समाचारं
समाचारं
Home> Industry News> चीनदेशं प्रति अर्धचालकनिर्यातस्य पुनर्प्राप्तेः मध्यं दक्षिणकोरियादेशस्य निर्यातप्रकारस्य परिवर्तनं तस्य पृष्ठतः कारकाः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विक अर्थव्यवस्थायां अर्धचालक-उद्योगस्य महत्त्वपूर्णं स्थानं वर्तते । अर्धचालकानाम् एकः महत्त्वपूर्णः निर्यातकः इति नाम्ना दक्षिणकोरियादेशस्य निर्यातगन्तव्यदेशेषु परिवर्तनं वैश्विकविपण्यमागधायाः औद्योगिकप्रतिस्पर्धायाः च गतिशीलतां प्रतिबिम्बयति अन्तिमेषु वर्षेषु चीनस्य विज्ञानप्रौद्योगिक्याः क्षेत्रे तीव्रविकासः, अर्धचालकानाम् आग्रहः च निरन्तरं वर्धमानः अस्ति, येन दक्षिणकोरियादेशस्य अर्धचालकनिर्यातानां कृते विस्तृतं विपण्यस्थानं प्राप्यते
तस्मिन् एव काले ई-वाणिज्यस्य उदयेन दक्षिणकोरियादेशस्य अर्धचालकनिर्यातप्रकारः अपि किञ्चित्पर्यन्तं प्रभावितः अस्ति । ई-वाणिज्य-उद्योगस्य प्रफुल्लित-विकासेन सह ऑनलाइन-व्यवहारस्य सुविधायाः कारणात् आपूर्ति-शृङ्खला अधिका कार्यक्षमा लचीली च अभवत् । इलेक्ट्रॉनिक-उत्पादानाम् उपभोक्तृणां माङ्गं अधिकशीघ्रं विपण्यां प्रतिबिम्बितुं शक्यते, अतः अर्धचालक-उद्योग-शृङ्खलायाः संचालनं प्रवर्धयितुं शक्यते ।
ई-वाणिज्यमञ्चाः न केवलं उपभोक्तृभ्यः अधिकविकल्पान् प्रदास्यन्ति, अपितु अर्धचालककम्पनीभ्यः अधिकप्रत्यक्षविक्रयमार्गान् अपि प्रदास्यन्ति । उद्यमाः ई-वाणिज्यमञ्चानां माध्यमेन विपण्यमाङ्गं अधिकसटीकतया अवगन्तुं शक्नुवन्ति तथा च उत्पादरणनीतयः उत्पादनयोजनानि च समये समायोजयितुं शक्नुवन्ति। अपि च, ई-वाणिज्य-बृहत्-आँकडा-विश्लेषणं कम्पनीभ्यः लक्ष्यग्राहकानाम् सटीकं स्थानं ज्ञातुं विक्रयदक्षतां विपण्यभागं च सुधारयितुं साहाय्यं कर्तुं शक्नोति ।
तदतिरिक्तं ई-वाणिज्य-एक्सप्रेस्-उद्योगस्य विकासेन कोरिया-देशस्य अर्धचालक-उत्पादानाम् परिवहनं, वितरणं च सुलभं जातम् । कुशलाः द्रुतवितरणसेवाः सुनिश्चितं कर्तुं शक्नुवन्ति यत् अर्धचालक-उत्पादाः ग्राहकानाम् कृते समये एव सटीकरूपेण च वितरिताः भवन्ति, ग्राहकसन्तुष्टिः सुधरति, अन्तर्राष्ट्रीयबाजारे कोरिया-अर्धचालकानाम् प्रतिस्पर्धां वर्धयितुं च शक्नुवन्ति
परन्तु दक्षिणकोरियादेशस्य अर्धचालकनिर्यातेषु काश्चन आव्हानाः सन्ति । अन्तर्राष्ट्रीयविपण्ये उतार-चढावः, व्यापारसंरक्षणवादस्य उदयः, प्रौद्योगिकीप्रतिस्पर्धा च तीव्रता च सर्वाणि दक्षिणकोरियादेशस्य अर्धचालकनिर्यासे अनिश्चिततां जनयन्ति अस्मिन् परिस्थितौ कोरिया-कम्पनीभिः तीव्र-बाजार-प्रतिस्पर्धायाः सामना कर्तुं उत्पादस्य गुणवत्तां, तकनीकी-स्तरं च निरन्तरं नवीनतां कर्तुं, सुधारं कर्तुं च आवश्यकम् अस्ति ।
संक्षेपेण वक्तुं शक्यते यत् चीनदेशः पुनः अमेरिकादेशं अतिक्रम्य दक्षिणकोरियादेशस्य बृहत्तमः निर्यातकः अभवत् इति घटना कारकसंयोजनस्य परिणामः अस्ति ई-वाणिज्यस्य तत्सम्बद्धानां उद्योगानां च विकासेन एतस्य प्रवर्धने निश्चिता भूमिका अस्ति, परन्तु कोरियादेशस्य अर्धचालक-उद्योगस्य वैश्विकप्रतिस्पर्धायां स्वस्य लाभं निर्वाहयितुम् अद्यापि विपण्यपरिवर्तनस्य निरन्तरं अनुकूलनं करणीयम् अस्ति