सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> ई-वाणिज्यस्य औषधनवाचारस्य च चौराहः : नवीनाः प्रवृत्तयः नवीनाः अवसराः च

ई-वाणिज्यस्य औषधनवाचारस्य च चौराहः : नवीनाः प्रवृत्तयः अवसराः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्येन न केवलं मालस्य विक्रयप्रतिरूपं परिवर्तितम्, अपितु रसद-उद्योगाय अधिकानि आवश्यकतानि अपि अग्रे स्थापितानि । एक्स्प्रेस् डिलिवरी कम्पनयः उपभोक्तृणां वर्धमानानाम् आवश्यकतानां पूर्तये वितरणप्रक्रियाणां अनुकूलनं निरन्तरं कुर्वन्ति तथा च सेवागुणवत्तायां सुधारं कुर्वन्ति। कुशलाः ई-वाणिज्य-एक्सप्रेस्-वितरण-सेवाः उपभोक्तृभ्यः उत्पादानाम् शीघ्रं सटीकतया च वितरणं कर्तुं शक्नुवन्ति, येन शॉपिंग-अनुभवे महती उन्नतिः भवति ।

लघु न्यूक्लिक अम्लसंयुग्मितौषधानां विकासः चिकित्साक्षेत्रे क्रान्तिः अस्ति । अनेकरोगाणां चिकित्सायां नूतनानि सफलतानि आनयिष्यति इति अपेक्षा अस्ति । वैज्ञानिकसंशोधकाः औषधानां क्रियाकलापं प्रभावशीलतां च सुधारयितुम् रोगिणां आशां च आनेतुं निरन्तरं अन्वेषणं कुर्वन्ति, परिश्रमं च कुर्वन्ति।

ई-वाणिज्यस्य चिकित्साशास्त्रस्य च असम्बद्धता दृश्यते, परन्तु वस्तुतः तेषां सम्बन्धः अविच्छिन्नः अस्ति । ई-वाणिज्यस्य बृहत् आँकडा विश्लेषणं औषधसंशोधनविकासाय विपण्यमागधा, उपभोक्तृप्रतिक्रिया इत्यादीनां बहुमूल्यं सूचनां दातुं शक्नोति। यथा, उपभोक्तृणां स्वास्थ्यापेक्षाणां क्रयण-अभ्यासानां च विश्लेषणं कृत्वा औषध-कम्पनयः स्वस्य अनुसन्धान-विकास-दिशाः उत्तमरीत्या स्थापयितुं शक्नुवन्ति तथा च एतादृशानि औषधानि विकसितुं शक्नुवन्ति ये विपण्य-माङ्गं अधिकतया पूरयन्ति

अपरपक्षे ई-वाणिज्यस्य रसदजालम् अपि औषधपदार्थानाम् वितरणार्थं सुविधां प्रदाति । विशेषतः केषाञ्चन औषधानां कृते येषां कृते शीतशृङ्खलापरिवहनस्य आवश्यकता भवति, ई-वाणिज्य-एक्सप्रेस्-इत्यस्य कुशलशीतशृङ्खलासेवा औषधानां गुणवत्तां सुरक्षां च सुनिश्चितं कर्तुं शक्नोति तस्मिन् एव काले ई-वाणिज्य-मञ्चाः औषध-कम्पनीभ्यः व्यापकविक्रय-मार्गान् अपि प्रदास्यन्ति, विपणन-व्ययस्य न्यूनीकरणं, उत्पाद-सुलभतां च सुधारयन्ति

ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे नवीन-प्रौद्योगिकीः, आदर्शाः च निरन्तरं उद्भवन्ति । यथा, स्मार्ट-गोदामम्, ड्रोन्-वितरणम् इत्यादयः एते नवीनताः न केवलं द्रुत-वितरणस्य कार्यक्षमतां वर्धयन्ति, अपितु औषध-उत्पादानाम् द्रुत-वितरणस्य अधिक-संभावनाः अपि प्रददति लघु न्यूक्लिक अम्लसंयुग्मितौषधानां क्षेत्रे नूतनानां प्रौद्योगिकीनां प्रयोगः अपि महत्त्वपूर्णः अस्ति । जीनसम्पादनं, नैनोप्रौद्योगिकी इत्यादीनां एकीकरणेन औषधानां कार्यप्रदर्शने, लक्ष्यीकरणे च अधिकं सुधारः भविष्यति इति अपेक्षा अस्ति ।

संक्षेपेण ई-वाणिज्यस्य लघुन्यूक्लिक-अम्ल-संयुग्मित-औषधानां च विकासः नवीनतायाः सहकार्यस्य च अविभाज्यः अस्ति । भविष्ये द्वयोः एकीकरणेन समाजाय अधिकः लाभः भविष्यति तथा च जनानां जीवने अधिका सुविधा, स्वास्थ्यं च आनयिष्यति।