समाचारं
समाचारं
Home> Industry News> "ई-वाणिज्य तथा निम्न-उच्चता अर्थव्यवस्था: नवीनतायाः एकीकरणस्य च भविष्यस्य सम्भावनाः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यस्य समृद्धिः कुशल-रसद-व्यवस्थायाः उपरि निर्भरं भवति, तथा च न्यून-उच्च-क्षेत्रस्य विकासेन ई-वाणिज्यस्य द्रुत-वितरणस्य परिवहन-विधिषु प्रमुखाः परिवर्तनाः आनेतुं शक्यन्ते वर्तमान समये ई-वाणिज्यरसदः वितरणं च मुख्यतया स्थलपरिवहनस्य उपरि अवलम्बते, यातायातस्य भीडः, दीर्घः परिवहनसमयः इत्यादीनां समस्यानां सामना करोति । न्यून-उच्च-अर्थव्यवस्थायाः विकासेन सह द्रुत-वितरणार्थं न्यून-उच्च-विमानानाम् उपयोगः वास्तविकता भविष्यति इति अपेक्षा अस्ति । एतेन न केवलं प्रसवसमयः बहु लघुः भवति, वितरणदक्षता च सुधारः भवति, अपितु रसदव्ययस्य किञ्चित् परिमाणं न्यूनीकर्तुं शक्यते ।
परन्तु ई-वाणिज्य-एक्सप्रेस्-वितरणक्षेत्रे न्यून-उच्च-विमानानाम् अनुप्रयोगः सुचारुरूपेण न अभवत् । प्रौद्योगिक्याः दृष्ट्या न्यून-उच्च-विमानानाम् सहनशक्तिः, भार-क्षमता च अद्यापि सुधारस्य आवश्यकता वर्तते । नियमानाम् नीतीनां च दृष्ट्या न्यून-उच्चतायाः उड्डयनस्य प्रबन्धन-विनियमाः पर्याप्तं पूर्णाः न सन्ति, अनेके प्रतिबन्धाः च सन्ति तदतिरिक्तं सुरक्षाविषयाणि उपेक्षितुं न शक्यन्ते, विमानस्य उड्डयनस्य सुरक्षां मालवाहनस्य सुरक्षितं परिवहनं च सुनिश्चितं कर्तुं आवश्यकम् ।
अनेकानाम् आव्हानानां सामना कृत्वा अपि न्यून-उच्चतायाः अर्थव्यवस्थायाः ई-वाणिज्यस्य च एकीकरणस्य प्रवृत्तिः अनिवारणीया अस्ति । एकतः ई-वाणिज्य-कम्पनीभिः अनुसन्धान-विकासयोः सक्रियरूपेण निवेशः करणीयः, विमान-कम्पनीभिः सह सहकार्यं च करणीयम्, येन न्यून-उच्चता-विमान-प्रौद्योगिक्याः विकासं संयुक्तरूपेण प्रवर्तयितुं शक्यते |. अपरपक्षे, सर्वकारेण नीतिमार्गदर्शनं सुदृढं कर्तव्यं, कानूनविनियमानाम् उन्नयनं, न्यून-उच्चता-अर्थव्यवस्थायाः ई-वाणिज्यस्य च एकीकरणाय उत्तमं वातावरणं निर्मातव्यम् |.
चीनस्य निम्न-उच्चता-आर्थिक-गठबन्धनस्य स्थापनायाः कारणात् ई-वाणिज्यस्य न्यून-उच्चता-अर्थव्यवस्थायाः च सहकार्यस्य महत्त्वपूर्णं मञ्चं स्थापितं अस्ति । गठबन्धनः सर्वेभ्यः पक्षेभ्यः संसाधनानाम् एकीकरणं कर्तुं शक्नोति, तकनीकीविनिमयं सहकार्यं च प्रवर्तयितुं शक्नोति, प्रासंगिकमानकानां निर्माणं च प्रवर्धयितुं शक्नोति । एतेन ई-वाणिज्यक्षेत्रे न्यून-उच्चता-अर्थव्यवस्थायाः अनुप्रयोगस्य त्वरिततायां सहायता भविष्यति तथा च उभयपक्षेभ्यः परस्परं लाभं, विजय-विजय-परिणामं च प्राप्तुं साहाय्यं भविष्यति |.
भविष्ये वयं ई-वाणिज्यस्य न्यून-उच्चता-अर्थव्यवस्थायाः च गहनं एकीकरणं द्रष्टुं शक्नुमः, येन उपभोक्तृभ्यः अधिकसुलभः कुशलः च शॉपिङ्ग-अनुभवः भविष्यति |. एतेन न केवलं ई-वाणिज्य-उद्योगस्य प्रतिमानं परिवर्तयिष्यते, अपितु समग्र-अर्थव्यवस्थायाः समाजस्य च विकासे नूतना जीवनशक्तिः अपि प्रविशति |