सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> Dier Xiuzhong इत्यस्य विद्युत्वाहनशुल्कविवादस्य पृष्ठतः औद्योगिकपरिवर्तनम्

Dier Xiuzhong इत्यस्य विद्युत्वाहनशुल्कविवादस्य पृष्ठतः औद्योगिकपरिवर्तनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकः उदयमानः उद्योगः इति नाम्ना विद्युत्वाहन-उद्योगस्य विकासेन वैश्विकं ध्यानं आकृष्टम् अस्ति । चीनीयविद्युत्वाहनेषु अतिरिक्तशुल्कं आरोपयितुं अमेरिकादेशस्य कदमः न केवलं चीनस्य अमेरिकादेशस्य च व्यापारसम्बन्धं प्रभावितं करोति, अपितु वैश्विकविद्युत्वाहनविपण्यसंरचनायाः उपरि अपि प्रभावं करोति।

अस्मिन् व्यापारविवादे चीनीयविद्युत्वाहनकम्पनयः बहवः आव्हानाः सम्मुखीभवन्ति । उच्चशुल्काः व्ययम् वर्धयन्ति, लाभमार्जिनं संपीडयन्ति, विपण्यप्रतिस्पर्धां च अधिकं तीव्रं कुर्वन्ति । परन्तु चीनदेशस्य कम्पनयः पश्चात्तापं न कृतवन्तः, ते च सक्रियरूपेण प्रतिकारं याचन्ते । ते अनुसन्धानविकासयोः निवेशं वर्धयन्ति, उत्पादस्य गुणवत्तां तकनीकीस्तरं च सुधारयन्ति, अन्तर्राष्ट्रीयविपण्ये स्वस्य प्रतिस्पर्धायां सुधारं कर्तुं उत्पादनव्ययस्य न्यूनीकरणाय च प्रयतन्ते

तस्मिन् एव काले एषा शुल्कनीतिः चीनस्य घरेलुविपण्यस्य अधिकं अनुकूलनं एकीकरणं च प्रवर्धयति । स्पर्धायां केचन दुर्बलाः कम्पनयः समाप्ताः अभवन्, यदा तु लाभप्रदकम्पनयः विलयस्य पुनर्गठनस्य च माध्यमेन स्वस्य परिमाणस्य विस्तारं कृत्वा औद्योगिकसान्द्रतां वर्धितवन्तः एतादृशं एकीकरणं संसाधनविनियोगस्य दक्षतां सुधारयितुम् अनुकूलं भवति तथा च उद्योगस्य विकासं स्केलस्य तीव्रीकरणस्य च दिशि प्रवर्धयितुं अनुकूलम् अस्ति।

ज्ञातव्यं यत् विद्युत्वाहनैः सह निकटसम्बद्धः चार्जिंग-पाइल-उद्योगः अपि प्रभावितः अस्ति । यथा यथा विद्युत्वाहनानां विक्रयः वर्धते तथा तथा चार्जिंग-स्थानकानां माङ्गल्यं वर्धते । परन्तु शुल्कस्य प्रभावात् ढेरस्य शुल्कस्य आयातव्ययः वर्धितः अस्ति, येन तस्य लोकप्रियतायां प्रचारे च किञ्चित्पर्यन्तं बाधा अभवत्

तथापि प्रायः आव्हानानि अवसरैः सह आगच्छन्ति । आन्तरिकरूपेण नीतिसमर्थनम्, विपण्यमागधा च अनेकेषां कम्पनीनां कृते ढेरस्य चार्जिंग् क्षेत्रे निवेशं कर्तुं प्रेरितवती अस्ति । तेषां अनुसन्धानविकासप्रयत्नाः वर्धिताः, अधिककुशलाः सुविधाजनकाः च चार्जिंग-पाइल-उत्पादाः निरन्तरं प्रवर्तन्ते । तस्मिन् एव काले अधिकपूर्णं चार्जिंग् आधारभूतसंरचनाजालस्य निर्माणार्थं उद्यमानाम् मध्ये सहकार्यम् अपि वर्धमानम् अस्ति ।

