं कर्तुं साहाय्यं करिष्यति, अपितु अन्तर्राष्ट्रीय-विपण्ये द्वयोः प्रान्तयोः प्रतिस्पर्धां वर्धयिष्यति |.निगमप्रतिस्पर्धात्मकपरिदृश्यस्य समायोजनं सहकार्यस्य अवसराः च
आर्थिकपरिदृश्ये परिवर्तनेन उद्यमानाम् प्रतिस्पर्धात्मकपरिदृश्ये समायोजनं प्रेरितम् अस्ति । प्रान्तद्वये उद्यमाः विपण्यप्रतिस्पर्धायां विभेदितविकासं निरन्तरं प्रयतन्ते तत्सह उद्यमानां मध्ये सहकार्यस्य अवसराः अपि सन्ति । यथा, औद्योगिकशृङ्खलायाः उपरिभागे अधः च द्वयोः प्रान्तयोः उद्यमाः सहकार्यं सुदृढं कर्तुं, संसाधनसाझेदारीम् पूरकलाभान् च साक्षात्कर्तुं शक्नुवन्ति, औद्योगिकविकासं च संयुक्तरूपेण प्रवर्धयितुं शक्नुवन्तिसमन्वितक्षेत्रीय आर्थिकविकासविषये विचाराः सम्भावनाश्च
गुआङ्गडोङ्ग-जिआङ्गसु-नगरयोः आर्थिकसंरचनायाः परिवर्तनं मम देशे क्षेत्रीय-अर्थव्यवस्थानां समन्वितविकासाय अपि चिन्तनं प्रददाति |. एकतः तेषां स्वस्वलाभाय पूर्णं क्रीडां दातव्यं, विभेदितविकासं च प्राप्तव्यं, अपरतः समन्वितविकासाय समन्वयं निर्मातुं अन्तरक्षेत्रीयसहकार्यं आदानप्रदानं च सुदृढं कर्तव्यम् नीतिमार्गदर्शनस्य, विपण्यतन्त्रस्य भूमिकायाः च माध्यमेन वयं संसाधनानाम् इष्टतमविनियोगं प्रवर्धयिष्यामः, अस्माकं देशे उच्चगुणवत्तायुक्तं आर्थिकविकासं च प्रवर्धयिष्यामः। संक्षेपेण गुआङ्गडोङ्ग-जिआङ्गसु-नगरयोः आर्थिकलाभयोः परिवर्तनं गतिशीलप्रक्रिया अस्ति, या विविध-उद्योगानाम् विकासाय एकं आव्हानं अवसरं च अस्ति अस्माभिः अस्मिन् परिवर्तने निकटतया ध्यानं दातव्यं, नूतना आर्थिकस्थितौ सक्रियरूपेण अनुकूलतां दातव्या, स्थायि-आर्थिक-विकासाय च प्रयत्नाः करणीयाः |