समाचारं
समाचारं
Home> उद्योग समाचार> उभरैत उपभोगप्रतिमानानाम् अन्तर्गतं मुयुआन विस्तारः आर्थिकपरिवर्तनश्च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तथापि एषा एकान्तिकघटना नास्ति । उपभोगक्षेत्रे उदयमानाः ई-वाणिज्यप्रतिमानाः अपि गहनपरिवर्तनं कुर्वन्ति । ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगः तीव्रगत्या वर्धमानः अस्ति, स्पर्धा च तीव्रा अस्ति ।
विपण्यभागस्य स्पर्धां कर्तुं उद्यमाः निवेशं निरन्तरं वर्धयन्ति, व्ययनियन्त्रणं च मुख्यं जातम् । यथा मुयुआन् इत्यस्य सम्मुखे व्ययस्य दबावः, तथैव ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीभ्यः अपि तस्य सावधानीपूर्वकं निवारणस्य आवश्यकता वर्तते ।
सेवागुणवत्तायाः कार्यक्षमतायाः च मध्ये सन्तुलनं ई-वाणिज्यस्य द्रुतवितरणस्य स्थायिविकासस्य मूलम् अस्ति । केचन कम्पनयः अतिशयेन वेगस्य अनुसरणं कुर्वन्ति परन्तु सेवागुणवत्तायाः उपेक्षां कुर्वन्ति, यस्य परिणामेण उपयोक्तृसन्तुष्टिः न्यूनीभवति ।
तत्सह प्रौद्योगिकी नवीनता अपि प्रमुखा अस्ति। बुद्धिमान् क्रमाङ्कनम्, बृहत्-आँकडा-मार्ग-अनुकूलनम् इत्यादीनां प्रौद्योगिकीनां अनुप्रयोगेन ई-वाणिज्य-एक्सप्रेस्-वितरणस्य परिचालनदक्षतायां सुधारः अभवत्
परन्तु नूतनानां प्रौद्योगिकीनां परिचयः अपि उच्चव्ययस्य सह भवति यत् नवीनतायाः मूल्यस्य च मध्ये उत्तमं संतुलनं कथं अन्वेष्टव्यम् इति एषः प्रश्नः यस्य विषये ई-वाणिज्य-एक्सप्रेस्-कम्पनीभिः मुयुआन्-इत्यनेन च चिन्तनीयम्।
अधिकस्थूलदृष्ट्या नीतिवातावरणस्य अपि उभयत्र महत्त्वपूर्णः प्रभावः भवति । ई-वाणिज्य-उद्योगस्य कृते सर्वकारस्य नियमनं समर्थनं च, तथैव कृषि-पशुपालनस्य नियमनं च उद्यमानाम् विकास-रणनीतिं प्रत्यक्षतया परोक्षतया वा प्रभावितं करोति
संक्षेपेण, मुयुआन् इत्यस्य अनुभवः ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य कृते सन्दर्भं प्रदाति, उभयोः स्थायिविकासं प्राप्तुं विभिन्नक्षेत्रेषु समानानि आव्हानानि निबद्धुं आवश्यकम् अस्ति ।