अन्तर्राष्ट्रीयविपण्ये केचन चीनीयचार्जिंगपाइलकम्पनयः विदेशव्यापारस्य सक्रियविस्तारार्थं स्वस्य तकनीकीलाभानां, मूल्यनियन्त्रणक्षमतायाः च उपरि अवलम्बन्ते स्थानीयकम्पनीभिः सह सहकार्यं कृत्वा उत्पादनस्य आधारं स्थापयित्वा तेषां शुल्कस्य दुष्प्रभावं न्यूनीकृत्य क्रमेण अन्तर्राष्ट्रीयविपण्ये स्थानं प्राप्तम्

तदतिरिक्तं अस्मिन् विद्युत्वाहनशुल्कविवादे सम्बन्धित औद्योगिकशृङ्खलासु अपि श्रृङ्खलाप्रतिक्रिया अभवत् । यथा, बैटरी-निर्माणं, मोटर-उत्पादनं च इत्यादयः अपस्ट्रीम-कम्पनयः, अपि च ऑटो-पार्ट्स्-आपूर्तिकर्तारः, विक्रय-उत्तर-सेवा-प्रदातारः च इत्यादयः अधःप्रवाह-कम्पनयः सर्वेऽपि भिन्न-भिन्न-प्रमाणेन प्रभाविताः सन्ति

एतस्याः जटिलस्थितेः सम्मुखे कम्पनीनां निरन्तरं नवीनतां कर्तुं, स्वव्यापारप्रतिमानं अनुकूलितुं च आवश्यकम् अस्ति । उदाहरणार्थं, केचन कम्पनयः उपभोक्तृणां कारक्रयणव्ययस्य न्यूनीकरणाय बैटरी-उपयोगं चक्रजीवनं च सुदृढं कर्तुं "वाहनस्य बैटरी-पृथक्करणस्य" विक्रय-प्रतिरूपस्य अन्वेषणं आरब्धवन्तः उपभोक्तृभ्यः अधिकविकल्पान् प्रदातुं केचन कम्पनयः अपि सन्ति ये वित्तीयसंस्थाभिः सह सहकार्यं कृत्वा वित्तीयपट्टे, बैटरीपट्टे च इत्यादीनां वित्तीयसेवानां आरम्भं कुर्वन्ति

दीर्घकालं यावत् एषः विद्युत्वाहनशुल्कविवादः वैश्विकविद्युत्वाहन-उद्योगस्य प्रौद्योगिकी-प्रगतिं औद्योगिक-उन्नयनं च प्रवर्धयितुं शक्नोति । प्रतिस्पर्धायाः दबावेन कम्पनयः नवीनतायां अधिकं ध्यानं दास्यन्ति तथा च अधिक ऊर्जा-बचने, पर्यावरण-अनुकूल-, बुद्धिमान्, कुशल-उत्पादानाम् विकासं निरन्तरं करिष्यन्ति, येन सम्पूर्णस्य उद्योगस्य उच्चस्तरस्य विकासाय प्रचारः भविष्यति |.

संक्षेपेण यद्यपि चीनीयविद्युत्वाहनानां उपरि अमेरिकीदेशेन अतिरिक्तशुल्कस्य आरोपणेन सम्बन्धित-उद्योगानाम् अल्पकालीन-प्रभावाः, आव्हानाः च आगताः, तथापि उद्योगस्य दीर्घकालीन-विकासाय अवसराः प्रेरणाश्च अपि आनिताः |. चीनी उद्यमाः सक्रियरूपेण प्रतिक्रियां दद्युः, अवसरान् गृह्णीयुः, औद्योगिकपरिवर्तनं, उन्नयनं, स्थायिविकासं च प्राप्तुम् अर्हन्ति ।